पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिताः। [सूत्रस्थानम् नाड्या वेदितव्यं, परिणाहेन वेष्टनेन सोतो यस्याः सा तथा । दिनमिति, ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्ये. यथोक्तनाडीकरणगुणमाह-वाप्पो हीलादि । विहतचण्टवे-था, निष्क्रम्य च न सहसा चक्षुपोः परिपालनार्थ गत्वं नाडीकाया दीर्घत्येन वक्रत्वेन च बोद्धव्यम् ॥ ४३ ॥ शीतोदकमुपस्पृशेथाः अपगतसन्तापल्लमस्तु मु. वातिकोत्तरवातिकानां पुनर्मूलादीनामुत्वाथैः हात्सुखोप्णेन वारिणा यथान्यायं परिषिक्तोऽ- सुखोष्णैः कुम्भीर्वाऍलिकाः प्रनाडीची पूरयित्वा नीयाः, इति जन्ताकः स्वेदः ॥ ४६॥ यथार्हसिद्धतेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिपेचये जेन्ताकविधिमाह-अथेत्यादि । अथ शब्दो माल आ- दिति परिपेकः ॥ ४॥ नन्तर्ये वा, पूर्वस्यामुत्तरस्यां वा इति ग्रामाबोद्धव्यः, गुणव- घातहरोत्वाथक्षीरतेलघृतपिशितरसोप्णसलिल- तीति सम्यक्प्नरोहादियुतात्वेन, प्रशस्तभूमिभागत्यं तूपातारा- कोष्टकावगाहस्तु यथोक्त एवावगाहः ।। ४५॥ दिरहितत्वेन, परीवापो दीपिका, मुटु च उपसमीपे तीर्थ- यस्य तस्मिन सूपत्तीर्थे, अरनिर्हस्तः, प्रामुखमिति पश्चिमे, परिपेकविधिमाह-वातिकोत्तरेत्यादि । वातिकानि यात- उदङ्मुखमिति दक्षिणे, एवं हाभिमुख तीर्थ स्यात, फूटागा- हरणानि, उत्तरवातिकानि उत्तरयाते प्रधानवाते वातश्लेप्मणि रमिति वर्तुलागारम्, आकचाटादित्यनेन द्वारपर्यन्तं लक्षयति, हितानीह ग्राह्याणि, वाटुंलिका अल्पघटी, सहस्रधारा इ. क्रिष्फुर्हस्तः, पुरुपप्रमाणमित्यान, कुम्भः कुम्भाकाराग्नि त्यन्ये प्रणाली वेणुनलनाड्याद्याः । यथोक्त एवेति लोकप्रसिद्ध स्थानं, मारार्थ कोप्टोऽवकाशो विद्यते यन्मिन् सोसारको इवेति, अवगाहोऽवगाहस्वेदः ॥ ४४-४५॥ छकः स एव स्तम्भः, सादिराणामिति पूरणे पष्टी, स इत्यन अथ जेन्ताकं चिकीर्षुभूमि परीक्षेत्,-तत्र पू- खमियध्याहार्य, जानीया इत्यर्थः; किंवा, जानीयादिति पाठः, चस्यां दिश्युत्तरस्यां वा गुणवत्ति प्रशस्त भूमिभाने उत्तरत्रापि प्रपद्यतेति पाठः; एवंच सुगमं; पिच्छा स्वेदस्यैव कृष्णमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्या- | पिच्छिलो भागः, सर्वेषु स्रोतःनु विमुत्तामपगतवन्धं सर्वखो- दीनां जलाशयानामन्यतमस्य कूले दक्षिण पश्चिमे तोविमुक्तं, अपगतविबन्धस्तु अपगतमलपिबन्धो बोद्धयः; वा सूपतीर्थ समसुविभक्तभूमिमागे सप्ताप्टौ वाऽ नापोः परिपालनार्थमिति-अबोपतप्तस्य सहसा शीतजल. रत्नीरुपकस्योदकात्प्रामुखमुदङ्मुखं वाभिमुख- प्रवेशेन शीतजलपरिहत ऊष्मा