पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् यथा वृद्धस्तथा क्षीणैर्दोषैः स्युः पञ्चविंशतिः । नीतं, तत्र शरीरावयवे प्रकृतिमानस्थितमपि पित्तं वृद्धमेव । वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते ॥ ४३ ॥ यतस्तस्मिन् प्रदेशे तावान् पित्तसंवन्ध उचितो न भवत्येवे. वृद्धिरेकस्य समता चैकस्यैकस्य संक्षयः । त्यधिकेन तत्र पित्तन दाह उपपन्न एव, एचमन्यत्रापि प्रकृ. द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिईयोः क्षयः ॥ ४४ ॥ तिस्थस्यापि दोपस्य विकारे व्याख्येयम् । अन्ये तु ब्रुवते- "कति चाप्यनिलादीनाम्” इत्याद्युक्तस्योत्तरं ड्युल्वरित्या- प्रकृतिस्थानामपि दोपाणां दुष्टदोपसंबन्धाद्विकारकारित्वं स्यात्, दि।-हीनमध्याधिकैरिति वृद्धवृद्धतरवृद्धतमैः। संसर्ग नवे. यथा-रक्तादीनाम् ॥ ४५-५२॥ तिच्छेदः । अस्यैव विवरणं “पद् तेभ्यः' इत्यादि। समैस्त्रय | हीनवातस्य तु कफः पित्तेन सहितश्चरन् । इति वृद्धः समैः । वृद्धिक्षयकृत इत्यस्य विवरणं वृद्धिरेकस्ये- करोत्यरोचकाऽपाको सदनं गौरवं तथा ॥ ५३ ॥ त्यादि । अत्र च यद्यपि समतापि वृद्धिक्षयविकल्पे पठ्यते, | हल्लासमास्यस्रवणं दूयनं पाण्डुतां मदम् । तथापि समतायां खातन्त्र्येण विकाराकर्तृवात् वृद्धिक्षयकृत विरेकस्य हि वैषम्यं वैषम्यमनलस्य च ॥ ५४॥ इत्युक्तम् । वृद्धिरेकस्य समता चैकस्य संक्षय इत्यनेन पड्-क्षीणपित्तस्य तु श्लेष्मा मारतेनोपसंहितः। विकाराः । द्वन्द्वबृद्धिः क्षयश्चैकस्येत्यनेन त्रयः । एकवृद्धियोः स्तंभ शैत्यं च तोदं च जनयत्यनवस्थितम् ॥ ५५ ॥ क्षयस्तेन त्रयः । एवं द्विपष्टिप्रकारा भवन्ति ॥ ४१-४४ ॥ गौरवं मृदुतामग्नेर्भक्ताऽश्रद्धां प्रवेपनम् । प्रकृतिस्थं यदा पित्तं मारुतः ग्लेष्मणः क्षये । नखादीनां च शुक्लत्वं गात्रपारुप्यमेव च ॥५६॥ स्थानादादाय गात्रेषु यत्र यत्र विसर्पति ॥४५॥ हीने कफे मारुतस्तु पित्तं तु कुपितं द्वयम् । तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः। करोति यानि लिङ्गानि शृणु तानि समासतः॥५७॥ गावदेशे भवत्यस्य श्रमो दौर्वल्यमेव च ॥ ४६॥ भ्रममुद्वेष्टनं तोदं दाहं स्फोटनमुत्तमम् । साम्ये स्थितं कर्फ वायुः क्षीणे पित्ते यदा वली। अङ्गमर्द परीशोपं दूयनं धूपनं तथा ॥ ५८ ।। कर्पत्कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम् ॥ ४७ ॥ वातपित्तक्षये श्लेप्मा स्रोतांस्यपि दधदृशम् । यदानिलं प्रकृतिगं पित्तं कफपरिक्षये। चेष्टाप्रणाशं मूर्छाच वाक्सङ्गं च करोति,हि ॥५९॥ संरुणद्धि तदा दाहः शूलं चास्योपजायते ॥४८॥ लेप्मवातक्षये पित्तं देहौजः स्त्रंसयञ्चरत् । श्लेष्माणं हि समं पित्तं यदा वातपरिक्षये। ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्छा क्रियाक्षयम् ६० निपीडयेत्तदा कुर्यात्सतन्द्रागौरचं ज्वरम् ॥ ४९ ॥ पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन् । प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम् । प्रणाशयति संज्ञां च चेपयत्यथवा नरम् ॥ ६१॥ रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् ॥ ५० ॥ हीनवातस्येत्यादि द्वन्द्ववृद्धिः । क्षयश्चैकस्येत्यस्योदाहरणम् । समीरणे परिक्षीणे कफः पित्तं समत्वगम् । देहौजो देहसारः, किंवा देहश्च ओजश्च देहौजः ॥५३-६१॥ कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् ॥५१॥ दोपाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथावलम् । निद्रां तन्द्रां प्रलापं च हृद्रोगं गात्रगौरवम् । क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते ॥६॥ नखादीनां च पीतत्वं प्ठीवनं कफपित्तयोः ॥५२॥ दोपाणां वृद्धिसाम्यक्षयलक्षणानि पृथगाह-दोपा इ- वृद्धिरेकस्येत्यादेख्दाहरणम्-"प्रकृतिस्थं यदा पित्तम्" इ- त्यादि । स्वं लिङ्गमिति वैकारिकं, यथावलमिति । अति- त्यादि । अत्र केचिदेतदेव परमुदाहरणं दृष्टान्तार्थ पठन्ति, वृद्धरतिवृद्ध मध्यवृद्धैर्मध्यवृद्धमित्यादि । लि स्वं जहतीत्यनेन शेपोदाहरणं तु कृत्स्ने तन्ने बोद्धव्यम् । केचित्तु,-वृद्धिक्षय- क्षीणानां प्रकृतिलिङ्गक्षयच्यतिरिक्त विकारकर्तृत्वं नास्तीति विकल्पस्य दुर्बोधत्वेन सर्वेपामेव द्वादशानामपि विकल्पाना- दर्शयति । यतः, वृद्धा उन्मार्गगामिनो दोपा दूष्यं दूषयन्तो माचार्येण लक्षणं कृतमिति कृत्वा सर्वभेव पठन्ति । ननु ज्वरादीन् कुर्वन्ति, न क्षीणाः, खयमेव दुःस्थितखात् । स्वं प्रकृतिस्थे पित्ते कथं तदा दाहश्चेति सङ्गतं भवतु, न हि प्र- कर्मेति प्राकृतं कर्म । एते च द्विपष्टिभंदा आविष्कृततमत्वे- कृतिस्थो दोपो विकारकारी, न च वायोर्दाहः संभवति । नोक्ताः । तेनैकदोषक्षये द्विदोषवृद्धौ वृद्धवृद्धतरभेदादिभ्यो- उच्यते यत्र यत्रेति वचनात् । यत्र कुपितेन वायुनां पित्तं अधिकत्वं नोद्भावनीयम् । ननु भवत्येवं संख्या, यदि सन्नि- १ समैत्रय इति समैरिव वृद्धलय इत्यर्थः; तथथा समवृद्धवात- | पातो दोषाणां स्यात् , स तु न भवितुमर्हति, यतः वाता- दीनां परस्परं विरुद्धाः सन्ति गुणाः, विरुद्धगुणानां तु.परस्परो- पित्ते इत्येकः, समवृद्धवातकफाविति द्वितीयः, समवृद्धपित्तकफाविति तृतीयः । शिः । २ प्रकृतिस्थं वायुमित्यर्थः । ३ प्रकृतिस्थं यदा पित्त | पघातो भवति, यथा-वहितोययोः । नैवं, विरोधो हि भा- शेष्मा मारुतसंक्षये । संनिरुज्यात्तदा कुर्यान्मृदग्निं च शिरोमहमित वानां कार्योन्नेयः, नान्यतो दृष्टमात्रेण कल्पयितुं पार्यते । समार्थोन्यः पाठः। १ स्फुटनवेपने इति वा पाठः।२ वेपयत्यथ मानवमिति वा पाठः।