पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् . मानस्यैव ज्ञेयम्', अष्टविन्दुकस्य लवयवनाशेऽपि मृत्युर्भवतीति पिडका नातिमहती क्षिप्रपाका महारुजा। "हदि" इत्यादिना अन्धेन दर्शयति । एतचौजः सर्वधातु- सर्पपी सर्पपाभाभिः पिडकाभिश्चिता भवेत् ॥८७॥ समुदायरूपम्, तेन, सप्तधातुण्वेवावरुद्धमिति नाष्टमधातुखा- दहति स्वचमुत्थाने तृप्णामोहल्वरप्रदा। दिप्रसक्तिः, अतएव सुश्रुतेऽभ्युत्ताम्-"रसादीनां शुक्रान्तानां विसर्पत्यनिशं दुःखादहत्यग्निरिवालजी ॥ ८८ ॥ तत्परं तेजस्तत्खल्बोजः" इति । अन्यत्राप्युक्तम् । “भ्रमरैः अवगाढरुजाहोदा पृष्ठे वाप्युट्रेऽपि वा। फलपुष्पेभ्यो यथा संहियते मधु । तद्वदोजः शरीरेभ्यो गुणः महती विनता नीला पिडका विनता मता ॥ ८९ ॥, संहियते नृणाम्” इति । "प्रथमे जायते” इत्यादिपाठस्तु संप्रति सप्तपिडका वत्ताव्याः, अतस्तासां प्रधानहेतुत्वेन नातिप्रसिद्धः । एतेऽष्टादश क्षया आविष्कृततमत्वेनोक्ताः। प्रमेहांखायनिदानादिक्रमेणाह-गुर्वियादि । नवं पानमिति तेन, उदकक्षयखरक्षयाद्यनभिधानं नोद्भावनीयम्” उक्तं हि । नवं मद्यम् । निद्रामास्यामुखानि चेत्यत्रान्ते भजतामिति "खरक्षयमुरोरोगम्” इति । तथोदकक्षयलक्षणं यथा । शेपः । ओजः प्रसादो धातूनामिति यावत् । कृच्छ्र इति कृ- "ताल्योष्टकण्ठल्लोमसंशोपं पिपासां च दृष्ट्वा उदकवहान्यस्य च्छ्रसाध्यः 1 उपेक्षयाऽचिकित्सया । शराविकादिसंज्ञान्वयो दुष्टानीति जानीयात्" इति ॥ ७३-७५ ॥ विवरणे स्फुटः । अलजीसंज्ञा रूढा । एताश्च प्राधान्यादुत्ताः । व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम् । तेन मुश्रुतेऽपि पिडकाधिक्यमुक्तं यत् , तन्न विरोधि । शि- वातातपो भयं शोको रूक्षपानं प्रजागरः ।। ७६ ।। राजालं शिरासमूहः । चिताऽधिष्टिता ॥ ७८-८९ ।। कफशोणितशुक्राणां मलानां चातिवर्तनम् । विद्रधि द्विविधामाहुर्वाह्यामाभ्यन्तरी तथा । कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः ॥ ७७ ॥ बाह्या त्वनायुमांसोत्था कण्डराभा महारुजा॥९॥ सामान्येन क्षयाणां हेतुमाह-व्यायाम इत्यादि । प्रमि- शीतकानविदागष्णरूक्षशुप्कात्तिभोजनात् । ताशनं एकरसाभ्यासः । अतिवर्तनमतिप्रवृत्तिर्बहिर्गमन मिति विरुद्धाजीर्णसंक्लिष्टविषमासात्स्यभोजनात् ॥ ९१ ॥ यावत् । कालो वार्धक्यमादानं च । भूतोपघातः पिशाचाधुप- व्यापनावहुमद्यत्याद्वेगसन्धारणाच्छ्रमात् । घातः । अत्र वातक्षयहेतुर्नोको विलक्षणस्यात्, स चाचिन्तन- जिलव्यायामशयनादतिभाराध्वमैथुनात् ॥ ९२ ॥ दिवास्वपनादियः । किंवा, अनशनात् किटाभावः, ततश्च अन्तःशरीरे मालासृगाविशन्ति यदा मलाः। किटरूपस्य वातस्याप्यनुत्पादात्क्षयो ज्ञेयः ॥ ७६-७७ ॥ तदा संजायते अन्थिर्गम्भीरस्थः सुदारुणः ॥९३ ॥ गुरुस्निग्धास्ललवणं भजतामतिमावशः । हृदये क्लोनि यकृति प्लीहि कुक्षौ च वृक्कयोः। नवमर्श च पानं च निद्रामास्यासुखानि च ॥ ७८॥ नाभ्यां वंक्षणयोर्चापि वस्ती वा तीनवेदनः ॥ ९४ ॥ त्यक्तव्यायामचिन्तानां संशोधनसकुर्वताम् । दुष्टरक्तातिमात्रत्वात्स वै शीघ्रं विदह्यते । श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते ॥७९॥ ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते ॥ ९५ ॥ तैरावृतगतिर्वायुरोज आदाय गच्छति । व्यधच्छेद्ध्मानाहशब्दफुरणसर्पणैः । यदा वस्ति तदा कृच्छ्रो मधुमेहः प्रवर्तते ॥ ८० ॥ वातिकी पैत्तिकी तृष्णादाहमोहमदज्वरैः ॥ ९६ ॥ समारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः । जृम्भोलेशारुचिस्तम्भशीतकैः श्लैष्मिकी विदुः ! दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः ॥ ८१ ॥ सर्वासु च महच्छूलं विद्रधीषूपजायते ॥ ९७ ॥ उपेक्षयास्य जायन्ते पिडकाः सप्त दारुणाः । ततैः शस्त्रैर्यथा अथ्येतोल्मुकैरिव दह्यते । मांसलेववकाशेषु मसखपि च संधिषु ॥ ८२ ॥ | विद्रधी व्यम्लतां याता वृश्चिकैरिव दश्यते ॥ २८ ॥ शराविका कच्छपिका जालिनी सर्पपी तथा। ततुरूक्षारुणनावं फेनिलं वातविद्धी। अलजी विनताख्या च.विद्रधी चेति सप्तमी ॥८३॥ तिलमापकुलत्थोदसन्निभं पित्तविद्रधी ॥ ९९ ॥ अन्तोन्नता मध्यनिता श्यावा क्लेदरुजान्विता । ग्लैष्मिकी सवति श्वेतं चहलं पिच्छिलं बहु । शराविका स्यात्पिडका शरावाकृतिसंस्थिता ॥८॥ लक्षणं सर्वमेवैतद्भजते सान्निपातिकी ॥ १०० ॥ : अवंगाढार्तिनिस्तोदा महावास्तुपरिग्रहा। अथासां चिद्धीनां साध्यासाध्यविशेषज्ञानार्थ श्लक्ष्णा कच्छपपृष्ठामा पिडका कच्छपी मता ॥८५॥ स्थानकृतं लिङ्गविशेपमुपदेक्ष्यामः-तत्र प्रधानमर्म- स्तब्धा शिराजालवती स्निग्धनाचा महानाया। जायां विध्यां हृट्टनतमकप्रमोहकासश्वासाः, रुजानिस्तोद्वहुला सूक्ष्मच्छिन्द्रा च जालिनी ॥८६॥ १ पाडारामेति वा पाठः कडारेति कपिशवर्णा। कडारः कपिशः १ तैरावृतः प्रसाद च गृहीत्यायाति मारत इति वा पाठः । पिंग इत्यमरः । २ शस्त्राऽभियत इव चोल्मुकैरिव दह्यते इति वा २ अवगाढातिनिस्तोदेति वा पाठः । पाठका उल्मुकमझारन् ।