पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता !.. [सूत्रस्थानम् i -- धातव्या “जघन्य-मध्य-प्रवरे तु वेगाश्चत्वार इष्टा - वमने मतिचंक्रमणं क्रोधशोकहिमातपावश्यायातिप्रवा- पडष्टौ” इत्यादिना, तामनेन दर्शयति ॥ १३ ॥ तान् यानयानं ग्रास्यधर्ममस्वपनं निशि दिवा स्वप्नम् तत्रामून्ययोगयोग़ातियोगविशेषज्ञानानि भव- विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविपम- न्ति, तद्यथा-अप्रवृत्तिः कुतश्चित् केवलस्य वाप्यौ- भोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसा- पधस्य विभ्रंशो विवन्धो वेगानामयोगलक्षणानि प्यसेवमानः सर्वमाहारमद्यादिति । स तथा भवन्ति; काले प्रवृत्तिरनतिमहती व्यथा यथाक्रम कुर्यात् ।। १६ ॥ दोपहरणं स्वयंचावस्थानमिति योगलक्षणानि भ. वन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्य- लैहिकधूमपानविकल्पः पुरुषप्रकृत्यपेक्षः, अतएव साम- विभागो ज्ञेयः । योगाधिक्येन तु फेनिलरक्तचन्द्रि- दण्डायमानत्वेनावस्थितिः । प्रमितभोजनमेकरसाभ्यासः । र्थ्यत इत्युक्तं यद्यस्य युज्यत इत्यर्थः । अतिस्थानमिति अत्यर्थ कोपगमनमित्यतियोगलक्षणानि भवन्ति । तत्राति- अतिहीनकं नष्टशक्तिकं धान्यादि । गुरुशब्देन खभावगुरुल- योगायोगनिमित्तानिमानुपद्रवान् विद्यात्-आध्मानं परिकर्तिका परिस्रावो हृदयोपशरणमङ्गग्रहो जा- हुकचिपिटकादेर्यथोक्तमात्रयापि भोजननिषेधः ॥ १५-१६ ॥ वादानं विभ्रंशः स्तम्भः क्लम उपद्रव इति ॥ १४ ॥ अथैनं सायाहे परे बाहि सुखोदकपरिषिक्तं पुरा अप्रवृत्तिः कुतश्चिदिति सर्वस्यैवाप्रवृत्तिः, तथा केवलस्य | णानां लोहितशालितण्डुलानां स्वबक्लिन्नानां मण्ड- कृत्स्नस्य शोधनीयदोपस्याऽप्रवृत्तिः, तथौपधस्य विभ्रंशः प्राति- पूर्वी सुखोष्णां यवागूं पाययेदग्निवलमभिसमीक्ष्य लोम्येन गमनं, यथा-वमनस्याध ऊर्च च विरेचनस्य, एतदेव च, एवं द्वितीये तृतीये चान्नकाले । चतुर्थे त्वन्न- सिद्धायुक्तं,-"अयोगः प्रातिलोम्येन नवाऽल्पं वा प्रवर्तनम्" ' काले तथाविधानामेव शालितण्डुलानामुत्स्विन्नां इति । किंवा; कुतश्विद्वाऽप्रवृत्तिः स्तोकदोपप्रवृत्तिरित्यर्थः, विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलव- तथा केवलस्य चाप्यौपधस्य प्रवृत्तिरिति । यथाक्रममिति वमने णां वा भोजयेत् । एवं पञ्चमे पष्ठे चान्नकाले। प्रथमं श्लेष्मा, तदनु पित्तं, तदनु वायुः । यदुक्तं-"क्रमात्कफः सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्र- पित्तमथानिलश्च यस्यति सम्यग्वमितः स इष्टः' इति । सम्य- सृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुत्ने- ग्योगोऽपि