पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ चरकसंहिता। । सूत्रस्थान वत् ॥३॥ भिपजा प्रागेचौपधपानात् संभारा उपकल्पनीया रणप्रशस्तादिभेदभिन्नः, कालाऽवस्थान्तराणि तु तुभेदाः, भवन्ति सम्यक्चैव हि गच्छत्यौपधे प्रतिभोगार्थाः पूर्वाहादिश्च तथा व्याध्यवस्था ज्वराष्टाहादय इत्येवमादीनि; व्यापने चौपधे व्यापदः परिसंख्याय प्रतीकारार्थी | बलं तु सहजयुक्तिकृतं उत्कृष्टापटमध्यादिभेदभिन्नं शरीरं तुः न हि सन्निकृष्टे काले प्रादुर्भूतायामापदि सत्यपि स्थूलखसारवत्त्वनिःसारयत्त्वादिभिः, तथा परिपालनीयदुष्टैर्म- क्रयाकये सुकरमाशु संभरणमौपधानां यथा- माद्यवयवधिपयादिभिश्च भिन्नं; आहारस्तु प्रकृतिकरणासंयोग- राशिभेदादिभिभिन्नः सात्म्यं तु देशतः कालतो व्याधितः प्रकृतितः खभावतोऽभ्यासतश्च मिन्नं स्यात् । सत्वं तु इत्येचं वादिन भगवन्तमात्रेयमग्निवेश उचाचा भय-शौर्य-चिपाद-उपहादियोगभिन्न स्यात् ; प्रकृतिभेदात्यने- ननु भगवन्नादावेव शानवता तथा प्रतिविधातव्यं कमकारभिन्नवाताधारब्धत्वेन बोद्धव्याः; वयोभेदास्तु वाल्य- यथा प्रतिविहिते सिध्येदेवौपधमेकान्तेन, सम्य- बावनवाक्याद्यवस्थाकृततवान्तरभेदाः; एतानि दोपाद्य- मप्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा, व्या- वस्थान्तराणि चिकित्साप्रयोगे यथायथाऽपेक्ष्यन्ते, तदुदाह- पश्चासम्यक्प्रयोगनिमित्ता; अथ सम्यगसम्यक्च समारब्धं कर्म सिद्ध्यति व्यापद्यते चाऽनियमेन, बहतीति नोक्तम्, उभयमेतदुत्तरकालं तिद्धिपुपदेश्याम इति रणं शालेऽनुसरणीयं, इह लिख्यमानं तु विस्तरत्वं ग्रन्थत्या- तुल्यं भवति ज्ञानसशानेनेति ॥ ४॥ योजना ॥५॥ स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोत्तात् संव- इदानीं तावत्सम्भारान् विविधानपि समासेनो- न्धादुपकल्पनीय इति शोधनोपकल्पनावाचको ज्ञेयः । राज्ञ इव पदेष्यामः तद्यथा--दृढं निचातं प्रवातैकदेशं माना परिच्छेदो यस्य स राजमात्रः, विपुलद्रव्यस्तु वणिगा- सुखप्रविचारमनुपत्यकंधूमातपजलरजसामनभिग- दिः, परिसंख्यायेति ज्ञाला; क्रयः पण्यं, आक्रयो मूल्यम् । मनीयमनिष्टानां च शब्दस्पर्शरसरूपगन्धानांसोद- अनियमेनेति सम्यगारब्धं च सिध्यति व्यापद्यते च ॥१-४॥ पानोदुखलमुपलवर्चस्यानस्तानभूमिमहानसोपेतं वा तमुवाच भगवानात्रेयः; शक्यं तथा प्रतिविः स्तुविद्याकुशलः प्रशस्तं गृहमेव तावत्पूर्वमुपकल्प- धातुमस्माभिरस्सद्विधैर्याप्यग्निवेश यथा प्रतिविहिते येत् ॥ ६॥ सिध्येदेवौपथमेकान्तेन, तञ्च प्रयोगसौष्ठवमुपदेष्टुं विविधानपीलपिशब्दः समासेनापीत्येवंरूपो ज्ञेयः, तेन गृहा- यथावद् । नहि कश्चिदस्ति, यएतदेवमुपदिष्टमुपधार- दयोऽपि विस्तरेणोच्यन्ते, संग्रहणीयादया समासेनेति द्वयमपि यितुमुत्सहेत, उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं मुस्थं स्यात् ; यदि वा द्विविधानपीति पाठः, तेन, भोगार्थानि 'या। सूक्ष्माणि हि दोपसेपजदेशकालवलशरीराहार तथा व्यापत्साधनानि गृह्यन्ते । अनुपत्यकं यद् विदूरमन्यख सात्म्यसत्वप्रकृतिवयसामवस्थान्तराणि, यान्यनु महतोगृहस्य, उदकं पीयते येन तदुदपानम् ॥ ६ ॥ चिन्त्यमानानि विमलविपुलबुद्धेरपि बुद्धिमाकुली- ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपप- कुर्युः, किं पुनरल्पबुद्धेः । तस्मादुभयमेतद्यथावदु- पक्ष्यामः सम्यक्प्रयोगं चौपधानां, व्यापनानां च | भानुपचारकुशलान् सर्वकर्मसु पर्यवदातान सुपौ- दनपाचकलापकसंवाहकोत्थापकसंवेशकोपधपेप- व्यापत्लाधनानि सिन्द्विषत्तरकालम् ॥ ५॥ . कांश्च परिचारकान् सर्वकर्मवप्रतिकूलान् तथा प्रयोगसौष्ठवं प्रयोगसुष्टुत्वं, यथावदुपदेष्टुं शक्यमस्माभि- गीतवादित्रोल्लापकम्लोकगाथाख्यायिकेतिहासपुरा- रस्मद्विधैःति योजना । एतदिति प्रयोगसौप्टवं एवमिति यथा- णाकुशलानभिप्रायज्ञानानुमतांश्च देशकालविदः पा. वद, उपधारयितुमिति अन्थेन धारयितुं प्रतिपत्तमित्यर्थतो रिषद्यांश्च, तथा लावकपिजलशशहरिणैणकाल- ग्रहीतुम्-सूक्ष्माणीत्यादि । सूक्ष्माणीव सूक्ष्माणि दुर्बोधत्वेन, पुच्छकमृगमातृकोरभ्रान्, गां दोग्नी शील- तत्र दोपस्यावस्थान्तराणि-क्षयस्तथा वृद्धिस्तथा समत्वं, बत्तीमनातुरांजीवद्वत्सां सुप्रतिविहिततृणशरणपा- एवमूर्ध्वदेहगमनं तथाऽधोदेहगमन तिर्यग्गमनं वा, तथा शा- नीयाम्, पायाचमनीयोदकोष्ठमणिकघटपिठर- खायित्वं कोष्ठाश्रयित्वं मध्यमार्गाश्रयित्वं, तथा स्वदेशगमनं पर्योगकुंभीकुंभकुंडशराबींकटोदञ्चनपरिपचन- परदेशगमनं, तथा स्वतन्त्र परतन्त्र, तंथांऽशांशविकल्पस्तथा । मन्थानचर्मचेलंसूत्रकार्पासोणाजीनि च शयना धातुविशेषायित्व, तथा कालप्रकृतिदृष्यानुगुणवादिकृतं ख- सनादीनि चोपन्यस्तभृङ्गारमातेनहाणि सुप्र- तम्बाप्रतिपादितं ज्ञेयानि; एवं भेपजस्थावस्थान्तराणि-तरु- युक्तास्तरणोत्तरप्रच्छदोपधानानि स्त्रापाश्रयाणि सं णत्व, वृद्धत्वं, आर्द्रत्वं, शुष्कत्वं, द्रव्यान्तरसंयुक्तत्वं, खर- वेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिपेकानुलेपन- सादिकल्पनायोगित्वं, रसवीर्यविपाकैः प्रभावैश्च तस्मिन् देहे | वमनविरेचनास्थापनानुवासनशिरोविरेचनमूनो- दोषादौ तत्तत्कार्यकर्तृलमेवमादीनि; देशस्वानूपजालसाधा- | चारकर्मणामुपचारसुखानि सुप्रक्षालितोपधानाच