पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० चरकसंहिता। [सूत्रस्थानम् पित्तादेवोपमणः पतिर्नराणामुपजायते । भजनं जर्जरीकरणम् । पिच्छन्नमत्यर्थपीडनम् । उत्पेपणं शिलो- तच पिन्तं प्रकुपितं विकारान्कुरुते बहून् ॥११४ ॥ स्पेपणमिव । चेष्टनमग्रन्थिवन्धनं सादिभिः 1 शूकवता क्रिमी- प्राकृतस्तु चलं श्लेष्मा विकृतो मल उच्यते । णां शूकः शूकक्रिमिशकः। स्वेदनादिभिर्विपिणामिति यो- स चैवौजः स्मृतः काये सच पाप्मोपदिश्यते॥११५ ज्यम् ॥ १-३॥ सर्वा हि चेष्टा वातेन स प्राणः प्राणिनां स्मृतः। ते पुनर्यथाखं हेतुव्यञ्जनरादावुपलभ्यन्ते निज- तेनैव रोगा जायन्ते तेन चैवोपरुध्यते ॥ ११६ ॥ व्यञ्जनैकदेशविपरीतैः, वन्धमन्त्रागदप्रलेपप्रवातनि- गतिमेदान्तरमाह-गतिश्चेत्यादि । अत्र पित्तमादौ कृतं बीपणादिभिश्चोपक्रभैरुपक्रम्यमाणाः प्रशान्तिमाय- शरीरस्थितिहेत्वग्निकर्तृत्वेन । पक्तिः पाकः । बलमिति बल-द्यन्ते ॥ ४॥ हेतुत्वेन । मल इति शरीरमलिनीकरणात्' । ओज इति सा- आदावुपलभ्यन्त इति वचनादुत्तरकालसागन्तोरपि निज- रभूतम् । यदि वा, द्वितीयश्लैष्मिकोजोहेतुत्वेनौंजः । वक्ष्यति तुल्यतां ब्रूते । यदुक्तम् । “आगन्तुरन्वेति निजं विकारम्" हि शारीरे "तावचैव श्लैष्मिकोजसश्च प्रमाणम्" इति । दुः- इति । निजव्यञ्जनैकदेशविपरीतैरिति निजलक्षणेभ्य आगन्तू- खहेतुतात्पाप्मा सर्वी हि चेष्टा इत्यविकृतगमनाद्याः । उपरु-नामेकदेशो विपरीतो भवति, स च वातादिजन्यश्याववर्णवि- ध्यते म्रियते ॥ ११३-११६ ॥ कारवाज्ज्ञेयः । किंवा, आगन्तुर्व्यथापूर्वो भवति पश्चाद्वाता- नित्यसन्निहिताऽमित्रं समीक्ष्यात्मानमात्मवान् । दिभिरनुवध्यते । निजस्तु पूर्व वातादिलक्षणैर्युज्यते, पश्चाद्वे- नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरमिति ॥११७॥ दनावान्यादित्येकदेशविपरीतम् । अणेऽरिष्टवन्धो वन्धः । तत्र श्लोको। बन्धादयश्च यथायोग्यतया बोद्धव्याः ॥४॥ शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः । निजाः पुनः स्नेहखेदवमनविरेचनास्थापनानुवा- क्षयाः सपिडकाश्चोक्ता दोपाणां गतिरेव च ॥ ११८ सनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्ज- कियन्तःशिरसीयेऽस्मिन्नध्याये तत्वदर्शिना । नाहा छर्दिरलसकविसूचिकाश्वासकासातिसार- ज्ञानार्थ भिपजां चैव प्रजानांच हितैपिणा ॥ ११९॥ शोषपाण्डुरोगज्वरोदरप्रदरभगन्दरा विकाराति- आत्मवानिति प्रशंसायां मतुष्प्रलयः । युक्त इत्युद्युक्तः कर्पणैर्वा कुष्टकण्डूपिडकादिभिर्वा छर्दिक्षवथूगारशु. अनिलरमगवरम् ॥ ११७-११९॥ ऋवातसूत्रपुरीपवेगधारणैर्वा कर्मरोगोपवासातिक- इत्यग्निवेशकृते तच्चे चरकप्रतिसंस्कृते श्लोकस्थाने रागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधा- पितस्य वा लहसातिगुर्वम्ललवणपिष्टान्नफलशाक- कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः॥ न्यानूपौदकपिशितोपयोगान्मृत्पङ्कलोप्टभक्षणाल्लव- कियन्तःशिरसीयः समाप्तः ।। जातिभक्षणाद्वा गर्भसंपीडनादामगर्भप्रपतनात्प्र- जातानां च मिथ्योपचारादुदीर्णदोषत्वाच्छोफा- अष्टादशोऽध्यायः । प्रादुर्भवन्तीत्युक्तः सामान्यो हेतुः॥५॥ अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः ॥१॥ छादयः पुराणा एव शोथहेतवः । कर्माचतिकर्पितस्य इतिहस्साह भगवानात्रेयः॥२॥ तु सहसातिगुर्वा दिसेवनं शोथहेतुः । कर्मेति पञ्चकर्म । विरु- अयः शोथा भवन्ति वातपित्तश्लेप्मनिमित्ताः, ते ढनवशब्दौ शकशमीधान्यविशेषणवाचकौ । प्रजातानामित्य- पुनर्द्विविधा निजागन्तुभेदेन । तत्राऽऽगन्तवः छेदन- चिरप्रसूतानाम् ॥ ५॥ भेदनक्षणनभानपिच्छनोत्पेपणप्रहारवधवन्धनबेष्ट अयं त्वत्र विशेषः-शीतरूक्षलघुविशदशमोप- नव्यधनपीडनाभिर्वा भल्लातकपुप्पफलरसात्मगुप्ता- बासातिकर्पणक्षपणादिभिर्वायुः प्रकुपितः त्वट्मां- शूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेद- सशोणितादीन्यभिभूय शोफ जनयति ॥ ६॥ नपरिसर्पणावमूत्रणैर्वा विपिणां सचिपप्राणिदंष्ट्राद. स क्षिप्रोत्थानप्रशमो भवति श्यामारुणवर्णः न्तविपाणनखनिपातैर्वा सागरविपवातहिमदहनसं- प्रकृतिवर्णों वा, चलः स्पन्दनः खरपरुपभिन्नत्व- स्पर्शनैर्चा शोथाः समुपजायन्ते ॥३॥ ग्लोमा छियत इव भिद्यत इव पीड्यत इव सूची- पूर्वाध्याये पिडका उत्ताः, ताश्च शोथरूपाः, तेन शोथा- भिरिव तुयते पिपीलिकाभिरिव संसृप्यते सर्पपा- धिकारान्निशोथीयोऽभिधीयते । वक्ष्यमाणद्विविधादिमेदे विद्य- दिककल्कावलिप्त इव चिमिचिमायते संकुच्यत मानेऽपि वातादिकृतत्रिलाभिधानमने बातादिष्कृतस्यैव प्राधा- आयम्यत इति वातशोफ॥७॥ न्यस्थापनार्थम् । भेदनमाशयविदारणम्। क्षणनमस्थिचूर्णनम् ।। १ आतत इति चलस्थाने वा पाय: