पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ चरकसंहिता । [ सूत्रस्थानम् दौर्बल्यं लाघवं ग्लानिया॑धीनामणुता रुचिः । क्लम इत्यनायासकृतः श्रमः, श्रमस्त्विह खल्पेनायासेन ज्ञेयः, हृवर्णशुद्धिः श्रुनृष्णा काले वेगप्रवर्तनम् ॥५॥ अवसादको मनोऽवसादः, निद्रानाशो वातप्रधानेन दोपेण; बुद्धीन्द्रियमन शुद्धिर्मारुतस्यानुलोमता। अतिनिद्रता श्लेष्मप्रधानेन ॥ १३-१९ ॥ सम्यग्विरिक्तलिङ्गानि कायानेश्चानुवर्तनम् ॥ ६॥ दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः । ठीवनं हृदयाऽशुद्धिरुल्लेशः श्लेष्मपित्तयोः । जिताः संशोधनैर्य तु न तेषां पुनरुद्भवः ॥ २०॥ आध्मानमरुचिश्छर्दिरदौर्वल्यमलाघवम् ॥ ७ ॥ दोपाणां च द्रुमाणां च मूलेऽनुपहते सति । जङ्घोत्सदनं तन्द्रा स्तमित्यं पीनसागमः । रोगाणां प्रसवानां च गतानामागति वा ॥ २१ ॥ लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः ॥ ८॥ समूलदोपापहारकत्वेन संशोधनस्य, लखनपाचनयोस्तु दो- विट्रपित्तश्लेष्मवातानामागतानां यथाक्रमम् । षापहरत्वे सत्यपि न संशोधनबद्दोपहन्तृलमिलाह-दोपा परं नवति यद्रक्तं मेदोमांसोदकोपमम् ॥९॥ इत्यादि । कदाचिदित्यल्पहेतुप्राप्त्या, न तेषां पुनरुद्भव इति निश्लेष्मपित्तमुदकं शोणितं कृष्णमेव चा। वलवद्दोपकारणत्वं विनेति मन्तव्यम् । उक्तेऽर्थे दृष्टान्तमाह- सृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः ॥ १०॥ दोपाणामिलादि । लङ्घनपाचनाभ्यां रोगकारणीभूतदोषप्र- दौर्बल्यमित्यादि । विरेचनस्य सम्यग्युक्तायुक्तातियुक्तस्य | कोपहरणमात्रे कृते रोगो यो निवृत्तः, स मूलभूताशयव्यव- लक्षणानि । अदौर्बल्यं स्थौल्यानपगमः । यथाक्रम मिति पठन् स्थितदोपानुच्छेदाद्यत्किंचिदनुगुणकालादिप्राप्त्या पुनः कुपित- क्रमेणैवेति दर्शयति, यदुक्तं-"प्राप्तिश्च विपित्तकफानिलानां | दोषेण भवतीति भावः ॥ २०-२१ ॥ सम्यग्विरिक्तस्य भवेत् क्रमेण" । आगतानां परमूर्ध्वमिति | भेपजक्षपिते पथ्यमाहारैरेव हणम् ।. योजना ॥५-१०॥ घृतमांसरसक्षीरहृद्ययूपोपसंहितैः ॥ २२ ॥ वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि । अभ्यङ्गोत्सादनैः स्नाननिरुहैः सानुवासनैः । ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत् ॥११॥ | तथा स लभते शर्म युज्यते चायुपा चिरम् ॥ २३ ॥ चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः । संप्रति शोधनेन यथा दोपक्षयः तथा धातुक्षयोऽपि स्या- युंज्याद्य एतमत्यन्तमायुपा च सुखेन च ॥१२॥ तेन प्रतीकारमाह-भेपज इत्यादि । आहाररेवेत्येवावधा- अतियोगलक्षणं वमनेऽतिदिशति-वमन इत्यादि । वम- रणे, तेन भैपज्यैर्वृहणं निषेधति, भेषजस्य वीर्यप्रधानस्य नातियोगे विपित्तकफवातानामिति न योजनीयं, येन वम- तदा दुःसहलात् । अनुवासनैरित्यत्र चकारो चोद्धव्यः, तेन नप्रयोगे कफपित्तानिलागमरूपः क्रमो भवेत् । यदुक्तं-"- अभ्यशादिमिश्च बृहणं पथ्यम् ॥ २२-२३ ॥ मात्कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः" अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते । इति ।। ११-१२॥ तैलं मधुरकैः सिद्धमथवाप्यनुवासनम् ॥ २४ ॥ अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः । यस्य त्वयोगस्तं निग्धं पुनः संशोधयेन्नरम् । पिडकाकोठकण्डूनां संभवोऽरतिरेव च ॥ १३॥ मात्राकालवलापेक्षी स्मरन्पूर्वमनुक्रमम् ॥ २५ ॥ आलस्यश्रमदौर्बल्यं दौर्गन्ध्यमवसादकः । स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये । लेप्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता ॥१४॥ जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम् ॥२६॥ तन्द्राक्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम् । अतियोगादिचिकित्सामाह-अतियोगेत्यादि । .स्मरन् । चलवर्णप्रणाशश्च तृप्यतो हणैरपि ॥ १५ ॥ पूर्वमनुक्रममित्यनेन, यः पूर्वमयोगे हेतुभूतः, तं परिहरनिति बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम् । शिक्षयति । अमार्गविहितेऽविधिविहिते; साधनमित्सन वक्ष्यत अर्ध्व चैवानुलोम्यं च यथादोषं यथावलम् ॥ १६ ॥ इति शेषः ॥ २४-२६ ॥ एवं विशुद्धकोष्टस्य कायाग्निरभिवर्धते । जायन्ते हेतुवैषम्याद्विषमा देहधातवः । व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते ॥ १७ ॥ हेतुसाम्यात्समास्तेषां स्वभवोपरमः सदा ।। २७ ।। इन्द्रियाणि मनोवुद्धिर्वर्णश्चास्य प्रसीदति । संप्रति यदेतत् सिद्धौ वक्ष्यमाणम्, तदनुषङ्गेण च सर्वभेष- वलं पुष्टिरपत्यं च वृपता चास्य जायते ॥ १८ ॥ जानामेव क्षणभङ्गभावे पक्षेऽपि रोगशमकत्वं प्रतिपादयितुं जसं कृच्छ्रेण लभते चिरंजीवत्यनामयः। १ संप्रति रोगाणां क्षणिकत्वेन यद् उपशमार्थं चिकित्साभि- तस्मात्संशोधनं काले युक्तियुक्त पिवेन्नरः ॥ १९ ॥ धानं निष्फलमिति सौगतपक्षे, चिकित्सायाः प्रयोजकत्वमभिधातुं संशोधनविषयवहुदोपलक्षणमाह-अविपाक इत्यादि ।। तन्मतमुपन्यस्यति जायन्त इत्यादि । शिः।