पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ चरकसंहिता । [सूत्रस्थानम् - . स्वेदे क्रियमाणे चक्षुपः स्वेदपरिहारोपायमाह-गुशुद्धरि- ल्यादिप्यपि व्याख्येयम् , पित्तिनामिति पित्तप्रकृतीनां, मधु- त्यादि । नत्तकः कर्पटावयवः । स्वेदे क्रियमाणे हृदयरक्ष- | मेहशब्देन सर्व एव मेहा गृह्यन्ते, मधुमेहशब्दो हि सर्वेष्वेव णार्थमाह-मुक्तावलीत्यादि। जलजानि पजादीनि: एय- मेहेषु वर्तत इति कियन्तःशिरसीये दर्शनीयम्, मेहेषु च मस्वेद्यलसामान्यलाइपणरक्षाऽभ्युन्नेतन्या, प्राधान्यात हृदय- सर्वेष्वेव शरीरशैथिल्यप्रवृत्तषु विशेषतः शरीरशैथिल्यहेतुत्वेन चक्षुःपालनमुक्तम् ॥ ११-१२ ॥ स्वेदो न युज्यते; पित्तमेहिनामिति तु पुनरभिधानं पित्तसंब- शीतशूलव्युपरमे त्तम्भगौरवनिग्रहे । न्धेन विशेषप्रतिपेधतादर्शनार्थम् । अतो गुदः, मद्यविकारि- संजाते मार्दवे स्वेदे खेदनाद्विरतिर्मता ॥ १३॥ णामिति मद्यनित्यस्य वातकफजमदालये स्वेदनिषेधार्थ; आ- शीतशलेल्यादौ स्वेद इति स्वेदभवे धर्मे, स्वेदनाद्विरतिर्ग-ट्यरोगीह वातरक्ती; एपु चाऽस्वेदविपयेषु यदि स्वदैकसाध्यः तेत्युपदिशन् शीतादिव्युपरमे सति स्वेदो निवर्तनीयः, शी- | संन्यासादिर्भवति तदा महानत्यवायभयादल्पग्रलवायमुपे. ताद्यनुपरमे च स्वेदः कर्तव्य इति द्वयमुपदिशति; ततथ क्यापि स्वेदो विधेय इति, न्यायसिद्धगेव, यदाहुायविदः- इतएव स्वेदनिवृत्तिविपयशीतादियुपरमोत्पादः स्वेदस्य स- “यद्भ्योविरोधे खल्पमन्याय्यम्” इति ॥ १६-१९ ॥ म्यग्योगलक्षणं तथा शीतादिव्युपरमानुत्पादश्च स्वेदानिवृत्ति-प्रतिश्याये च कासे च हिक्कावासेप्यलाघवे । विषयोऽयोगलक्षणमुक्तं भवतीति नाऽयोगलक्षणानभिधानम्- | कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे ॥ २० ॥ द्भावनीयम् ॥ १३ ॥ अदितैकांगसागपक्षाघाते विनामके। पित्तप्रकोपो मूर्छा च शरीरसदनं तृपा । कोष्ठानाहविवन्धेपु शुक्राचाते चिजृम्भके ॥ २१ ॥ दाहः खेदाङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम् ॥ १४ ॥ | पार्श्वपृष्टकटीकुक्षिसंग्रह गृध्रसीपु च । उक्तस्तस्याशितीये यो प्रेमिका सर्वशो विधिः । मूत्रकृच्छ्रे महत्वे च मुष्कयोरङ्गमर्दके ।। २२ ॥ सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः॥१५॥ पादजानूरुजवार्तिसंग्रहे श्वयथावपि । अतिखिन्नचिकित्सितमाह-उक्त इत्यादि ।-प्रेमिकवि- | खल्लीण्यामेषु शीते च चेपथौ वातकण्टके ॥ २३ । धिरित्यनेन लब्धे पुनर्मधुरः शीतल इत्यादिवचनम्, “मद्यम- संकोचायामशुलेपु स्तंभगौरवसुप्तिषु । ल्पं न वा पेयम्" इत्यत्रोपदिष्टमद्यपानस्य प्रतिषेधार्थ मधुर- सर्वाङ्गेपु विकारेषु खेदनं हितमुच्यते ॥ २४ ॥ शीतादियोगविशेपविधानार्थ च ॥ १४-१५ ॥ प्रतिश्याये चेत्यादिना स्वेद्यान् दर्शयति----विनामकः शरीर कपायमद्यनित्यानां गर्मिण्या रक्तपिन्तिनाम् । विनमनकारी वातः; विज़म्भको पहिरायामः, मुंभावहुत्वं पित्तिनां सातिसाराणां रुक्षाणां मधुमेहिनाम् ॥१६ वा; पादजानूरुजंघाभिरातिः संग्रहश्च पृथसंवध्यते, खहीं विदग्धभ्रष्टब्रधानां विपमद्यविकारिणाम् । हस्तपदावमोटनम्, वातकण्टको गुल्फाश्रितो वातः, अलाघव श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम् ॥१७ इति पूर्वमुक्तोऽपि पुनौरववचनमशानां गुरुतरवप्रतिपादना- तृष्यतां क्षुधितानां च क्रुद्धानां शोचतामपि । थेम्, अलाघववचनं तु लाघवप्रतिपेधमानप्रयोजनं नातिगुरुत्वं कामल्युरिणां चैव क्षतानामाढयरोगिणाम् ॥ १८॥ ब्रूते, यतः सर्वत्र नविरुद्धे न वर्तते, यतः, "अरूक्षमन- दुर्चलातिविशुष्काणासुपक्षीणौजसा तथा । भिष्यंदि वासीनप्रचलायितम्" इत्यत्र न घरूक्षशब्देन सिग्ध- भिषक्तैमिरिकाणां च न खेदमवतारयेत् ॥ १९ ॥ खमभिप्रेतम्, किंतहिं, रूक्षताप्रतिपेधमानमेव ॥ २०-२४ ॥ अस्वेद्यानाह-कपायेत्यादि । कपायद्रव्यकृतं मद्यं क- तिलमापकुलत्थाम्लघृततैलाऽऽमियौदनैः। पायमद्यम् , किंवा, कपायशब्दोऽमधुरवचनः, टेन, यदु- | पायसैः शरैमासैः पिण्डस्वेदं प्रयोजयेत् ॥ २५ ॥ च्यते-कपायनित्यस्य वातप्रधानता स्यात् कपायरय वात-गोखरोष्ट्रवराहाश्वशकृद्भिः संतुपैर्यवैः । कारिलात् , वाते च स्वेदोविहित एव, तत्कथं कप यनित्यं सिकतापांशुपापाणकरीपाऽऽयसपुटकैः ॥ २६ ॥ प्रति स्वेदनिषेध इति, तनिरस्तं स्यात् । किंवा, कपापनित्या श्लैष्मिकान् स्वेदयेत्पूर्वैर्वातिकान् समुपाचरेत् । रूक्षातिस्तब्धगात्रा भवन्ति कपायस्य विरूक्षकस्तम्भकावेन, द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेप्वपि ॥ २७ ॥ ततश्च तेषां स्वेदः पर्वभेदमावहतीत्यतः कपायनित्यनिषेधः । रक्तपित्तिनामविधानादेवं स्वेदे निषिद्धे, पुनः स्वेदनिषेधो वक्ष्यमाणानां सङ्करादिस्वेदानां द्रव्याण्याह-तिलमाणे- त्यादि । पिण्डरूपः स्वेदः पिण्डस्वेदः। करीपः शुष्कंगोमयः; रक्तपित्तिनां यद्यन्योऽपि स्वेदसाध्यो वातश्लेष्मजो विकारो भ- वति तत्रापि स्वेदनिषेधार्थ तथा रक्तपित्तिनां वमनविरेच! आयसः अयोविकारः, सचेह पुटकरणयोग्यो थोद्धव्यः; नांगतया प्राप्तस्वेदप्रतिप्रसवनिषेधार्थ च । एवं पित्तमेहिकाम-भाते, गोखरादिग्रन्थोक्ताश्च श्लेष्मणि प्रस्तरस्वेदे कर्तव्या इति पूर्वैरिति तिलभाषादिभिः । यथाखमिलनेन, तिलमाषांदयो १ कपटावयवः पटावयवः। दर्शयति ॥२५-२७॥