पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १६] चक्रदत्तव्याख्यासंघालिता। च प्रकरणमारभते-जायन्त इत्यादि । तेषामिति विपमाणां न्तरं विनाशेऽपेक्षते, तथा सर्वएव भावाः, यद्धि यस्य हेल- धातूनां समानां च स्वभावाद्विनाशकारिणां निरपेक्षादुपरमो न्तरापेक्ष न तस्य तदवश्यंभावि, यथा-पटस्य रागः, हेल- विनाशः खभावोपरमः, सदेखविलम्बेन, तेनोत्पन्नमात्र एव न्तरापेक्षी चेद्विनाशः स्यात् , नावश्यंभावी स्यात् । एतद्वि- विनश्यतीत्यर्थः ॥२७॥ पर्ययाचानपेक्षत्वं विनाशस्य सिद्धम् । संप्रत्यहेतुको विनाश प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम् । उत्पत्त्यन्तरमेव स्यात्, पश्चात् स्थिरत्वेन संस्काराधानमपि केचित्त्वज्ञापि मन्यन्ते हेतुं हेतोरवर्तनम् ॥ २८ ॥ भावेपु न पार्यते कर्तु मिलाह-यथा भूत इति । यादरा उत्पन्नः, तथेति तादृश एव॥३१-३२ ॥ अत्रैवार्थे उपपतिमाह-प्रवृत्तीत्यादि । प्रवृत्तिहेतुरुत्प- त्तिहेतुर्भावानामस्ति, निरोधे विनाशे हेतुर्भावानां कारण नास्ति, निरोधे कारण तस्य नास्ति नैवान्यथाक्रिया ॥३३॥ शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते । अस्मात्सर्व एव भावाः प्रदीपार्विदुत्पत्ती कारणापेक्षिणः, विनाशे तु द्वितीयक्षणाविद्यमानखलक्षणे सहनसिद्धत्वे न पूर्वसाधितमहेतुविनाशित्वं तथा शीघ्रगलहेतुसाधितमस- हेलन्तरमपेक्षन्ते, यतः न स्वाभाविकरूपे हेलन्तरापेक्षा | कार्यसमुपसंहरति-निरोध इत्यादि । अन्यथाक्रिया अन्य- स्यात् , नद्युत्पन्नः खशः खाभाविक लोहमयत्वे कारणान्तर-थाकरणं संस्काराधानमिति यावत् ॥ ३३ ॥ मपेक्षते । तदेवं सर्वथा भावानामेव स्वाभाविक नाशे, देह- | याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः। धातूनामपि नाशः खाभाविक एवेति भावः । च्याधिनशमे | सा चिकित्सा विकाराणां कर्म तद्भिपजां स्मृतम्३४ चिकित्सापेक्षक पक्षान्तरमाह- केचिदित्यादि । एतेन विपमे धाती साम्यं संस्कार आधीयतामित्येवरूपा- तत्रापि विनाशेऽपि हेतु कारणम्, हेतोरवर्तनमिति उत्पादक- पि चिकित्सा निरस्ता मन्तव्या, एवं व्यवस्थिते पूर्वाक्षिप्त हेतोरभावं मन्यन्त इति योजना । एवमपि हेतुपरंपरायाः चिकित्सितं समादधति-याभिरित्यादि । “सा चिकित्सा" क्षणिकत्वेन तत्कार्याणामपि खभावादेघ नित्यसन्निहितसहेतु- इत्यनेन "का वा चिकित्सा" इत्याक्षेपः परिहृतः । “कर्म विनाशहेतूनां न विनाशहेतुचिकित्सापेक्षेति भावः ॥ २८ ॥ तद्" इत्यनेन प्रथमोद्दिष्ट आक्षेपः परिहतः । “इत्यर्थ क्रियते एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभापत । किया" इत्यनेन "किमर्थ वा" इत्याक्षेपः परिहृतः । “कान् स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम् ॥