पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ चरकसंहिता। [ सूत्रस्थानम्। यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते । असाध्याश्चापरे सन्ति व्याधयो याप्यसंज्ञिताः । ज्वरान्ते दुर्जयोऽन्ताय शोफस्तस्योपजायते ॥ ३३॥ सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत् ॥४५॥ यस्य पित्तमित्यादौ पित्तं प्राप्य शोणितं कर्तृ सुप्यतीति | सन्ति चाप्यपरे रोगाः कर्म येषु न सिध्यति । योजनीयम् । पिल्लवो जटुला इति प्रसिद्धाः । दारुणोऽनुपक- अपि यत्नकृतं चालैर्न तान्बिहानुपाचरेत् ॥ ४६॥ मादाशुमारकः । दुर्जयोऽन्तायेति दुर्जयो वा यथाक्रममु- साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः। पक्रम्यमाणः । अन्तायेति मिथ्योपक्रमाद्वेति मन्तव्यम् । अय- मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः ॥ ४७ ॥ मेव शोथोऽन्यत्राप्युक्तः । “सन्निपातज्वरस्थान्ते कर्णमूले सुदारुणः । शोथः संजायते तेन कश्चिदेव प्रमुच्यते" एतदेव शीघ्रकारित्वं अन्येप्यपि ज्वरान्तकर्णशोथवलया- दिवस्तीत्याह-सन्ति खेवमित्यादि । दारुणा इति समता इति ॥ २९-३३ ॥ दारुणसंमताः । दारुणखप्रसङ्गेन मृद्वादिभेदानन्याह--सा- वातः प्लीहानमुद्भूय कुपितो यस्य तिष्ठति । ध्याश्चेत्यादि। यात्राकरं यापनाकरम् । वालरज्ञः । असाध्ये शनैः परितुदन्पार्श्व प्लीहा तस्याभिवर्धते ॥ ३४॥ अज्ञा एवोत्साहात्प्रवर्तन्त इत्यर्थः । असाध्यस्य मृदुदारुणत्वं यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते । याप्यप्रत्याख्येयभेदेन, तथा सद्यःप्राणहरकालान्तरमाणह- शोफ सशूलं जनयन्गुल्मस्तस्योपजायते ॥ ३५ ॥ रत्लादिना च ॥ ४५-४७ ।। यस्य वायुः प्रकुपितः शोफशूलकरश्चरन् । त एवापरिसंख्येया भिद्यमाना भवन्ति हि। वक्षणाद्वृषणो याति वृद्धिस्तस्योपजायते ॥ ३६॥ यस्य वातः प्रकुपितस्त्वनांसान्तरमाश्रितः। रुजावर्णसमुत्थानस्थानसंस्थाननामभिः ॥१८॥ शोफं संजनयन्कुक्षावुदरं तस्य जायते ॥ ३७ ॥ व्यवस्थाकारणं तेषां यथास्थूलेषु संग्रहः । यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति । तथा प्रकृतिसामान्यं विकारेपदिश्यते ॥ ४९ ॥ नाधो ब्रजति नाप्यूर्व चानाहस्तस्य जायते ॥ ३८ ॥ विकारनामाकुशलो न जिहीयात्कदाचन । रोगाश्चोत्सेधसामान्यादधिमांसावुदादयः । न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः॥५० विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसंग्रहे ॥ ३९॥ स एव कुपितो दोपः समुत्थानविशेषतः। गुल्मादयो विस्तरवक्तव्या अपि इहोत्सेधसामान्योलेशत | स्थानान्तरगतश्चैव जनयत्यामयान्वहून् ॥ ५१ ॥ उच्यन्ते । शोथसंग्रह' इति । शोथत्वेनोत्सेधरूपेण संग्रहः तस्माद्विकारप्रशतीरधिष्ठानान्तराणि च । शोथसंग्रहः ॥ ३४-३९ ॥ समुत्थानविशेषांश्च बुवा कर्म समाचरेत् ॥५२॥ वातपित्तकफा यस्य युगपत्कुपितास्त्रयः। यो ह्येतन्निविधं ज्ञात्वा कर्माण्यारभते भिषक् । जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः ॥४०॥ ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति ॥ ५३ ॥ जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः । रुजावर्णेत्यादि । समुत्थानभेदा हेतुभेदाः।रुक्षभोजनरात्रि- तं शीघ्रकारिणं नान्ना रोहिणीति विनिर्दिशेत्॥४१॥ जागरणादिभिन्नहेतुजन्यो हि वातो भिन्नोपक्रमसाध्यश्च भवतीति त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम् । भावः । स्थानभेदा आमाशयादयो रसादयश्च । संस्थानमा- कुशलेन त्वनुक्रान्तः क्षिप्रं संपद्यते सुखी ॥ ४२ ॥ कृतिः, यथा गुल्मादादिः । नामभेदो यथा एकस्मिन्नेव सन्ति ह्येवंविधा रोगाः साध्या दारुणसंमताः। राजयक्ष्मणि राजयक्ष्मशोषादिसंज्ञा । नन्वेवमपरिसंख्येयत्वे ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः ॥ ४३.॥ कथं व्यवहार इत्याह-व्यवस्थेत्यादि । व्यवस्थाकरणं चिकि- साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसंमताः । त्साव्यवहारार्थ संख्याकथनम् । यथास्थूलेविति । ये ये स्थूला यत्नाऽयत्नकृतं येषु कर्म सिध्यत्यसंशयम् ॥ ४४ ॥ उदरमूत्रकृच्छ्रादयः तेषु संग्रहोष्टोदरीयरोगसंग्रह इत्यर्थः । समुच्छ्रिता अतिरिक्तप्रमाणाः । भृशमत्यर्थदुःखकारणम् । स्थूलेयु विकारेषु अष्टोदीये संज्ञयाऽनुक्तेषु कथं व्यवस्थाकर- क्षिप्रमित्यनुपक्रान्त इत्यनेन संवध्यते, तेन त्रिरात्रघातित्वं णमित्याह-तथेत्यादि । प्रकृतिसामान्यं समानकारणता तेन यस्य तस्य कथं शीघ्रप्रशम इति चोद्यं नोत्तिष्ठते । किंवा, अनुक्तेषु साक्षाव्याधिपु वातजोऽयं श्लेष्मजोऽयमिति. तथा क्षिप्रं संपद्यते सुखीति व्याधिमहिना भवति । व्याधेरेवैतत्व- रसजोऽयम् , रक्तजोऽयमित्यादिका चिकित्सा व्यवहारार्थ व्य- रूपं यच्छीनं हन्ति शीघ्रं प्रशाम्यतीति । यदुक्त “स शीघ्र | वस्था कर्तव्येति भावः । अतएवाष्टोदरीये वक्ष्यति । “सर्वे शीघ्रकारेलाप्रशमं याति हन्ति वा" इति ॥ ४०-४४ ॥ विकारा वातपित्तकफानातिवर्तन्ते" इति । ज्वररक्तपित्तादि- १ शूलैः परितुदन्निति वा पाठः । २ महोत्सेधसामांन्यादिति वा २ अति यशकृतमिति वा पाठ: 1२ निदानवेदनावर्णस्थानसं- पाठः। ३ क्षिप्रमनुक्रान्त इति शीघ्र चिकित्सित इत्यर्थः । शिः। स्थाननामभिरिति वा पाठः।