पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याख्यासंवलिता । ८९ सुलक्षणखरमध्यमा दृपदः शस्त्राणि चोपकरणार्था- तंचेसादावस्मिन्नन्तर इति सेहस्वेदकरणसमये,तावन्तमेव नि, धूमनेत्रं च वस्तिनेत्रं चोत्तरवस्तिकं च कुशहस्त- | कालमिति यावत्कालैन व्याधिप्रशमः कृतस्तावन्तम् । इष्ट इति कंच तुलांच मानभांडंच घृततैलचसामन्जक्षौरफा- | शोधनकर्तृनक्षत्राद्यनुगुणे औपधप्रयोगार्थ विहित इत्यर्थः, यदुक्तं ज्योतिपे-"पुष्यो हस्तरतथा ज्येष्ठा रोहिणी श्रवणाश्वि- णितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुपोदक- नौ । स्वाति सौम्यं च भैषज्ये कुर्यादन्यत्र वर्जयेत्” इति । मैरेयमेदकदधिदधिमंडोदस्विद्धान्याम्लमूत्राणि च, | कारयित्वेति खस्तिवाचन कारयिला ॥ ८ ॥ ९ ॥ तथा शालिपष्टिकमुद्गमापयवतिलकुलत्थचदरमृ. टीकाकाश्मयपरूपाभयामलकविभीतकानि नाना- धनमानाप्रमाणानि च प्रतियुरुपमपेक्षितव्यानि मदनफलकपायमात्राप्रमाणं तु खलु सर्वसंशो- विधानि च स्नेहस्वेदोपकरणानि द्रव्याणि तथैयो- भवन्ति, यावद्धि यस्य संशोधनं पीतं चैकारिकदो- लहरानुलोमिकोभयभांजि संग्रहणीयदीपनीयपा- पहरणायोपपद्यते नचातियोगायोगाय, तावद्स्य चनीयोपशमनीयवात्तहराणि समाख्यातानि चौप- मात्राप्रमाणं वेदितव्यं भवति । पीतवन्तं तु खल्वेनं धानि यच्चान्यदपि किंचिद्व्यापदः परिसंख्यायो- मुहूर्तमनुकांक्षेत्तस्य यदा जानीयात्स्वेदप्रादुर्भावण पकरणं विद्यात्, यच्च प्रतिभोगार्थ तत्तटुपकल्प- | दोपप्रविलयनमापद्यमानं लोमहर्पेण च स्थानेभ्यः प्रचलितं कुक्षिसमाध्मापनेन च कुक्षिमनुगतं हल्ला- येत् ॥ ७॥ प्रादक्षिण्यमानुकूल्यं, उाछापकं स्तोत्रं, इतिहासोऽज्ञायमान- सास्यस्रवणाभ्यामपि चोर्ध्वमुखीभूतमथास्मै जानु- सममसंचा, कर्तृकाप्तोपदेशः, भृगमातृका पृथदरो हरिणः, शरणं सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधान गृहं, आचमनीयोदकोप्टमाचमनार्धेमुदककोष्टं, किंवा आ- स्वापानयमासनमुपवेष्टुं प्रयच्छेत् ॥ १० ॥ चम्यते चेन पात्रेण तदाचमन, मणिको गोलकः, पिठरः प्रतिपुरुपमपेक्षितव्यानीत्यनेन प्रतिपुरुपं शोधनमात्राभेद स्थाली, पर्योगः कटाहः, कुंभो दृढाचयवोऽल्पमुखो घटः, दर्शयति; यावद्धीत्यादि मात्राशितीयोक्तं "यावज्यस्याशनम्" कटस्तृणादिरचितमासनम्, उदंचनं पिधानशरायः, परिपचन इत्यादिग्रन्थव्याख्यानानुसारेण व्याख्येयम् । अनुकांक्षेदिति तैलपात्रनिका, ऊणी गाररोमाणि, सुरक्षालितेत्यादौ उपधानः | परीक्षयन् धारयेत् , असंवाधनित्यसंकीर्णम् ॥ १० ॥ शिलापुत्र इति प्रसिद्धः, दृपद पापाणपट्टकाः, शस्त्राणि चो प्रतिमहांश्चोपचारयेत्-लालादप्रतिग्रहे पार्थो- पकरणार्थानीति कुद्दालफर्तरीप्रभृतीनि, कुशहस्तकं वर्जनी, पग्रहणेनाभिप्रपीडने पृष्ठोन्मदनेऽनपत्रपनीयाः सुह- अन्ये तु आद्रव्यपरिपचनमभिदधति; मानभाण्डं प्रतिमा- दोऽनुमताः प्रयतेरन् ॥ ११ ॥ नम् ॥ ७॥ अथैनमनुशिष्यात्-विवृतोप्टतालुकण्ठो नातिम- ततस्तं पुरुपं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथा- हता व्यायामेन वेगानुदीर्णानुदीरयन किंचिदवनस्य मुपपादयेत् । तं चेदस्मिन्नन्तरे मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाभ्यागच्छेत्तमेव ता- लिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिक- ग्रीवामूलशरीरमुपवेगमप्रवृत्तान्प्रवर्तयन् सुपरि- बदस्योपावर्तयितुं यतेत । ततस्तमुपावर्त्य तावन्त- | नालों कण्ठमनिस्पृशन्सुखं प्रवर्तयस्वेति ॥१२॥ मेवैनं कालं तथाविधेनैव कर्मणोपाचरेत् ॥८॥ प्रतिगृह्णन्तीति प्रतिग्रहाः ललाटप्रतिग्रहादयः, अनपत्र- - ततस्तं पुरुपं.नेहस्वेदोपपन्नमनुपहतमानसमभि- पनीया अलजाविषयाः । उपवेगं वेगसमीपं, एतेन सर्वथा- समीक्ष्य सुखोपितं सुप्रजीर्णभक्तं शिरःस्नातमनुलि. | प्रवृत्ते वेगे- प्रवर्तन निषेधयति ॥ ११ ॥ १२ ॥ तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतं देवताग्निद्विज- स तथाविधं कुर्यात् । ततोऽस्य वेगान् प्रतिग्रहग- गुरुवृद्धवैद्यानर्चितवन्तमिष्टे नक्षत्रतिधिकरणमुहूर्ते तानवेक्षेतावहितः वेगविशेषदर्शनाद्धि कुशलो यो- कारयित्वा ब्राह्मणान्स्वस्तिवाचनं प्रयुक्ताभिराशी- गायोगातियोगविशेषानुपलभेतं, 'वेगविशेषदर्शी भिरभिमनितां मधुमधुकसैन्धवफाणितोपहितां| | पुनः कृत्यं यथार्हमववुध्येत लक्षणेन; तस्साझेगान- वेक्षतावहितः ॥१३॥ मदनफलकपायमात्रां पाययेत् ॥९॥ वेगविशेपदर्शनाद्धीलादिग्रन्थस्य भाविनी योगायोगादी- १ मणति गभीरत्याज्जलार्पणे शब्दायते इति मणिकः । २ शि. न्वेगविषयानुपलभ्य तर्कयतीत्यर्थः। किंवा, वैगिकी शुद्धिरभि- राउण (ल) इति प्रसिद्ध इति वा पाठः 1 ३ संमार्जनीति शिः । १ स्वापाश्रयं निद्रालम्बनं निद्राकरणोपयोगीत्यर्थः। २ प्रतिग्रहान् ४ मानभाण्डं एततैलादिपरिमाणार्थ भाण्डम् । शिः। पतद्ान् 'प्रतिस्वीकरणे सैन्ये पृष्ठे पतद्गद्दे' इति मेदिनी। १२