२९॥ समीकुरुते” इलाक्षेपस्तु, “समैस्तु हेतुमिर्यस्साद्” इत्यादिना अपजैर्चिपमान धातून कान समीकुरुते भिपक् । परिहृतः । विपमेषु धातुपु यामिः क्रियाभि; समा धातवो जन्यन्ते सा चिकित्सा एवं मन्यते-यद्यपि धातुवैपम्यं वि- का वा चिकित्सा भगवन् किमर्थं वा प्रयुज्यते ॥३० / नश्वरम्, तथापि विनश्यपि तद्धातुवैपम्यं स्वकार्य विपममेव एवमुत्थितायां शङ्कायां गुरु पृच्छति एवमित्यादि । धातुमारभते, एवं सोऽप्यपरं विपममिति न धातुवैषम्यस- किमित्याक्षेपे। कर्म साध्य, खभावोपरमे सति न किमपि साध्यं न्ताननिवृत्तिर्धातुसाम्यजनकलहेतुं विना । यदा तु धातुसाम्य- पश्यामीति भावः । कान् समीकुरुते, विपमाणामस्थिरत्वेन हेतुरुपयुक्तो भवति, तदा तेन सहितं वैषम्यसन्ततिरहितम- साम्यं तन कर्तुं न पार्यते इत्याशयः । का चा चिकित्सेति | पि कारणं सममेव धातुसंतानमारभते, यथा मुद्गरप्रहारस- रोगप्रशम प्रत्यकारणत्येन चिकित्सा नास्तीत्यर्थः । किमर्थ | हितो घटपरमाणुसन्तानो विसदृशं कपालसन्तानमारभते॥३४॥ वा प्रयुज्यत इति यनिवृत्त्यर्थ चिकित्सा प्रयुज्यते तद्धातुवै- | कथं शरीरे धातूंनां वैपम्यं न भवेदिति । पम्यं स्वभावानिवृत्तमिति चिकित्साप्रयोजनं नास्ति ॥२९-३० समानां चानुवन्धः स्यादित्यर्थ क्रियते क्रिया ॥३५॥ तच्छिप्यवचनं श्रुत्या व्याजहार पुनर्वसुः। त्यागाद्विपमहेतूनां समानां चोपंसेवनात् । श्रूयतामत्र या सोम्य युक्तिदृष्टा महर्षिभिः ॥ ३१ ॥ विपमा नानुबध्नन्ति जायन्तेधातवः समाः॥ ३६ ॥ न नाशकारणाभावाद्भावानां नाशकारणम् । एवं व्यवस्थिते, "कथं शरीरे" इत्यादिग्रन्थो व्याख्येयः । शायते नित्यगस्येव कालस्यात्ययकारणम् ॥ ३२॥ वैपम्यं न भवेन्नोत्पद्यतेत्यर्थः । समानां चानुवन्ध इति सन्त- पूर्वोक्तहेतुविनाशं दृष्टान्तेन हेतुमन्तमाह-न नाशे- त्योत्पादः। विषमा नानुवध्नन्ति इति हेखभावाद्विपमसंतान- त्यादि । भावानां नाशकारणं न ज्ञायते, तत् किमभावादेव, स्योत्पादो न भवति । समानां चोपसेवनादिति समहेतूनां यथा-शशविपाणं, तद्वाज्ञानयोग्यखात् पृथिव्यां निखात- सेवनात् ॥ ३५-३६ ॥ मूलकीलकादिवत् सदपि न ज्ञायते, इलाह-नाशकारणा- | समैस्तु हेतुभिर्यस्माद्धातून संजनयेत्समान् । भावादिति । नाज्ञानयोग्यत्वेन, किंतीभावादेवेत्यर्थः । अत्र | चिकित्सामाभृतस्तस्माद्दातां देहसुखायुपाम् ॥३७॥. दृष्टान्तमाह-नित्यगस्येत्यादि । निमेपादिरूपत्वेन . नित्य- धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च । गस्य, एवं मन्यते--नित्यगः कालो यथा विनश्वरत्वेन हेत्व- | दाता संपद्यते वैद्यो दानाद्देहसुखायुपाम् इति॥३८॥