पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १४] चक्रदत्तव्याख्यासंवलिता । भूगृहेषु च जेन्ताकेपूष्णगर्भगृहेषु च । सङ्करः प्रस्तरो नाडी परिपेकोवगाहनम् । विधूमाऽङ्गारतप्तेष्वभ्यक्तः स्विद्यति ना सुखम् ॥२८॥ जेन्ताकोऽश्मघनः कर्पः क्रुटी भूः कुंभिकैव च ॥३९ नाम्यानूपौदकं मांसं पयोवस्तशिरस्तथा । कुपो होलाक इत्येते खेदयन्ति त्रयोदश । घराहमध्यपित्तारसक्नेहवत्तिलतण्डुलान् ॥ २९ ॥ तान् यथावत्प्रवक्ष्यामि सर्वानेचानुपूर्वश इति Itton इत्येतानि समुत्काथ्य नाडीखेदं प्रयोजयेत् । संप्रति सामिस्वेदानां लक्षणमभिधार्नु सकरादीन् स्वेदान् देशकालविभागको युक्त्यपेक्षो भिषक्तमः ॥ ३० ॥ नामतस्तावबुद्दिमति सकरइत्यादि सकरादिस्वेदाश्चायुर्वेदपरंपरा- वारुणामृतकैरण्डशिनुमूलकसर्पः। सिद्धाः, तत्र चिनाटीस्वेदादौ नाड्या प्रणीयत इयन्वयोऽप्य- वासावंशकरजापौरमन्तकस्य च ॥ ३१॥ नुसरणीयः, जेन्ताकादयश्चान्वयनिरपेक्षा एवं ॥ ३९-४० ॥ शोभांजनकशैरीयमालतीसुरसार्जकैः। तत्र वस्त्रान्तरितैरवनान्तरितैर्वा पिण्डैर्यथोक्तै- पत्रैरत्वाथ्य संलिलं नाडीखेदं प्रयोजयेत् ॥ ३२॥ रुपखेदनं सङ्करस्खेद इति विद्यात् ॥ ११ ॥ भूतीकपञ्चभूलाभ्यां सुरया दधिमस्तुना। पिण्दैर्यधोक्तरिति तिलभाषादिपिण्टेः तथा गोखरादिग्रन्यो- सूत्रैरम्लैश्च सखेहर्नाडीखेदं प्रयोजयेत् ॥ ३३ ॥ तं पुटकरूपैश्च पिण्डैः; स्वेदनमेवोपस्वेदनम् ॥४१॥ एत एव च नियुंहाः प्रयोज्या जलकोप्टके । शूकशमीधान्यपुलाकानां वेशवाराऽऽयसकश- स्वेदनार्थ घृतक्षीरलकोप्टांश्च कारयेत् ॥ ३४ ॥ | रोत्कारिकादीनां वा प्रस्तरे कौशेयाचिकोत्तरप्रच्छदे भूस्वेदार्थेषु गृहेषु भूगृहेप्विति; उप्णगर्भगृहेष्विति कुटी- पञ्चाङ्गुलोस्वकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगा- स्वेदं दर्शयति, अभ्यत इति सम्बगभ्यक्तः । यस्तशिरछा- | त्रस्य शयानस्योपरि खेदन प्रस्तरखेद इति चि- गमस्तकं, लेहवन्तश्चैरण्डवीजादयः तिलाश्च तण्डलाच लेह-द्यात् ।। ४२॥ वत्तिलतण्डुलाः । ग्राम्येलादिना पातापहो नाडीस्वेद उक्तः, पुलाकस्तुच्छधान्यकम्, उत्कारिका मापादिकृतमूपिको- वारुणेत्यादिना कफापहः, भूतीकेलादिना वातश्लेप्मापहः । स्काराकृतिव्यंजनविशेषः, प्रतीर्यत इति प्रस्तरः शयनप्रमा: वारुणः वरुणः, अमृतका गुडूची, सर्पपैरिसन परिति संव-णेन स्वेदवस्तूनां विस्तरणं, तस्मिन् प्रस्तरे कौपेयायिको- द्यते, वंशो वेणुः, पुनः शोभाशनग्रहणाहितीयो विटपशोभा-त्तरपच्छदे कौघयाविकपिहित इत्यर्थः; पञ्चाङ्गुल एरण्ड- जनो गृह्यते, शैरीयः झिंटी। एत एवेति नादीस्वेदोक्तास्त्र-भेदः॥ ४२ ॥ थोऽपि, जलकोप्टोऽवगाहार्थकृतं महजलपात्रम्, एवं घृतक्षी- रतलकोष्ठाश्च व्याख्याताः।।२८-३४॥ खेदनद्रव्याणां पुनर्मूलफलपनभङ्गादीनां मृगश- | कुनपिशितशिरपदादीनामुष्णस्वभावानां वा य- गोधूमशकलैश्चूणैर्यवानामम्लसंयुतैः । थाहमम्ललवणं स्नेहोपसंहितानां मूत्रक्षीरादीनां सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते ॥ ३५ ॥ वा कुंभ्यां वाष्पमनुद्वमन्त्यामुत्कथितानां नाड्या गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया। शरेपीकावंशदलकरंजार्कपत्रात्यतमकृतया गजान- उसया कुष्टतैलाभ्यां युक्तया चोपनाहयेत् ॥ ३६॥ हस्तसंस्थानया व्यामदीर्घया व्यामा दीर्घया वा चर्मभिश्योपनद्धव्यः सलोमभिरपूतिभिः । ब्यामचतुर्भागाप्टभागमूलाग्रपरिणाहस्रोतसा सर्व- उष्णवीरलाभे तु कौशेयाविकशाटकैः ।। ३७ ॥ | तो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिी विनामि- तया वातहरसिद्धलेहाभ्यक्तगात्रो बाप्पमुपहरेत् । गोधूमशकलैगोधूमचूर्णैः, किण्यः सुरावीजं; उपनाहो वहलं बाप्पो ह्यनूर्द्धगामी विहतचण्डवेगस्त्वचमविद- लेपं दवा वर्मादिभिरावृत्य व्याधियुक्तस्याशवन्धनम् ; उपनाहः हन् सुखं स्वेदयतीति नाडीखेदः॥ ४३ ॥ प्रशस्यते इत्यत्र उपनाहोऽननिस्वेदो ग्राह्यः । गन्धैश्वं सुगन्धि- द्रव्यैरुपनाहो बन्धनीयः; उष्णवीयरिति उष्णवीर्यानूपादिप्राणि- स्वेदनेत्यादिना नाडीस्वेदमाह । स्वेदनद्रव्याणि स्वेदोपग- प्रभवः, आविकशाटकः कम्वलः ॥ ३५-३७ ॥ गणोक्तानि, इह च नाडीस्वेदकाथार्थमुक्तानि शिरः पदोमस्तक वाप्पमनुमन्यासित्यनेन कथनकाले वाप्पो यथा न निर्याति रात्रौं बद्धं दिवा मुंचेन्मुंचेद्रात्रौ दिवा कृतम् । तथा कर्तव्यमिति दर्शयति; उरकथितानां वाष्पं स्नेहाक्तगानः विदाहपरिहारार्थं स्यात्प्रकर्षस्तु शीतले ॥ ३८ ॥ सन् नाड्या उपहरेदिति सम्बन्धः । नाडीकरणविधिमाह उपनाहस्वेदे बन्धमोक्षविधि दर्शयति-रात्रौ वद्धमि- शरेपीकेत्यादि ।-वंशदलो वंशविदलः, गजाग्रहस्तसंस्था- त्यादि।--दिवाकृतमित्यत्र वद्धमिति शेपः; विदाहो रक्तादि-नत्वं नाज्या अंग्र एव योद्धव्यं, व्यामस्तिर्यग्विस्तृतवाहुद्वय- विदाहः; शीतल इत्यत्र काल इति शेपः; प्रकर्ष उक्ताद्वन्धन- प्रमाण, व्यांमदीर्घत्वं नाड्या बहलस्वेदे कर्तव्यम्; व्यामचतु- कालादधिककालत्वं वन्धनस्य ॥३८॥ भागेन नामाप्टभागेन च मूले अग्रे च यथासंख्यमानं