पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १७] चक्रदत्तव्याख्यासंवलिता। anne क्लोमजायां पिपासा सुखशोपगलग्रहाः, यकृलायां ड्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथापराः। श्वासः, प्लीहजायामुच्छालोपरोधः, कुक्षिजायां कु- मन्दचेगा महावेगाः खल्पशूला महारुजः ॥ १०७ ॥ क्षिपा/न्तरांसशुलम्, वृक्कजायां पृष्टकोटिग्रहः, ता वुद्धा सारुतादीनां यथास्वैर्हेतुलक्षणैः । नाभिजायां हिका, वंक्षणजायां सक्थिसादः, ब- ब्रूयादुपचारेच्चाशु प्रागुपद्रवदर्शनात् ॥ १०८ ॥ स्तिजायां केंच्छ्रपूतिमूत्रवर्चस्त्वं चेति । तृटूश्वासमांससंकोथमोहहिकामदज्वराः। पक्कप्रभिन्नासू जासु सुखालावः नवति, अधोवीलर्पमर्मसंरोधाः पिडकानामुपद्रवाः ॥ १०९ ॥ जासु गुदात्, उभयतस्तु नाभिजासु । पिडकाप्रसझेनान्यासामपि पिडकानामाविष्कृताना लक्षणं तासां हृन्नाभिवस्तिजाः परिपक्का सानिपातिकी नूते-तथाऽन्या इत्यादि । पाण्डुरा धूसराः, पाण्डवर्णास्तु रू- च मरणाय । अवशिष्टाः पुनः कुशलमाशुप्रतिका- क्षपाण्डुवर्णा ज्ञेयाः । मेचकप्रभाः स्निग्धकृष्णवर्णाः । उपचरे. रिणं चिकित्सकमासाद्योपशास्यन्ति । तस्मादचिरो- | बोति मारुतादीनां भेपरित्यर्थाद्भवति । प्रागुपद्रयदर्शनादिय- त्थितां विद्रधी शस्त्रसर्पविद्युदग्नितुल्यां लेहविरे- नेन, उपद्रवयुक्ता पिडकाऽसाध्येति दर्शयति । संकोथः पूति- चनैराश्वेघोपक्रमेत्सर्वशो गुल्मवञ्चेति ॥ १०१ ॥ भावः ॥ १०६-१०९ ॥ विधि द्विविधामित्लनेनाभ्यन्तरविद्रधेरपि विधित्वेन | क्षयः स्थानं च वृद्धिश्च दोपाणां त्रिविधा गतिः । पिडकानां सप्तत्वेऽविरोध इति दर्शयति । कण्डराभा ऊर्व चाधश्च तिर्यक्च विशेया विविधापरा॥१०॥ स्थूललाय्याकारा । अन्तर्विद्रधेरीयस्त्वेन निदानान्याह- इत्युक्ता विधिभेदेन दोषाणां निविधा गतिः । शीतकेत्यादि । संक्लिष्ट दोपलम् , व्यापन्नं च बहु च मद्यमुप- विविधा चापरा कोप्टशाखामर्मास्थिसन्धिपु॥१११ युशे यः स व्यापनयहुमद्यः । अन्तःशरीर इति कोप्टे । संप्रति दोपाणां गति विवृणोति-क्षय इत्यादि । स्थानं मला दोपाः । ग्रन्थिरिव ग्रन्थिः । स इति ग्रन्थिः । व्यधादयो खमानायस्थानम्, गतिः प्रकारोऽवस्था था । चय इत्यत्र प्रशब्दो व्यथाप्रकाराः । शीतमेव शीतकम् । व्यम्लतां याता विदाह लप्तनिर्दिष्टः । तेन प्रकृष्टचयः, एवं प्रशमोऽपि । एतेन प्राप्ता । तमकः श्वासभेदः । कुक्षिपार्थान्तरांसशुलमिति कुक्षि- वर्षादियु पित्तादीनां प्रकृष्टश्चयो भवतीति दयते, इतरदोष- पार्थान्तरांसेषु शूलम् । हन्नाभिवस्तिजासु सान्निपातिकी पृथक्प- स्यापि च स्तोकमानेण चयो यथासंभवं सूच्यते । तेन शरद्यनु- ठन्', सान्निपातिकी पक्कामपक्कां चासाध्यां दर्शयति । शस्त्रा-वलत्वेन कफप्रकोपो भवतीत्यादि गृहीतं स्यात् ॥११०-१११।। दिदृष्टान्तत्रयाच्छनवन्समच्छेदकत्वं सर्पवदाशुसंज्ञाहारित्वं, विद्युदग्निवदाशुमारकत्वं ज्ञेयम् ॥ ९०-१०१ ॥ चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम् । भवन्त्येकैकशा पट्रसु कालेप्वभ्रागमादिषु ॥ ११२ ॥ भवन्ति चात्रा यथाक्रममिति बशरद्धेमन्तवसन्तग्रीष्मप्रावृट्कमेण, किंवा चिना-प्रमेहमप्येता जायन्ते दुप्पमेदसः। यथाक्रममिति यथायोग्यतया । पित्तादीनामिति पित्तश्लेप्म- तावञ्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः ॥१०२॥ चातानाम् । एकैकश' इति अयोगपद्येन । एतच्च प्राधान्येनैव शराचिका कच्छपिका जालिनी चेति दुःसहाः । ज्ञेयम्, तेन प्रापि श्लेष्मपित्तकोपेनाप्रधानेन न व्यभिचारः। जायन्ते ता यतिबलाः प्रभूतश्लेप्ममेदसाम् ॥१०३॥ यदुतम् । “वर्षाखग्निवले हीने कुप्यन्ति पवनादयः" इत्यत्र सर्पपी चालजी चैव विनता विद्रधीच या। हि पवनादय इति पवनप्रधानाः । एवं वसन्ते वातपित्तप्रको- साध्याः पित्तोल्वाणास्ता हि संभवन्त्यल्पमेदसाम् ॥ पे व्याख्येयम् । अत्र च पट्यु ऋतुयु पित्तश्लेष्मवातानां प्रब- मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः ! लचयादयः विभज्यमानत्वेन पित्तचयकाले घातस्य कोपः । जायन्ते यस्य पिडिकाः स प्रमेही न जीवति ॥१०५ शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः । प्रमेहं विनाप्युक्तपिडकासंभवं दर्शयति--विनेत्यादि । कफस्य चयः । वसन्ते कफप्रकोप एव परं, तथा कफप्रशमके एतेन च पिडकानां माधुमेहिकत्वं यत्पूर्वमुक्तं तत्प्रायिकत्वेन ग्रीष्मे वातचय इति च स्यात् । वातं परित्यज्य पित्तादीना- ज्ञेयं वास्तु । स्थान विद्रधी चेति वाहविधी ॥ १०२-१०५ मित्यभिधानं विसर्गस्याभिनेतत्वेनाग्ने वक्तव्यलात्कृतम्, वि- तथान्याः पिडकाः सन्ति रक्तपीतासितारुणाः । सर्गे च पित्तचय एव स्यादिति कृत्वा ॥ ११२ ॥ पाण्डुराः पाण्डुवर्णाश्च भस्माभर मेचकप्रभा॥१०६॥ गतिः कालकता चैपा चयाद्या पुनरुच्यते । गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या॥११॥ १ कृच्छमूत्रता, पूतिवर्चस्त्वंचेति वा पाठः । २ व्यापनमस- भ्ययसन्धानादिना विकृतिमापनम् । १ वर्षांचा इति वा पाठः।