पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १७] चक्रदत्तव्याख्यासंवलिता। - यतः, अन्यत्र तोयदहनयोर्भेद उपलब्धः, तत् किं पाचभौति- सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च। कद्रव्यारंभेऽपि तयोर्विरोधात्पाञ्चभौतिकं द्रव्यं न स्यात् , | लक्षणं मेदसि क्षीणे तनुत्वं चोदरस्य च ॥६६॥ तोवाग्निगुणातिरेकाद्वाऽम्लरसो न स्यात् । तस्मादनुपलब्ध- केशलोमनखश्मश्रुद्विजप्रयतनं शमः । लाहोपसंसर्गे विरोधस्य स्वभावपर्यनुयोगो न युज्यते । अथ शेयमस्थिक्षये रूपं सन्धिशैथिल्यमेव च ॥ ६७ ॥ मन्यसे-एवं विरुद्धगुणानामपि दोपाणामविरोधे "विरुद्ध- शीर्यन्त इव चास्थीनि दुर्वलानि लघूनि च । गुणसन्निपाते भूयसाऽल्पमवजीयते” इति, तथा "हासहेतु- | अंततं वातरोगाणि क्षीणे मजनि देहिनाम् ॥ ६८ ॥ विशेपस्तु" इति वचने तहिं निरर्थके, न, अनयोः प्रभावात्प्रति- दौर्बल्यं मुखशोपश्च पाण्डुत्वं सदनं श्रमः । पादितविपयव्यतिरेके चरितार्थखात् । प्रभावश्च तयोर्विरो- क्लैब्यं शुक्राऽविसर्गश्च क्षीणशुक्रस्य लक्षणम् ॥१९॥ धको भवत्येव । यथा त्रिदोपकरनिकुचगता गुणाः सामान्दो क्षीणे शकृति चात्राणि पीडयन्निव मारुतः । पान्कुर्वते परं, न तु विरुद्धत्वेन दोपहरणं कुर्वते, त्रिदोष- रूक्षस्योन्नमयन्कुक्षि तिर्यगूर्व च गच्छति ॥ ७० ॥ कर्तृलप्रभावात् । तथा, आमलकेऽम्लत्यं वातं हन्ति, माधु- मूत्रक्षये मूत्रकृच्छ्रे सूत्रवर्ण्यमेव च । यंशत्ये पित्तं, म्लेप्माणं च कटुलतिक्तत्वे, अम्लं कपाय- | पिपासा बाधते चास्य मुखं च परिशुष्यति ॥ ७१ ॥ शैत्याभिभूतं वातं न निहन्ति, माधुर्यशत्ये वाऽम्लखाभिभूते मलायनानि चान्यानि शुन्यानि च लघूनि च । पित्तं न जयत एवमादि । तस्माद्दोपाणां प्रभावोऽयं दृष्टवाद- विशुप्काणि च लक्ष्यन्ते यथास्वं मलसंक्षये ॥७२॥ वधार्यते, यन ते परस्सरमुपन्नन्ति । एवंभूतप्रभावत्वे तु तेपामदृष्टमेव कारणं, प्राणिनां दुःखजनकेन हादृष्टेन तेऽविरो- सन्धीनामियादि मेदःक्षयलक्षणम् , केशेलादि अस्थिक्ष- धेन निवेश्यन्ते, अतएव वक्ष्यति “विरुद्धरपि. न त्वेते गुणे- यस्य, वाधते चास्येति कर्मणि शेपलक्षणा पष्ठी । मलायना- नीलनेन पंचेन्द्रियाधिष्ठानानां मुखनासिकाचक्षुःकर्णानां खगि- नन्ति परस्परम् । दोपाः सहजसात्म्यवादोर विपमहीनिव"। न्द्रियाधिष्ठानभूतानां च लोमकूपप्रजननानां यथास्वं मलाय. सहजं दैववशात्स्वाभाविक सात्म्यत्वम् । अनेन व्याख्यानेन “यथा दोपा अन्योन्यं नोपनन्ति, तथा रसरतादीनाना-नानि गृह्यन्ते । यदुक्तं जतृकणे "दोपाणां धातूनां ओजो- हन्युः” इत्यादि यदुन्यते कैश्चित्तत्सर्व तन्निरस्तम् । ननु, क्रियानाशात्" इति ॥ ६६-७२ ॥ मूत्रशदिन्द्रियमलायनानामष्टादशक्षयास्ते लक्ष्याः स्वगुण- "कालदूप्यप्रकृतिभिर्दीपस्तुल्यो हि संततं निष्प्रत्खनीकं कुरुते" इति चिकित्सिते वक्ष्यति, तेन, प्रकृतिदीपस्य प्रतिपक्षा भवती- विभेति दुर्वलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः। त्युक्तम् । प्रकृतिश्च जन्मप्रभृतिवृद्धो धातादिरुच्यते । "दोपानु- दुच्छायो दुर्मना रूक्षः क्षामश्चैवोजसः क्षये ॥७३॥ शायिता होपां देहप्रकृतिरुच्यते” इत्यादिवचनात् । तदयं | दि तिष्ठति यच्छुद्धं रक्तमीपत्सपीतकम् । प्राकृतेन दोपेण दोपस्य विरोधः कथं तर्युपपन्नः । उच्यते- ओजः शरीरे संख्यातं तन्नाशान्ना विनश्यति ॥४॥ तत्र प्रकृतेः प्रत्खनीकता इत्यर्थगुणत्वेन मन्तव्या । समानां ग्रंथमे जायते योजः शरीरेऽस्मिञ्छरीरिणाम् । हि प्रकृति प्राप्य दोपः प्रवृद्धवलो भवति, असमानां तु प्राप्य सर्पिर्वर्ण मधुरसं लाजगन्धि प्रजायते ॥ ७५ ॥ तथा बलवान स्यात्, न समानया प्रकृत्या हन्यते । एवम ओजःक्षयलक्षणमाह-त्रिभेतीत्यादि । दुर्मना मनोवलवि- न्यत्राप्युग्नेयम्, अतिवृद्धेन वायुना श्लेष्मणों दुर्वलस्य दुष्टवा- | हीनः । ओजसो दुर्जेयत्वेन लक्षणमाह-हृदीत्यादि । शुद्धमिति द्विरोधो भवत्येव, क्वचिन्नैतावता संसर्गसन्निपातासंभवः॥६२॥ शुक्लम् , रक्तमीपदिति किंचिद्रक्तम्, सपीतकमिति ईपत्पीतकम्, वातादीनां रसादीनां मलानामोजसस्तथा । तेन शुक्लवर्णमोजः, रक्तपीतौ तु वर्णावत्रानुगतौ । किंवा, क्षयास्तत्रानिलादीनामुक्तं संक्षीणलक्षणम् ॥ १३ ॥ ईपदित्यल्पप्रमाणम्, तेन अष्टबिन्दुकमोज इति दर्शयति । घट्टते सहते शब्दं नोति शूल्यते । यदुक्तं तन्त्रान्तरे । "प्राणाश्रयस्यौजसोऽष्टौ विन्दवो हृदयाश्र- हृदयं ताम्यति स्वल्पचेयस्यापि रसक्षये ॥ १४ ॥ याः"इति। एतचाष्टविन्दुकं परमोजो ज्ञेयम्,अर्धा लिपरिमाणं तु परुपा स्फुटिता म्लाना त्वऍक्षा रक्तसंक्षये। यदोजस्तदप्रधानम् । यच्छारीरे वक्ष्यति । "तावचैव श्लेष्मण मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता ॥ ६५ ॥ ओजसश्च प्रमाण"मित्यनेन । तस्माद्धिविधमिहौजः। अतएवार्थे संप्रत्यष्टादशक्षयानाह-वातादीनामित्यादि। अत्र मलाना- दशमहामूलीये वक्ष्यति । "तत्परस्यौजसः स्थानम्” इति । परस्य श्रेष्ठस्याष्टविन्दुकस्येत्यर्थः । इह च क्षयलक्षणमर्धाञ्जलि- मित्यनेन मूत्रपुरीपयोः पंचेन्द्रियमलानां च ग्रहणम्। विशेपेणे- तिवचनादन्यगात्राणामपि शुष्कता लभ्यते ॥ ६३-६५ ॥ १ तनुत्वं तोदनं त्वच इति वा पाठः । २ विशुष्काणि च लक्ष्य- ते क्षीणे मानि निर्दिशेदिति वा पाठः । ३ भ्रमरैः फलपुष्पेभ्यो १ द्रवतीति हृदयं धुगधुगिति करोति । शिः। २ कुर्वते जन- | यथा संघियते मधु । तद्वदोजःस्वमर्मभ्यो ( शरीरेभ्यो) गुणैः संधि- यन्ति वर्धयन्तीति यावत् । यते सदेति पाठः। --- १३