पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १९] चक्रदत्तव्याख्यासंबलिता। १०३ वनामाज्ञानेऽपि वातादिजन्यखज्ञानेनैव प्रचरितव्यमित्याह-पादितम् । प्रदेशान्तरेऽपि दोषाणां स्खलक्षणहानिरेव परं विकारेलादि । स्थानान्तरगतश्चेत्वत्र चकार एकस्थानगतोऽपि क्षयलक्षणं "क्षीणा जहति लिख"मिलनेनोक्तम् ॥५५-५८॥ बहुविकारं करोतीति समुचिनोति । यतो वक्ष्यति । "करोति दोपप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम् । गलमाश्रितः । कण्टोद्धंसं च कासंच खरभेदमरोबकम्' इति । अधिष्ठानान्तराण्याशयान्तराणि । ज्ञानपूर्वमिति चिकित्साशा- दोपाणां प्रकृति निर्वृद्धिश्चैवं परीक्ष्यते ॥ ५९ ॥ नपूर्वकम् । यथान्यायं यथागमम् । एवं मन्यते यद्वातार वृद्धिलक्षणमाह-दोपेलादि । प्रकृतिः स्वभावस्तस्य वैशे- व्धलादिज्ञानमेव कारण रोगाणां चिकित्सायामुपकारि । नाम- प्यमाधिस्यम् । श्लेष्मणः स्नेहशैत्यमाधुर्यादिर्या प्रकृतिस्तस्या ज्ञानं तु व्यवहारमात्रप्रयोजनार्थम् । न खरूपेण चिकित्साया- अतिलिग्धातिशैयातिमाधुर्यादि वैशेष्यं वृद्धिलक्षणम् । नियत- मुपकारीति ॥ ४४-५३॥ मिति प्रतिनियतम् । यद्यस्य प्रकृतिलक्षणं तद्द्धं सत्तस्यैव नित्याः प्राणभृत्तां देहे वातपित्तकफास्त्रयः। वृद्धिलक्षणमित्यर्थः । अन्ये तु निश्चितमित्याहुः ॥ ५९ ॥ चिकृताः प्रकृतिस्था वा तान्बुभुत्लेत. पण्डितः ॥५४॥ तत्र श्लोकाः। संप्रति वातादिज्ञानेन रोगज्ञानमुद्दिष्ट तेनोपोद्घातेन वाता- संख्यानिमित्तं रूपाणि शोथानां साध्यतां न च । दीनां प्रकृतिस्थानामप्रकृतिस्थानां च लक्षणं वक्तुमाह-निया तेषां तेपां विकाराणां शोथांस्तांस्तांश्च पूर्वजान् ॥६० इत्यादि । बुभुत्सेत ज्ञातुमिच्छेत् ॥ ५४ ॥ विधिभेदं विकाराणां त्रिविधं चोध्यसंग्रहम् । उत्साहोच्छासनिःश्वासचेष्टा धातुगतिः समा। | प्राकृतं कर्म दोपाणां लक्षणं हानिवृद्धिषु ॥ ६१ ॥ समो मोक्षो गतिमतां वायोः कर्माविकारजम्॥५५॥ वीतमोहरजोदोपलोभमानमदस्पृहः । दर्शनं पक्तिरूष्मा च भुत्तृष्णा देहमार्दवम् ! व्याख्यातांत्रिशोथीये रोगाध्याये पुनर्वसुः ॥६॥ प्रभा प्रसादो मेधा च पित्तकर्माऽविकारजम् ॥५६॥ | इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहो वन्धः स्थिरत्वं च गौरवं वृपता बलम् । त्रिशोथीयोनामाटादशोऽध्यायः समाप्तः । क्षमा धृतिरलोभश्च कफकर्माऽविकारजम् ॥ ५७ ॥ संग्रहे शोथानां साध्यतामिति स्नेहोष्ण्यमर्दनाभ्यां च प्रण- वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते । श्येत् , स च वातिकमित्युक्त ज्ञेयम् । न चेति न च साध्य- कर्मणः प्राकृताद्धानिर्वृद्धिचापि विरोधिनाम् ॥