पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ चरकसंहिता। [सूत्रस्थानम् . पिडकाः, सप्त वीसः। पडतीसाराः, पडदावर्ताःदेशमभिसमय वातपित्तकफसन्निपातक्रिमिजा पंच गुल्माः, पंच प्लीहप्रदोपाः, पंच कासाः, पंच इति । पंच हद्रोगा इति शिरोरोगैयाख्याताः। पंच श्वासाः, पंच हिकाः, पंच तृष्णाः, पंच छर्दयः, पाण्डुरोगाइति वातपित्तकफसन्निपातमृद्भक्षणजाः। पंच भक्तस्यानशनस्थानानि, पंच शिरोरोगाः, पंच पंचोन्मादा इति वातपित्तकफसन्निपातागन्तुनि-. हृद्रोगाः, पंच पाण्डुरोगाः, पंचोन्मादाः । चत्वारोऽ मित्ताः॥ ८॥ पस्माराः, चत्वारोऽक्षिरोगाः, चत्वारः कर्णरोगाः, चत्वारोऽपस्मारा इति वातपित्तकफसन्निपात: चत्वारः प्रतिश्यायाः, चत्वारो मुखरोगाः, चत्वारो निमित्ताः। चत्वारोऽक्षिरोगाः चत्वारः कर्णरोगाः ग्रहणीदोषाः, चत्वारो मदाः, चत्वारो मूर्छायाः, चत्वारः प्रतिश्यायाः, चत्वारो मुखरोगाः, चत्वारो चत्वारः शोषाः, चत्वारि क्लैव्यानि। त्रयः शोफा, ग्रहणीदोपाः, चत्वारो मदाः, चत्वारो मूर्छाया श्रीणि किलासानि, निविध लोहितपित्तम् । द्वौ इत्यपसारैर्व्याख्याताः । चत्वारः शोपा इति साह- ज्वरो, द्वौ व्रणो, हावायामौ, द्वे गृध्रस्यौ, हे कामले, ससन्धारणक्षयविपमाशनजाः । चत्वारि क्लैव्यानी- द्विविधमाम, द्विविधं वातरकं, द्विविधान्यासि । ति वीजोपघाताचाजभङ्गाजरया शुक्रक्षयाच ॥९॥ एक ऊरुस्तम्भः, एकः संन्यासः, एको महागदः। त्रयः शोथाश्चेति वातपित्तलेपमनिमित्ताः। त्रीणि विंशतिः क्रिमिजातयः, विंशतिः प्रमेहाः, विंशति- किलासानीति रक्तताम्रशुक्लानि । त्रिविधं लोहित- योनिव्यापद इत्यष्टाचत्वारिंशद्रोगाधिकरणान्यस्मि- पित्तमित्यू भागमधोभागमुभयभागं च ॥ १० ॥ न्संग्रहे समुद्दिष्टानि ॥३॥ द्वौ ज्वरावित्युष्णाभिप्रायः शीतसमुत्थश्च, शी- एतानि यथोद्देशमभिनिर्देश्यामः ॥ ४ ॥ ताभिमायश्चोष्णसमुत्थः । द्वौ व्रणाविति निजश्चा- अष्टाबुदाणीति वातपित्तकफसन्निपातप्लीहव- गन्तुजश्च । द्वावायामाविति बाह्यश्वाभ्यन्तरश्च । द्धच्छिद्रदकोदराणीति । अष्टौ मूत्राघाता इति चात- द्वे गृध्रस्याविति वाताद्वातकफाच । द्वे कामले इति पित्तकफसन्निपाताश्मरीशर्कराशुक्रशोणितजा इति। कोष्ठाश्रया शाखाश्रया च । द्विविधमाममित्यलस- अष्टौ क्षीरदोषा इति चैवयं बैगन्ध्यं वैरयं पै- को विसूचिका च । द्विविधंवातरक्तमिति गम्भीर- च्छिल्यं फेनसङ्घातो रौक्ष्यं गौरवमतिस्नेहश्चेति । मुत्तानं च । द्विविधान्यांसीति शुष्कान्याणि अष्टौ रेतोदोषा इति तनु शुष्कं फेनिलमश्वेतं पूति च ॥ ११ ॥ अतिपिच्छलमन्यधातूपहितमवसादि चेति ॥ ५ ॥ एक ऊरुस्तंभ इत्यामत्रिदोपसमुत्थानः । एका सप्त कुष्ठानीति कपालोदुंबरमण्डलमेजिह्वपु- संन्यास इति त्रिदोपात्मको मनःशरीराधिष्ठानः । ण्डरीकसिमकाकणानीति । सप्त पिडका इति एको महागद इत्यतत्त्वाभिनिवेशः॥ १२ ॥ शराविका कच्छपिका जालिनी सर्वप्यलजी वि इहैकादिसंख्यापरित्यागादष्टसंग्रहणमादौ कृतम्', अष्टसं- नता विद्धी चेति । सप्त विसर्प इति वातपित्तक- ख्याया बहुत्वेन प्राधान्यात् । विंशतिसंख्या मेहादीनाम् फान्निकर्दमकनन्थिसन्निपाताख्याः ॥ ६ ॥ ऊनविंशत्यधःसंख्यानुपूर्वीप्राप्त्यभावान कृतः प्रथमं निवेशः। पडतीसारा इति वातपित्तकफसन्निपातभयशो- | यद्यपि चिकित्सिते अष्टादश कुष्ठानि, तथापीह महाकुष्ठाभि- कजाः । पडदावर्ता इति वातमूत्रपुरीषशुक्रच्छर्दि- प्रायेण सप्तोच्यते । षडदावर्ता इत्यत्र न वेगान्धारणीयोक्त- क्षवथुजाः॥७॥ न्यायेन उच्चारादिनिरोधजादय उदावर्ता इहोच्यन्ते । गुल्मै- ाख्यता इति यथा गुल्मभेदस्तथापीह पश्च तृप्णेति संभोजन- पंच गुल्मा इति वातपित्तकफसन्निपातशोणित- स्नेहादिजनितानामपि दातांदिजन्य एवावरोधात् । स्थानमिव जाः। पंच प्लीहदोषा इति गुल्मैाख्याताः। पंच । तेन अनशनस्थानान्यरोचकानीत्यनेन कासा इति वातपित्तकफक्षतक्षयजाः । पंच श्वासा कारणेन कार्यान्यरोचकानि गृह्यन्ते । तेन संग्रहे कारणाभि- इति महोर्ध्वच्छिन्नतमकक्षुद्राः । पंच हिक्का इति धानमन्याय्यमिति न भवति । पूर्वोद्देशमभिसमस्येति कियन्तः- महती गम्भीरा ब्यपेता क्षुद्रा चान्नजा च । पंच शिरसीये विस्तरोक्तान्संक्षिप्य । किंवा कियन्तःशिरसीय एव तृष्णा इति वातपित्तामक्षयोपसर्गात्मिकाः । पंच अर्धावभेदको वा स्यादित्याधुद्दिष्टानभिसमस्य परित्यज्य शिर- छर्दय इति द्विष्टान्नसंयोगवातपित्तकफसन्निपातो- स्येव रुजारूपा ये पञ्चोच्यन्ते । साहसं सन्धारण क्षयो विष: द्रेकात्मिकाः। पंच भक्तस्यानशनस्थानानीति वात- माशनमिति पाठे कारणेन कार्य च चतुर्विधः शोष उच्यते । द्वौं पित्तकफद्वेषायासा:-1 पंच शिरोरोगा इति. पूर्वो-! ज्वरावित्यादौ शीतसमुत्थेनैवोष्णाभिनायता लब्धा । यतः । स्थानं कारणम्