पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [ सूत्रस्थानम् देहसुखायुपा दानात् धर्मादीनां दाता भवति, देहसंपत्ति- सामान्येनैव यत्-"अमेहिणो याः पीडका यथोक्ता साध्यलाद्धर्मादीनामपीति भावः ।। ३७-३८ ॥ रोगाधिकारे पृथगेव सप्त" इत्यादि । तथा मधुमेहपिडकानां तत्र श्लोकाः। चिकित्सितोपदेशाच सर्वमेहभवत्वं पिडकानां, मधुमेहभव- चिकित्साप्राभृतगुणो दोपो यश्चेतराश्रयः । स्वेन हि मधुमेहस्यैवाऽसाध्यलान तद्भवपीडकानामुपक्रम- योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम् ॥ ३९॥ : णीयत्वमस्ति, किंच प्रदेशान्तरेऽपि मधुमेहशब्देनायं सर्व- बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये । प्रमेहानुक्तवान , यथा--"गुल्मी च मधुमेही च राजयक्ष्मी चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम् ॥४०॥: च यो नरः । अचिकित्स्या भवन्त्येते वलमांसपरिक्षये” इति । या च युक्तिश्चिकित्सायां यं चार्थ कुरुते भिषक् । अत्रापि यदि वातिको मधुमेहोऽभिप्रेतः स्यात्तदा तस्य स्वरू- चिकित्साप्राभृतेऽध्याये तत्सर्वमवदन्मुनिः॥४१॥ पत्त एवासाध्यत्वेन 'बलमांसपरिक्षये सति' इति विशेषणमन- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने र्थकं स्यात् । सुश्रुतेनापि च सामान्येन प्रमेह एवैताः पिडका चिकित्साप्राभृतीयो नाम पोडशोऽध्यायः॥ दर्शिताः, यदुक्तं-"तद्वच वसामेदोभ्याममिपन्नस्य शरीरस्य दोपैश्चानुगतधातोः प्रमेहिणः पिडका जायन्ते' इत्यादि । समाप्तः कल्पनाचतुष्कः॥ सर्व एच प्रमेहा यस्माद्देहं मधुरीकृल जायन्ते तस्मान्मधुमेहा संग्रहे सिद्धिसंश्रयं च व्यापत्तिसंश्रयं च सिद्धिव्यापत्तिसंश्र- इत्युच्यन्ते बचनं हि—“पट्पदपिपीलिकाभिसरणम्" इति यम् । तत्र सिद्धिसंश्रयं सिद्धिसंस्थानसंश्रयण, व्यापत्तिसंश्रयं तथा च वाग्भटः “मधुरं यच्च सर्वेषु प्रायो मचिव मेहति । "अतियोगानुबद्धानाम्" इत्यादिनोक्तम् ॥ ३९-४१॥ सर्वे हि मधुमेहाख्या माधुर्याञ्च तनोरतः ॥ ६-७ ॥ इति चिकित्साप्राभृतीयः कल्पनाचतुष्कः समाप्तः ॥ संधारणाद्दिवास्वप्नाद्रात्री जागरणान्मदात् । उच्चैर्भाप्यादवश्यायात्प्राग्वातादतिमैथुनात् ॥ ८ ॥ सप्तदशोऽध्यायः । गन्धादसात्म्यादौत्राताद्रजोधूमहिमापात् । अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः॥१॥ गुर्वम्लहरितादानादतिशीताम्वुलेवनात् ॥ ९ ॥ इतिह माह भगवानात्रेयः॥२॥ शिरोऽभिघातादृष्टामाद्रोदनाद्वाप्पनिमहात् । कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम् । मेघागमान्मनस्तापाद्देशकालविपर्ययात् ॥ १० ॥ कति चाप्यनिलादीनां रोगा मानविकल्पजाः॥३॥ वातादयः प्रकुण्यन्ति शिरस्यनं प्रदुष्यति । क्षयाः कति समाख्याताः पिडकाः कति चानघ । ततः शिरसि जायन्ते रोगा विविधलक्षणाः ॥१३॥ गतिः कतिविधा चोक्ता दोपाणां दोपसूदन ॥ ४ ॥ हुताशवेशस्य वचस्तच्छुत्वा गुरुरब्रवीत् । विस्तरत्त इति शृण्विलनेन संवध्यते । संधारणादिति वेग- पृष्टवानसि यत्सौम्य तन्मे शृणु सविस्तरम् ॥ ५॥ संधारणात, हरितमाकादि, अतीति पूर्वेण परेण च शीता- म्युसेवनादित्यनेन संवध्यते । दुष्टाऽऽमात किंवा उप्णाऽऽमा- पूर्वचतुष्कचतुष्टयेन मेपजमभिहितम् , संप्रति तद्विपयरो- गाभिधानार्थ रोगचतुष्कोऽभिधातव्यः, चिकित्सा च विधेय-दिति पाठः, तत्रोप्णाच्चामाचेत्यर्थः । देशकालविपर्ययादित्यत्र देशविपर्यय उपसर्गगृहीतत्वं देशस्य; असं च प्रदूव्यतीत्यभि- स्वेनैव प्रधानमतः प्रथममुक्ता, किंच दर्शितश्चायं प्रथमा- ध्यायएव संवन्धः, एवंचा पु मर्मसु च प्रधानभूतशिरोहृदय- दधानः सर्वशिरोरोगे रक्तदुष्टिं दर्शयति ॥ ८-११ ॥ रोगाभिधायकत्वेन कियन्तःशिरसीयोऽभिधीयते ॥१-५॥ प्राणाः प्राणभृतां यत्र श्रिताः सन्द्रियाणि च । दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः। यदुत्तमाइमझानां शिरस्तदभिधीयते ॥१२॥ व्याधीनां यधिका पटिषमानविकल्पजा ॥ ६॥ प्राणा इत्यादिना पु शिरःप्राधान्यं दर्शयन् प्रकृतशिरो. दशाष्टौ च क्षयाः सप्त पिडका मधुमेहिकाः। रोगाणामेवात्यहितत्वं दर्शयति । तेन नोत्सूत्रं शिरःप्राधा- दोषाणां त्रिविधा चोक्ता गतिविस्तरतः शृणु ॥ ७॥ न्याभिधानम् । श्रिता इव श्रिताः शिरउपघाते उपघातात् । क्षयस्थानवृद्धयो दोपमान, तस्य विकल्पो दोपान्तरसंबन्धा- उपरिष्टादामुत्तमाङ्गम् ॥ १२ ॥ ऽसंवन्धकृतोभेदः, मधुमेहिका इत्यत्र मधुमेहशब्दः सामा- अर्धावभेदको वा स्यात्सर्वं वा रुज्यते शिरः । न्येन प्रमेहवचनः । यतोऽत्रैव सामान्येन त्रुवते-"विना प्रतिश्यामुखनासाक्षिकर्णरोगाः शिरोभ्रमः ॥ १३ ॥ प्रमेहमप्येता जायन्ते दुष्टमेदसः" इति । अन्यथा हि प्रकृतान् शिरोरोगानाह-अर्धेत्यादिना क्रिमिसंभवा इत्यनेन। 'विना मधुमेहम्' इति कृतं स्यात् , तथा चिकित्सिते वक्ष्यति । एतच "जायन्ते रोगा विविधलक्षणाः" इत्यस्य विवरणम्॥१३॥ १ हुताशवेपचनमिति वा पाठ:. १६खेदादिति पाठः.२ शिरस्यस्रं च दुप्यतीति पाठा.