नयनोपघातं करोतीलभि- तीर्थ कुटागारं कारयेत्, उत्सेधविस्तारतः परमर- प्रायः । अत्र जेन्ताके भूमिविशेपपरिग्रहजलसान्निध्यादयो तीः पोडश, समन्तात् सुवृत्तं मृत्कर्मसम्पन्नमने- मालार्थाः; जलसानिध्य तु स्वेद्यमानस्य दर्शनेन दृष्टेः परि- कवातायनमः अस्य कूटागारस्यान्तः समन्ततो | पालनार्थ च स्यात्, तथा स्वेदातियोगप्रतिक्रियार्थ कूटागारस्य भित्तिमरनिविस्तारोत्सेधां पिंडिकां कारयेदाकपा- | जलसान्निध्ये सुखेन करणार्थ च ॥ ४६ ॥ टात्, मध्ये चास्य कूटागारस्य चतुष्किकुमात्रपुरु- शयानस्य प्रमाणेन घनामश्ममयीं शिलाम् । पप्रमाणं मृण्मयं कुन्दसंस्थानं बहुसूक्ष्मच्छिन्द्रमंगा- | तापयित्वा मारतत्रैरभिः संप्रदीपितैः॥ १७ ॥ रकोष्ठकस्तम्भ सपिधानं कारयेत् । तं च सादिरा- | व्यपोज्झ्य सर्वानारान् मोक्ष्य चैवोप्णवारिणा । णामाश्वकर्णादीनां वा काप्टानां पूरयित्वा प्रदीप- तां शिलामथ कुर्वीत कौपेयाविकसंस्तराम् ॥ १८ ॥ येत् । स यदा जानीयाः साधु दग्धानि काप्टानि तस्यां स्वभ्यक्तलङ्गिः स्वपन खिद्यति ना सुखम् । गतधूमानि अवतप्तं च केवलमन्निना तग्निगृहं कौरवाजिनकोपेयप्रावाराद्यैः सुसंवृतः। स्वेदयोग्येन चोमणा युक्तमिति तनैनं पुरुपं | इत्युक्तोऽश्मघनखेदः, कर्पूवेदः प्रवक्ष्यते-॥ ४९ ॥ वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्, प्रवेश- खानयेच्छयनस्याधः कर्पू स्थानविभागवित् । यंश्चैनमनुशिप्यात्-"सौम्य ! प्रविश कल्याणाया- दीप्तैरधूमैरझारैस्तां कर्पू पूरयेत्ततः। रोग्याय चेति, प्रविश्य चैनां पिण्डिकामधिरुह्य तत्यामुपरि शय्यायां वपन विद्यति नासुखम् ५०॥ पार्थाऽपरपाभ्यिां यथासुखं शयीथाः, न च । अनत्युत्सेधविस्तार वृत्ताकारामलोचनाम् । त्वया खेदमूर्छापरीतेनापि सता.पिण्डिकैषा वि-घनभित्ति कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत् ॥ ५१ ॥ मोक्तव्याऽऽप्राणोच्छ्वासात्, भ्रश्यमानो ह्यतः पि-कुटीमध्ये भिषक् शय्यां खास्तीर्णा चोपकल्पयेत् । ण्डिकावकाशात् द्वारमनधिगच्छन् स्वेदमूर्छाप- प्राचाराजिनकोषेयकुथकम्वलगोलकैः ॥ ५२ ॥ रीततया सद्यः प्राणान् जद्याः, तस्मात् पिण्डिका- | हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः। मेनां तं कथंचन मुंचेथाः, त्वं यदा जानीयाः-वि. | परिवार्य तामारोहेदभ्यतः खिद्यते सुखम् ॥ ५३॥ गताभिष्यन्दमात्मानं सम्यक्प्रसृतखेदपिच्छं सर्व कौरवं कार्पास, कपुरभ्यन्तरविस्तीर्णोऽल्पमुखो गर्तः, अन- स्रोतोचिमुक्तं लघूभूतमपगतविवन्धस्तम्भसुप्तिवे- } त्युत्सेधविस्तारामिति खल्पप्रमाणोच्छ्रायविस्तारां; अलोचना