पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• अध्यायः १८] चक्रदत्तव्याख्यासंवलिता। उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैर निदानाकृतिसंसर्गाच्छयथुः स्याद्विदोपजः । ग्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्नांसशोणितान्य- | सर्वाकृतिः सन्निपाताच्छोफो व्यामिश्रहेतुजः ॥२१॥ सिभूय शोफ जनयति ॥ ८॥ शूयन्त इत्यादि पुनः श्लोकेन पुनर्लक्षणाभिधानं प्रायोभा- स क्षिप्रोत्थानप्रशमो भवति-कृष्णपीतनीलता-विलक्षणदर्शनार्थम् । वपन्तीवेति निर्वेदनः । एतेन वायो- म्रकावभास उप्णो मृदुः कपिलताम्रलोमा उ-श्चलत्वेन क्षणाय रुक् , क्षणाच तदभाव इति ज्ञेयम् । मध्या- प्यते दहाते दुयते धूप्यते ऊष्णायते खिद्यति । दिति शरीरमध्यात् । सक्तगतिरविसारी, छिन्नादिति क्लिद्यते न च स्पर्शमुणं वा सुप्यत इति पित्त- छेदात् ॥ १५-२१ ॥ शोफः॥९॥ गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च यस्तु पादाभिनिवृत्तः शोफः सर्वाङ्गगो भवेत् । जन्तोः स च सुकप्टः स्वात्मसृतः स्त्रीमुखाश्च यः२२ ग्लेमा प्रकुपितस्त्वमांसशोणितादीन्यभिभूय शो- यश्चापि गुह्यप्रभवः स्त्रियो वा पुरुषस्य चा । फं जनयति ॥१०॥ स च कटतमो शेयो यस्य च स्युरुपद्रवाः ॥ २३ ॥ स कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेताब- भासः स्निग्धः लक्ष्णः गुरुः स्थिरः त्यानः शुक्लान- सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसंग्रहः ॥ २४ ॥ छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च । रोमा स्पष्णसहश्चेति लेप्मशोकः ॥ ११ ॥ यथाखकारणकृतिसंसर्गाविदोपजास्त्रयः शोफा पादाभिनितः पुरुपाणां लघावधोदेशे जातः सन्यदा न भवन्ति ॥ १२॥ जीयते तदा गुरुमूर्ध्वदेशं गतः स च न पार्यते जेतुम् , यो हि लधौ प्रदेशे जेतुं न पार्यते गुरुपदेशगतो नितरामेव न पार्यते। कारणाकृतिसन्निपातात्सान्निपातिक एकः ॥१३॥ एवं भेदप्रकृतिभिस्ताभिर्भिद्यमानो द्विविधस्त्रिवि- : एवम्, प्रसृतः स्त्रीमुखावा य इत्यपि ज्ञेयम् । वचनं हि । धश्चतुर्विधः सप्तविधश्च शोफ उपलभ्यते, पुनश्चैक “अधोभागो गुरुः स्त्रीणामूर्ध्वः पुंसां गुरुस्तथा” इति । उता- एवोत्सेधसामान्यादिति ॥ १४ ॥ । नुपद्रवानाह-छर्दिरित्यादि ॥ २२-२४ ॥ क्षपणं वमनादिभिः । प्रकृतिवर्णो देहसमानवर्णः । चलः यस्य श्लेष्मा प्रकुपितो जिहामूलेऽवतिष्ठते । संक्रमवान् । सन्दनः कम्पनः । उप्यते पार्थस्थेनेव बहिना आशु संजनयेच्छोथं जायतेऽस्योपजिहिका ॥ २५॥ दह्यते, धूप्यते धूममिवोद्वमति । उष्णायते वहिः परैरप्युष्ण- यस्य श्लेप्मा प्रकुपितः काकले व्यवतिष्टते। त्वेनोपलभ्यते । खिद्यति स्वेदनवान्स्यात् । न सुपूयते न आशु संजनयेच्छोफै करोति गलशुण्डिकाम् ॥२६॥ सहते, स्पर्शनं च न सहते उष्णं च न सहते। सकृच्छोत्थान- | यस्य श्लेष्मा प्रकुपितो गलचाह्येऽवतिष्ठते । प्रशम इति चिरोत्थानप्रशमः, प्रकृतिभिरिति कारणैः, उत्तेध शनैः संजनयेच्छोफ गलगण्डोऽस्य जायते ॥२७॥ उन्नतलम् ॥ ६-१४॥ यस्य श्लेष्मा प्रकुपितो तिष्ठत्यन्तर्गले स्थितः । भवन्ति चान। आशु संजनयेच्छोफं जायतेऽस्य गलग्रहः ॥२८॥ शूयन्ते यस्य गात्राणि स्वपन्तीव रजन्ति च । संप्रत्युत्सेधसामान्यात्प्रादेशिकान्शोथानाह-यस्येलादि । पीडितान्युन्नमन्त्याशु वातशोर्फ तमादिशेत् ॥ १५॥ काकलं तालमूलम् । शनैरितिवचनेन गलगण्डकारिणो दोषाधि- यश्चाप्यरुणवर्णाभः शोफो नक्तं प्रणश्यति । रक्रिया भवन्ति गलग्रहादी चाशुकारिणो दोपा भवन्ति । सोहोषणमर्दनाभ्यां च प्रणश्येत्स च वातिकः ॥१६॥ विसर्पस्य पिडकायाश्च तुल्यकारणत्वेऽपि विसर्प सर्पणशीलो यः पिपासाज्वरातस्य दूयत्तेऽथ विदह्यते । दोपः पिडकायां च स्थिरो ज्ञेयः । अतएव पिडकासंप्राप्तौ स्त्रिद्यति क्लिद्यते गन्धी स पैत्ताश्वयथुः स्मृतः॥१७॥ | "अवतिष्ठते' इत्युक्तम् ॥ २५-२८॥ यः पीतनेत्रवक्त्रत्वक्पूर्व मध्यात्प्रसूयते । तनुत्वक्चातिसारी च पित्तशोफः स उच्यते ॥१८॥ यस्य पित्तं प्रकुपितं सरक्त त्वचि सर्पति । शोफ सरागं जनयेद्विसर्पस्तस्य जायते ॥ २९ ॥ शीतः सक्तगतिर्यस्तु कण्डूमान्पाण्डुरेव च । निपीडितो नोनमति श्वयथुः स कफात्मकः ॥१९॥ शोथं सराग जनयेत्पिडका तस्य जायते ॥ ३० ॥ यस्य पित्तं प्रकुपितं त्वचि रक्तेन तिष्ठति । यस्य शस्त्रकुशच्छिन्नाच्छोणितं न प्रवर्तते। कृच्छ्रेण पिच्छास्रवति स चापि कफसंभवः ॥२०॥ तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते॥३१॥ यस्य प्रकुपितं पिन्तं शोणितं प्राप्य शुष्यति । १ स्पन्दन्तीवेति वा पाठः। २ पीतमुखवर्णत्वक इति वा पाठः। यस्यं पित्तं प्रकुपितं शङ्खयोरवतिष्ठते । ३पीडितो नोनमेन्मन्द इति वा पाठः श्वयथुः शङ्खको नाम दारुणस्तस्य जायते ॥ ३२॥