पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १६ चक्रदत्तव्याख्यासंवलिता। । अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमन- यदसेव्यं विशुद्धेन यश्च संसर्जनक्रमः । समभिसमीक्ष्य सुखोपितं सुप्रजीर्णभक्तं कृतहोम- तत्सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः ॥२६॥ चलिमङ्गलजन्यप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमु- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकंस्थाने हृत ब्राह्मणान्स्वस्ति वाचयित्वा त्रिवृत्कल्कमक्षमानं : उपकल्पनीयो नाम पञ्चदशोऽध्यायः । यथायलोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोप- संग्रहे-ईश्वराः सविलासाः, तेन राज्ञो राजमात्रस्य अ- भेपजदेशकालवलशरीराहारसात्स्यसत्वप्रकृतिवय- ! हणम्, प्रयोजयेदिति संभारानिति शेपः ॥ २४-२६ ॥ सामवस्थान्तराणि विकारांश्च । सम्यक विरिक्त इत्युपकल्पनीयोऽध्यायः। चैनं वमनानन्तरलक्षणोक्तेन धूमवर्जेन विधिनोप- पादयेदावलवर्णप्रकृतिलाभावलवर्णोपपन्नं चैनमनु- पोडशोऽध्यायः । पहतमनसमभिसमीक्ष्य सुखोपितं सुप्रजीर्णभक्तं शिरमातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवी- अथातश्चिकित्साप्राभृतीयमध्यायं व्याख्यास्यामः॥१ तमनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां इति ह साह भगवानात्रेयः॥२॥ दर्शयेथैनं कामेववसृजेत् ॥ १८ ॥ चिकित्सामाभृतो विद्वान् शास्त्रवान् कर्मतत्परः । भवन्ति चात्र। नरं विरेचयति यं स योगात्सुखमनुते ॥ ३ ॥ अनेन विधिना राजा राजमात्रोऽथवा पुनः । यं वैद्यमानी त्वबुधो विरेचयति मानवम् । यस्य वा विपुलं द्रव्यं स संशोधनमर्हति ॥ १९ ॥ सोऽतियोगादयोगाच मानवो दुःखमभुते ॥४॥ अथैनमित्ति कृतसंसर्जनकनं, प्रतिविनीतं आलोडितं, पूर्वाध्यायोक्तवमनविरेचनयोर्विस्तरेण सम्यग्योगादिलक्ष- दोषादयः पूर्ववव्याख्येयाः; विकारांति कुष्टज्वरादीन् विरेच-' णम् , तथा तत्प्रवृत्तिविषयपुरुयाद्यभिधातुं चिकित्साप्राभृतीयोऽ नसाध्यान्, पूर्व तु "सूक्ष्माणि हि" इत्यादी विकारो नोक्तः, भिधीयते ।-चिकित्सा प्रभृतरूपा सदा यत्नेन आतुरोपढौक- तस्य परीक्ष्यत्वेनैव ब्रहणात्, किया दोपग्रहणेनैव तत्र नीयत्वेन यस्य विद्यते स चिकित्साम्राभृतीयः । योगात् स- विकारग्रहणम् ; कामेष्वीप्सितेमु, अवस्जेनियन्त्रणं कुर्या- म्यग्योगात्, सुखमारोग्यम्, विरेचयतीत्यत्र वामयतीलपि तू॥१८-१९॥ योद्धव्यं विरेचनशब्दस्य वमनेऽपि प्रवृत्तेः सोऽतियोगादि- दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विरेचनम् । त्यादि । दुःख विकारं, यदुक्तं--"विकारो दुःखमेव तु"। ननु चमनादौ करमान्मिथ्यायोगो नोच्यते, यावता यस्य वस्तुन पिवेत्काममसंभृत्य संभारानपि दुर्लभान् ॥ २० ॥ उचितो योगः स योगः, तस्य खल्पो वा योगः सर्वथा नहि सर्वमनुष्याणां सन्ति सर्वपरिच्छदाः। वाऽयोगोऽयोग उच्यते, तस्यैवातिमात्रयोगो विकारकरोऽति- न च रोगा न वाधन्ते दरिद्रानपि दारुणाः ॥ २१॥ योगः । अनुचितसंबन्धेन तु वस्तुनो मिथ्यायोगः, तेनेहाप्यु- यद्यच्छक्यं मनुप्येण कर्तुमौपधमापदि । लिएश्लेष्मादिधर्मप्रयुक्ते पुरुषे विरेचनं सर्वथाऽयौगिकमेव, तत्र तत्तत्सेव्यं यथाशक्ति वसनान्यशनानि च ॥ २२ ॥ प्रयुक्तं प्रतीपगमनेनैव याति, विरेचने मिथ्यायोगोऽयमंयोगः, मलापहं रोगहरं चलवर्णप्रसादनम् । एवं वमनादिध्यपि ज्ञेयम् । एवं भूतस्य मिथ्यायोगस्यायोगेनैव पीत्वा संशोधनं सम्यगायुपा युज्यते चिरम् ॥२३॥ ग्रहणात्, उक्त हि-“प्रातिलोम्येन दोपाणां हरणात्ते ह्यकृत्तशः। भयोगसंज्ञे कृच्छ्रेण यदागच्छति बाल्पशः" इति । दुष्टविरे- संप्रति दरिद्रस्य यथोक्तं संभारमकृत्वापि संशोधनकरण- माह-दरिद्र इत्यादि । दुर्लभानिति वचनेन सुलभानि दरि- विनायाधिकरणत्वं तन्मिथ्यायोगादेव परं स्यात्; यदुक्त चनौषधस्य वसनोपयुज्यमानस्य हीनमात्रत्वातिमात्रखाभ्यां देणोत्पादनीयानि । संशोधनकरणगुणमाह-मलापहमित्यादि तिषणीये, 'मिथ्यायोगो राशिवर्जेवाहारविधिविशेषायतने- ॥ २०-२३॥ तत्र श्लोकाः। यूपदेक्ष्यते” इति । सत्यं भएजस्य मिथ्यायोगोऽयं, वमनस्य -तु दोषहरणरूपस्यायोग इति; एवंच विरेचनादावपि ज्ञेयम् । ईश्वराणां नसुमतां वमनं सविरेचनम् । यद्यप्यन्नापि मिथ्यायोगः कथंचित्पार्यते कल्पयितुं, तथापि संभारा ये यदर्थं च समानीय प्रयोजयेत् ॥ २४ ॥ प्रयोजनशून्यखादाचार्येण पृथङ् नः कृतः, शब्दादिषु तु यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम् । मिथ्यायोगिनां संवन्धमानस्यापि परिहारार्थ पृथक् कृत इति योगातियोगयोर्यच्च दोषा ये चाप्युपद्रवाः ॥ २५॥ ॥ १४ ॥