पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १७] चक्रदत्तव्याख्यासंवलिता। अर्दितं शिरसः कस्पो गलमन्याहनुग्रहः । | ततः शिरसि संल्लेदात् किमयः पापकर्मणः । विविधाश्चापरे रोगा वातादिनिमिसंभवाः ॥ १४॥ जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम् ॥ २८ ॥ पृथग्दृष्टास्तु ये पंच संग्रहे परमर्पिभिः । व्यधच्छेदरुजाकण्डशोफदौर्गत्यदुःखितम् । शिरोगदास्तान् शृणु मे यथाखेर्हेतुलक्षणैः ॥ १५॥ क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन च ॥ २९॥ उच्च प्यातिभाष्येभ्यस्तीक्ष्णपानात्मजागरात् । संकीर्णभोजनं विरुद्धाहारः । दोपलस्य बहुदोपस्य । पाप- शीतमारुतसंस्पर्शाह्यवायाद्वेगनिमहात् ॥ १६ ॥ कर्मण इलनेनाधर्मवत एवायमतिदुःख क्रिमिरोगो भवतीति उपवासादसीघाताहिरकाद्वमनादपि । दर्शयति-चीभत्सलक्षणमिति । प्राणादिभ्यः पूयादिप्रवृत्तिः बाप्पशोकभयत्रासाद्भारमार्गातिकर्पणात् ॥ १७ ॥ ॥ २७-२९॥ शिरोगताः शिरा वृद्धो वायुराचिश्य कुप्यति । | शोकोपवासव्यायामरूक्षशुकाल्पभोजनः । ततः शूलं महत्तस्य वातात्समुपजायते ॥ १८ ॥ | वायुराविश्य हृदयं जनयत्युत्तमां रुजम् ॥ ३० ॥ निस्तुद्यते भृशं शसौ घाटी संभिद्यते तथा । वेपथुर्वेष्टनं स्तंभः प्रमोहः शून्यता देरः । सभ्रूमध्यं ललाटं च तपतीवातिवेदनम् ॥ १९ ॥ हृदि वातातुरे रूपं जीणे चात्यर्थवेदना ॥ ३१॥ चध्येते स्वनतः श्रोने निष्कृप्येते इचाक्षिणी। उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः । घूर्णतीच शिरः सर्वं संधिभ्य इव मुच्यते ॥ २० ॥ | मद्यक्रोधातपैश्चाशु हदि पित्तं प्रकुप्यत्ति ॥ ३२ ॥ स्फुरत्यतिशिराजाले स्तभ्यते च शिरोधरा। हृद्दाहस्तिक्तता वक्त तिक्ताम्लोगिरणं क्रमः। स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके ॥२१॥ तृष्णा मूछी भ्रमः स्वेदः पित्तहृद्रोगलक्षणम् ॥३३॥ शिरोगतत्वेन नासादिरोगेप्वपि प्राप्तेष्वपि तान् विहाय- अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम् । वाष्टोदरीये प्रोक्तांतानेच शिरःशललक्षणाबोगान्प्रपञ्चेन वक्त- | निद्रासुखं चाभ्यधिकं कफहद्रोगकारणम् ॥ ३४ ॥ माह-पृथगिलादि। संग्रहेऽष्टोदरीये, तेन नापिकाद- हृदयं कफहद्रोगे सुप्तस्तिमितभारिकम् । योऽत्र प्रकरणे शिरोरोगशब्देनोच्यन्ते । शिरोरोगशब्दस्य शूल तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा ॥ ३५ ॥ एव हजाकरे वृत्तवान तीक्ष्णपानं तीक्ष्णमद्यपानं, किंवा, हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः । तीक्ष्णं मरित्रादि । वध्येत इव वध्येत इत्यर्थः पीडायुक्तत्वेन त्रिदोपजे तु हृद्रोगे यो दुरात्मा निपेवते ॥ ३६॥ तिलक्षीरगुडादीनि प्रन्थिस्तस्योपजायते । कपाललवणक्षारमयेकोधातपानलैः। पित्तं शिरसि संदुष्टं शिरोरोगाय कल्पते ॥ २२ ॥ मर्मैकदेशे संक्लेदं रलश्चास्योपगच्छति ॥ ३७॥ दह्यते रुज्यते तेन शिरः शीतं सुम्यते। संक्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः । दह्यते चक्षुपी तृष्णा भ्रमः स्वेदश्च जायते ॥ २३॥ ममैकदेशे संजाताः सर्पन्तो भक्षयन्ति च ॥ ३८ ॥ आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनः । तुद्यमानं स हृदयं सूचीभिरिव मन्यते। श्लेष्मा शिरसि संदुष्टः शिरोरोगाय कल्पते ॥ २४॥ | छिद्यमानं यथा शस्त्रैर्जातकण्डमहारुजम् ॥ ३९ ॥ शिरोमन्दरुजं तेन सुप्तस्तिमितभारिकम् । हृद्रोग क्रिमिजं त्वेतैर्लिङ्गैचा सुदारुणम् । भवत्युत्पद्यते तन्द्रा तथालस्यमरोचकम् ॥२५॥ त्वरेत जेतुं तं विद्वान्विकारं शीघ्रकारिणम् ॥ ४० ॥ वाताच्छूलं भ्रमः कंपः पिताहाहो मदस्तृषा । शोकोपघासेत्यादि हृद्रोगलक्षणम् । वेष्टनमुद्वेष्टनमिव । दरो- कफाहरुत्वं तन्द्रा च शिरोरोगे निदोपजे ॥२६॥ दरदरिका । अचिन्तनं खल्पचिन्तनम् । अश्मावृतमश्या- शीतं सुपूयते शीतमिच्छन्ति । खप्नसुखमनुचितदिवाख- क्रान्तम् । ग्रन्थिरिव ग्रन्थिः, स च रसदोषकृतः । ममैकदेशे नेन ज्ञेयं, सुप्तमिव' सुप्तं प्रबोधरहितत्वेन । भाराकान्तमिव हृदयैकदेशे। द्वितीयं मर्मेतिपदं कर्मतापनम् ॥ ३०-४० ॥ भारिकम् ॥ २२-२६॥ पुल्वणैकोल्बणैः षट् स्युर्डीनमध्याधिकैश्च पट् । तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात् । समैश्चैको विकारास्ते सन्निपातास्त्रयोदश ॥४१॥ क्लेदोऽसृक्कफमांसानां दोपलस्योपजायते ॥ २७ ॥ संसर्गे नव षट् तेभ्य एकवृद्ध्या समैत्रयः। १शिरोगतां वै धमनी वायुराविश्य कुप्यतीति वा पाठः । पृथक् त्रयः स्युस्तैर्वृद्धाधयः पञ्चविंशतिः ॥४२॥ २ घाटा ग्रीवायाः पश्चाद्भागे, पाउ इति यस्थापनंशः । ३ - १ छेदव्यधनरुकण्डशोकदौर्गन्ध्यदु:खितमिति वा पाठः । तखात प्रसिद्धत्वात् । ४ ध्रुवोर्मध्यं ललाटं च पततीवरतिवेदनमिति। २ शून्यता श्रम शति वा पाठः । ३ स्तंभस्तिमितकारकमिति वा ५ सुप्तिस्तिमितभारिकमिति वा पाठः ॥१४-२१॥ पाठ:1