पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याख्यासंवलिता। निीलकां, कुष्ठाद्यरित्यत्रादिशब्दः प्रकारवचनः, तेन, उष्ण- | इलादिनाऽऽरविधीये, यस्खनग्निवलत्वेन शरीरोष्णरोधं कृता सुगन्धिद्रव्यैरिति स्यात् ; हसन्तिकाकारधानिका, परिवार्यति स्वेदयति स इह बोद्धव्यः, आतपश्च यद्यपि उष्णः, तथाप्य- हसन्तिकाभिरिखनेन सम्बध्यते । तामिति उपकल्पितशय्यां | मिकृतं तस्योप्णत्वं न भवतीलननिस्वेद उक्तः, अग्निगुणा- फुटी आरोहेदिति संयन्धः ।। ४७-५३ ॥ हते साक्षादग्निसम्बन्धेन कृतादुष्णवाद्विना ॥ ६३ ॥ य एवाश्मघनस्वेदविधिभूमौ स एव तु । | इत्युत्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च ॥६॥ प्रशस्तायां निवातायां समायामुपदिश्यते ॥ ५४॥ एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च । कुम्भी बातहरकाथपूर्णा भूमौ निखानयेत् । इत्येतनिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम् ॥ १५ ॥ अर्द्धभागं निभाग वा शवनं तत्र चोपरि ॥ ५५ ॥ सर्वस्बेदमुपसंहरति इत्युक्त इलादि । एकाङ्गगताः स- स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम् । करनाख्यादयः, सर्वागताः प्रत्तरजेन्ताकादयः, निग्धो वा- अथ कुंभ्यां सुसन्तप्तान्प्रक्षिपेयलो गुडान् ॥५६॥ तविहितः स्वेदः, रूक्षः कफविहितः, स्निग्धरूक्षस्तु वातश्लेष्म- पापाणांचोप्मणा तेन तत्स्थः खिद्यति ना सुखम् । | विहितोऽनयोऽर्न भिद्यत इति पृथङ्नोक्तः, द्वन्द्वं परस्परं वि- सुसंवृतांगः स्वभ्यंगः सोहैरनिलनाशनैः ॥ ५७ ।। रुद्धं युग्मम् ॥ ६४-६५ ॥ कूप शयनविस्तार द्विगुणं चापि वेध्यतः। स्निग्धः वेदैरुपकम्यः खिन्नः पथ्याशनो भवेत् । देशे निवाते शस्ते च कुर्यादन्तः सुमार्जितम् ॥५८॥ तदहः खिन्नगानस्तु व्यायाम वर्जयेन्नर इति ॥६६॥ हत्त्यश्वगोखरोष्ट्राणां करीपर्दग्धपूरिते। सिनेन यथा कर्तव्ये, तदाह-खिन्न इत्यादि।-पथ्या- स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तःखिद्यति नासुखम्५९ शनो भवेदिलत्र यद्यपि झग्राहिकया नोक्तं, तथापि स्वेद- शयनं तत्र चोपरीला कुम्भीकोपरिशयन खट्टादि तथा प्रवृत्तिविपयदोपस्य यत्पथ्यं तदेव बोद्धव्यम् ॥६६॥ कतैव्यं यथा कुम्भीका न भज्यते, तत्स्थ इति यथोक्तरायना- तत्र ग्लोकाः। सनस्थः । कूपमिति कूपमिव कूपगंभीरत्वेन, द्विगुणमिति स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः । विस्ताराद्वोद्धव्यं, वेधत इत्यधःखननप्रमाणेन, मुसंस्तीर्ण इति सुष्ठ संस्तीर्णे आच्छादित, शय्यायां सोपरिस्थितायां यत्र देशे यथायोग्यो देशो रक्ष्यश्च यो यथा ॥६७॥ स्वितातिस्विन्नरूपाणि तथातिखिन्नभेषजम् । कूपं इति बोद्धव्यम् ॥ ५४-५९ ॥ अवेद्याः खेदयोग्याश्च खेदद्व्याणि कल्पना ॥ ६८॥ धीतीकां तु.करीपाणां यथोक्तानां प्रदीपयेत् । प्रयोदशविधः स्वेदो विना दशविथोऽग्निना । शयनान्तःप्रमाणेन शय्यामुपरि तत्र च ॥ ६ ॥ संग्रहेण च पटू खेदाः खेदाध्याये निदर्शिताः॥६९॥ सुदग्धायां विधूमायां यथोक्ताफ्कल्पयेत् । स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्पिणा । खवच्छन्नः स्वपस्तनाभ्यक्तः खिद्यति ना सुखम् ६१ शिप्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुरिति ॥ ७० ॥ होलाकस्खेद इत्येप सुखः प्रोक्तो महर्पिणेति । इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने इति त्रयोदशविधः खेदोऽग्निगुणसंश्रयः ॥ ६ ॥ स्वेदाध्यायो नाम चतुर्दशोऽध्यायः । धीतीकामिति होलाकस्वेदः, धीतीका शुष्कगोमयादिकृतो. संग्रहे स्वेदो यथा कार्यकर इति स्नेहपूर्व प्रयुक्तनेत्यादि, न्यायविशेपः, यथोक्तानामिति पूर्वोक्तहस्त्यश्वादिभवानां, येभ्यश्च यद्विध इति वाते स्निग्ध इत्यादि संगृहाति, यत्र देशे शयनान्तःप्रमाणेनेति "धीतीको कृला' इत्यध्याहार्य योज्यं, यथायोग्य इति आमाशयगते वाते रूक्षपूर्व इत्यादि; शेष यथोक्तामिति नातिसान्द्रपरिच्छदाम् । उपसंहरति-इती- सुगमम् ॥ ६७-७० ॥ लादि । अग्नेर्गुणमुष्णलमाश्रित्य स्वेदयतीत्यग्निगुणसंश्रयः. स्वेदाध्यायः समाप्तः ॥ ॥६१-६२॥ व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा। पञ्चदशोऽध्यायः । वहुपानं भयकोधावुपनाहाहवातपाः ॥ ६३ ॥ स्वेदयन्ति दशैतानि नमग्निगुणाहते । अथात उपकल्पनीयमध्यायं व्याख्यास्यामः॥१॥ इतिहस्साह भगवानत्रयः॥२॥ संप्रत्सनग्निस्वेदानाह-व्यायाम इत्यादि ।---उष्णं सद. नमित्यग्निसन्तापव्यतिरेकेण निर्जालकतया घनभित्तितया च इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्य संभृतसंभार वमनं विरेचनं वा पाययितुकामेन यद्गृहं स्वेदयति, तद्बोद्धव्यं; वहुपानमिति बहुमद्यपानं, उप- नाहो द्विविधः साग्निरनग्निश्च, वन यः साग्निरुपनाहः स संकर १ यद्वाच्यमुक्तमिति, खेदाध्याये यद्वाच्यं योऽर्थ उक्तः तच्छिष्यैः एव बोद्धव्यः, यदुक्तं,-"कोलं कुलत्थाः सुरदारुरालाः" | प्रतिपत्तव्यम्, यतः, पुनर्वसुरूपदेष्टेति । शिः। .