५८॥ ताम् , यथा-"यश्च पादाभिनिर्धत्तः” इत्यादि । तेषामित्यु- चेप्टेयविकृता चेष्टा । धातुमतिरिति रसादीनां पोष्यं धातुं पजिलादीनाम् । शोथान्पूर्वजानिलभिदधानः, उपजिह्वादिपु प्रति गमनम् । गतिमतामिति पुरीपादीनां वहिनिःसरताम् । पूर्व शोथो भवति, पश्चादुपजिहादिरोगव्यक्तिरिति दर्शयति । प्रसादो मनःप्रसादः । धन्धः सन्धिवन्धः । स्थिरसमशैथि- अतएव "आशु संजनयेच्छोथं" इत्युक्ला "जायतेऽस्योपजि: ल्यम् । गौरवं प्राकृतं शरीरगौरवम् । क्षमा सहिष्णुता । हिका" इत्युक्तम् । चोध्यो चोद्धव्यो रिकारप्रकृत्यादिः । तस्य धृतिर्मनसोऽचाञ्चल्यम् । क्षमादयश्च श्लेष्मणः प्रभावात् क्रि-त्रिविधं संग्रहमिति, "तस्माद्विकारप्रकृतीः” इत्याद्युक्तं यन्ते । एवमन्यनापि ज्ञेयम् । कर्मणः प्राकृतादिति. वातादि- त्रयम् ॥ ६०-६२ ॥ प्रकृतिकर्मत्वेनोलादुत्साहादेः । हानिरपचयः । वृद्धिर्वापि त्रिशोथीयः समाप्तः। -विरोधिनामिति । उक्त प्राकृतलक्षणविरोधिनां कर्मणा वृद्धिः । यथा धातक्षये उत्साहविरोधिनो विपादस्य वृद्धिः । पित्तक्षये- ऽदर्शनापक्त्यादीनाम् । श्लेष्मक्षये रौक्ष्यादीनां वृद्धिः । इह | ऊनविंशोऽध्यायः । प्राकृतकर्महानौ सत्याम् नावश्यं विरोधिकर्मवृद्धिरत उक्तं | अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः॥१॥ "वृद्धियत्यादि,"। न झवश्यमुत्साहहानावल्पमात्रायां सत्यां इति ह माह भगवानात्रेयः ॥२॥ विषादो वर्धते । अलोभन्यूनत्वे वा मनाग्लोभो वर्धते । किंवा, पूर्वाध्याय उनी 'व्यवस्थाकरणं तेषां यथा स्थूलेषु संग्रहः' उत्साहाद्यभावेनाभावमुखेन ज्ञानार्थ 'कर्मणः प्राकृताद्धानिः' इति, तदनु जिज्ञासायामष्टावुदराणीत्यादि यथास्थूलं संग्रहो- इत्युक्तम् । विपादवृद्ध्या तु विधिमुखेन ज्ञानार्थ 'वृद्धिर्वापि ऽभिधीयते । अष्टोदरीय इति चार्थपरसंज्ञा । उदाभिधान- विरोधिनाम्' इत्युक्तम् । यदुच्यते वृद्धिर्वापि विरोधिनामिति । विरोधिदोपाणाम् ।.यथा । पित्तवृद्धौ तु . श्लेष्मक्षयो जायते, न्याछोधप्रभेदा एव ॥ १॥२॥ मादौ पूर्वाध्यायोचाशोथसामान्यात् । उदाराणि उत्सेधसामा- इत्येवमादि । तन्न, यतः अन्यदोपवृद्धावन्यस्यावश्यं न पायो भवति, तथाहि सति, पित्तवृद्धौ सत्यां सर्वदा श्लेष्म इह खल्वष्टाबुदराणि, अष्टौ सूत्राघाताः, अष्टो क्षयः स्यात् । न च दोपाः परसरघातकाः इति प्रागेव प्रति- क्षीरदोषाः, अप्ठौ रेतोदोषाः-1 सप्त कुष्टानि, सप्त