हर्तव्यदोषस्याल्पलमध्यत्वोत्कृष्टत्वेन त्रिविधो सव- तीति दर्शयन्नाह-योगेन वित्यादि । तुशब्दोऽवधारणे ! हलवणोपपन्नेन मुद्यूषेण भोजयेत् । एवमष्टमे नवमे चान्नकाले । दशमे त्वन्नकाले लावकपिल- तेन, योगेनैव यः प्रमाणविशेषोऽल्पादिस्तेन, नत्खयोगाति- लादीनामन्यतमस्य मांसरसेनौदकलावणिकेनापि योगाभ्यामित्यर्थः, अयं च तीक्ष्णादियोगविभागः पेयाकमो- स्कार्थः, तथाहि वक्ष्यति सिद्धौ–'पेयां विलेपीम्' इत्यादि । सारवता भोजयेत् , उष्णोदकानुपानम् । एवमेका- तत्रातियोगेत्यादी आध्मानादयः शोधनसिद्धौ “बहुदोषस्य दशे द्वादशे चान्नकाले । अत अर्ध्वमन्नगुणान् क्रमे रुक्षस्य” इत्यादिना ग्रन्थेन प्रपञ्चेन वक्तव्याः, अतस्तत्रैषा णोपभुक्षानः सप्तरात्रेण प्रकृतिभोजनमागच्छेत्॥१७॥ योगातियोगजन्यो यश्चायोगजन्यः स स्फुटो ज्ञेयः ॥ १४ ॥ सायाह इत्यादौ सम्यगम्मिशुद्धिलक्षणभूते सायाहे, किं. योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षा- चित्त्वविशुद्धावपरेऽहि । यदुक्तं सिद्धौ-“वमितं लक्षयेत्स- लितपाणिपादास्यं मुहूर्तमाश्वास्य नैहिकवरेचनि म्यग्जीलिङ्गान्यपेक्षयन् । तानि दृष्ट्वा तु पेयादिकमं कुर्यान लङ्घनम्" इति । मण्डपूर्वी मण्डप्रधानां, अयं च द्वादशकाल- कोपशमनीयानां धूमानामन्यतमं सामर्थ्यतः पाय- निवर्तनीयः क्रमः प्रधानशुद्धिशुद्धे ज्ञेयः 1 मध्येलष्टानुकालिका, यित्वा पुनरेवोदकमुपस्पर्शयेत् ॥ १५ ॥ उक्तं हि-"पेयां विलेपीम्" इत्यादि ।-अनुगुणान् मधुरा- उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य सं. दीन् शुरुकठिनादींश्च । एतच्च संसर्जनक्रमादूर्ध्व सप्तरात्रेण वेश्य चानुशिष्यात्-उच्चैर्भाग्यमत्याशनमंतिस्थान- प्रकृतिभोजनगमनं तदा कर्तव्यं, यदि वमनानन्तरं विरेचनं न कर्तव्यं भवति । तत्करणे तु संजर्जनक्रमादूर्वमेव स्नेहपानं; १ हृदयोपसरणं हृद्रहः, किंवा, गृहोत्पादनार्थ हृदये दोपाणा- यदुक्तं--संसृष्टभक्तं नवमेऽहि सर्पिस्तं पाययेद्वाप्यनुवास- मुपशरणंम् । अतएव वक्ष्यति—कुपिता हृदयं गत्या दोषाः कुर्वन्ति येद्वा" इति । तथा सुश्रुतेऽप्युक्तं-"पक्षाद्विरेको वान्तस्य" हवहन्" इति । जीवादानमिति जीवनहेतुधातुरूपशोणितनिर्गमः, इति । यदि संसर्जनक्रमं तथानुगुणाभ्यासं च कृत्वा स्नेहः क्रि- यदुक्त अतियोगाश्च भैपज्यं जीव हरति शोणितम् । तज्जीवादानयते, तदा पक्षाद्विरेको वान्तस्य न स्यात् ॥ १७ ॥ मित्युक्तमादत्त जीवितं यतः" इति । विभ्रंशः संज्ञानंशादिरूपसिविधः, सच सिही वक्ष्यमाणः शिः। १ औदकलावणिकेनोदकलवणाभ्यां संस्कृतेन । शिः।