पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १४] चक्रदत्तव्याख्यासंवलिता। यथा चालेद्य मृत्पिण्डमासिक्तं त्वरया जलम् । स्नेहपूर्वमिति क्रियाविशेषणं, न सन्जन्ति अप्रवृत्तानि न नवति संसते नेहस्तथा त्वरितसेवितः ॥२७॥ भवन्ति । यथान्यायं यथागर्म, एतय स्नेहस्वेदोपपादनैरित्य- संप्रति स्नेह उपयुक्तो यथा शरीरं संनेयाऽधिको दृश्यते, नेन संवध्यते । यदि वा यथान्यायं यथासहज नमयन्तीति तदाहगृहातीलादि। तय शिष्येणाऽध्यायादाक्पृष्टमपि | सम्बन्धः ॥ ४-५ ॥ तिप्यहिततयाऽभिधीयते । यथानीयग्न्यनधिक इत्यर्थः । रोग व्याधितापेक्षो नात्युप्णोऽतिमदुर्न च । नन्वरन्यधियाश्चेत्स्त्रवति तदधि च नेहलक्षणमुग, यदु- द्रव्यवान कल्पितो देशे स्वेदः कार्यकरो मतः ॥६॥ च्यते--"अधस्तारलेहदर्शनम्" इति। तेनकदिन एवाधिका- रोगमृतुं व्याधितं च घलवस्त्रादिनापेक्षत इति रोगर्तुव्याः हपानं क्रियतामित्याह--यथा चेत्यादि ।-आहेद्य ईपदोद- वित्रा । तरितसेवितः स्नेहो थातूनन्नेहयित्वैव संसतेऽयो नाति | धितापेदाः । नात्युष्णो नातिचण्डतापः; द्रव्ययानिति निग्ध- यावान्, न तावता स्नेहनं भवतीति भावः ।।९६-९७ ॥ रुक्षाविद्रव्यवान्, कल्पित इति रोगादीनपेक्ष्य यथोचितेन लवणोपहिताः स्नेहा: लेयन्त्मचिराचरम् । द्रव्येण, देशे चामाशयादौ यथायोग्यतया संपादित इति म- तबभिप्यन्धरूक्षं च सूक्ष्ममुष्णं व्यवायि च ॥ २८॥ व्याधौ शीते शरीरे च महान् स्त्रेदो महाबले । न्तव्यम् ।।६॥ लेहमने प्रयुंजीत ततः खदमनन्तरम् । लेहस्वेदोपपत्रस्य संशोधनमथेतरदिति ॥ ९९ ॥ दुर्वले दुर्वलः खेदो मध्यमे मध्यमो हितः ॥ ७॥ घातलेप्मणि चाते वा कफे वा खेद इष्यते। तन श्लोकः। सिन्धरूक्षस्तथा स्निग्धो रूक्षश्वाप्युपकल्पितः॥ ८॥ स्नेहाः स्नेहविधिः कृस्लव्यापत्सिद्धिः सभेषजा। यथाप्रन्नं भगवता व्याहृतं चान्द्रभागिना ॥ १० ॥ रोगाद्यपेक्षयोजकल्पनां दर्शयति-आधावियादि ।-व्याधौ इत्यनिवेशकृते तन्ने चरकातिसंस्कृते लोकस्याने महायले तथा शीते कालकृते महावले, महानिति चंटताप एव पुनः पुनः क्रियमाणत्वेन मृदुस्चेदाऽपेक्षयाऽधिकताप- स्नेहाध्यायो नाम त्रयोदशोऽध्यायः । त्वेन ज्ञेयः । दुर्बल इति च तथा मध्यम इति च व्याध्यादियु सोहने सर्वनेहेषु लवणप्रयोगमाह-लवणोपहित इ. पूर्ववद्योजनीयं, निग्धरूक्षद्रव्यकृतः निग्धरूक्षः, निग्धरूक्ष- लादि तदिति लवणं, अभिप्यन्दि दोपसहातविच्छेदकं व्य- व्यादयो बातश्लेष्मादिपु यथासंग्हा मन्तव्याः । एतवा निग्ध- याथि अखिलदेहव्याप्तिपूर्वकपाकगामि । अत्तो वक्ष्यमाणस्वे- लक्षादिकथनं द्रव्यापेक्षकल्पनोदाहरणम् । वाते स्निग्धः, कफे दोपकल्पनाध्याययोः सम्बन्धसूचनं स्वेदादिसु लेहस्य प्राग्भा- रुक्षः॥ ७-८॥ चमाह-नेहमिलादि । चान्द्रभागी अग्निवेशः ॥१८-१००॥ आमाशयगते वाते कफे पक्वाशयाश्रिते। स्नेहाध्यायः समाप्तः। रुक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च ॥९॥ तं देशविशेपसंवन्धेन व्यभिचारयन् देशापेक्षां च कल्पना- चतुर्दशोऽध्यायः। माह-~-आमाशयेलादि ।-आमाशयगते वाते रूक्षपूर्व च अथातः खेदाध्यायं व्याख्यास्यामः॥१॥ स्थानापेक्षया रूक्ष कृला पश्चाद्वातापेक्षः निग्धः कार्यः, एवं इति ह माह भगवानात्रेयः॥२॥ पक्वाशयगते कफे सेहपूर्वो व्याख्येयः; आमाशयशब्देन कफ- अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः। स्थान ज्ञेयं, कफस्थानापेक्षया हि प्रथमं रूक्षः क्रियते, स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः॥२॥ यदुक्तम्--"स्थानं जयेद्धि पूर्व तु स्थानस्थस्याविरुद्धतः" स्नेहपूर्वकलात् स्वेदस्य स्वेदाध्यायोऽभिधीयते । स्वेद- इति ॥ ९॥ प्रतिपादकोऽध्यायः स्वेदाध्यायः । वातकफात्मका असं- वृपणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा। सृष्टवातकफजाः, वातकफजत्वेऽभ्युदरादयः स्वेदेन न शा- मध्यम वक्षणौ शेपमङ्गावयवसिष्टतः ॥ १० ॥ म्यन्ति, अत आह-स्वेदसाध्याः', एतेनोदरादयोऽस्वेद्या व्यावय॑न्ते ॥ १-३॥ मृदुनैवेति ।-स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेद- स्नेहपूर्व प्रयुक्तेन खेदेनाऽऽचर्जितेऽनिले। | व्यतिरिक्तोपायान्तरसम्भवे तु न वेति योद्धव्यं । इष्टत इत्यातु- पुरीपमूत्ररेतांसि न सजन्ति कथंचन ॥ ४ ॥ छातो वैद्येच्छातश्च । इष्टत इति भावतादिच्छाचचनः॥१०॥ शुष्काण्यपि हि काष्टाति स्नेहस्वेदोपपादनः। सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा। नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ॥५॥ पझोत्पलपलाशैर्वा स्वेद्यः संवृत्यं चक्षुपी ॥ ११ ॥ १ यथान्यायं यथाशासं स्नेहस्वेदोपपादनैरित्यन्वयः, शास्रोक्त मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि । देहस्वेदविधिभिरित्यर्थः । शिः। जलालजैर्हस्तैः विद्यतो हृदयं स्पृशेत् ॥ १२ ॥