पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १९] चक्रदत्तव्याख्यासंवलिता। १०५ निदानविपरीतमिच्छति ज्वरी । तदाह उप्णाभिप्रायताविशे- विशेपानभिसमीक्ष्य तदात्मकानपिच सर्वविकारां- पणं शीतर्तुसमुत्थत्वेन पैत्तिकस्यापि ज्वरस्य शीतसमुत्थल- | स्तानेयोपदिशन्ति बुद्धिमन्त इति ॥ १६ ॥ निरासार्थम् । एवं शीताभिप्रायेऽपि वक्तव्यम् । द्विविधमाम- संपलष्टोदरादीनां तथा वक्ष्यमाणानां महारोगे तथाऽनुक्ता- मिति आमविषस्य त्रिविधकुक्षीये वक्ष्यमाणसालसक एवान्त- नामिह तन्ने रोगाणां निजानां वातपित्तश्लेष्माण एवं व्यस्ताः भीवात् । अन्ये वामविपस्स विपत्वेनान्यविपतन्त्रविषयलादि- हाऽग्रहणमिति ब्रुवते । अतत्त्वाभिनिवेशो मानसो विकारः, स | सनं दर्शयितुमाह-सर्च इलादि । सर्व इत्युक्ता अनुक्ताच । समता पा कारणं भवन्तीत्येतद्रूपं रोगाणां चिकित्सोपयोगि- च सर्वसंसारिदुःखहेतुतया गद इत्युच्यते ॥ ३-१२ ॥ अद्ययागन्तुप्यपि दोपसंवन्धो न व्यभिचरति, तथाप्यागन्ती मेहश्च शुलमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्महश्च रोगे दोपापेक्षया न चिकित्सेत्यागन्तुन्युदासार्थ निजा इत्युक्तम्। सिकतामेहश्च लालामेहश्चेति दश लेप्मनिमित्ताः । स्वशब्देनागन्तुकृतं धातुयैयम्यं निराकरोति । ननु यदि वाता- क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च दिजन्या एव सर्वविकारास्तत् किमर्थमन्यथाप्युदरादयः लोह- मंजिष्ठामेहश्च हरिद्रामेहश्चेति पट्र पित्तनिमित्ताः। जलादिभिः निर्दिश्यन्त इलाह-वातपित्तेत्यादि । स्थानं रसा- वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति | दयो यस्त्यादयश्च । संस्थानमाकृतिर्लक्षणमितियावत्, प्रकृतिः चत्वारो वातनिमित्ता इति विंशतिः प्रमेहाः। वि. कारणं, एपा विशेपानभिगमीक्ष्य तांस्तानुपदिशन्ति । “अ- शतियॉनिव्यापद इति वातिकी पैत्तिकी श्लैष्मिकी टाबुदराणि" इत्येवमाधुपदिशन्ति । तदात्मकानपीति वा- सान्निपातिकी चेति चतस्त्रः, दोपदूष्यसंसर्गप्रकृति- | तादिजनितानपि । तत्र स्थानविशेपादुपदेशो यथा ऊरुत्तम्भ- निर्देशैरवशिष्टाः पोडश निर्दिश्यन्ते तद्यथा-रक्त- | रक्तयोनिकामलाप्रभृतयः । संस्थानविशेषात् पिढकागुल्मनः योनिश्चारजस्का चाचरणा चातिचरणा च प्राक्च भृतयः । प्रकृतिविशेषाच्लेप्मसीहोदरप्रभृतयः । अन्ये तु रणा चोपप्लुत्ता च परिछुता चोदावर्तिनी च कर्णि- व्याख्यानयन्ति यतरतानेवेति वातादिजानेवेति व्यपदिशन्ति । नी च पुत्रनी चान्तर्मुखी च सूचीमुखी च शुष्का तदात्मकानपीति यथोक्ताष्टादिसंख्यायुक्तानपि, यद्यपि प्ली- च वामिनी च पण्ढयोनिश्चमहायोनिश्चेति विंशति- हादिकारणान्तरेण भिन्ना अपि रोगास्तथापि वातादिस्थानज- योनिव्यापदः । केवलश्चायमुद्देशो यथोद्देशमभिनि- म्यत्वेन तथा घानादिलक्षणयुक्तत्वेन तथा वातादिकारणजा. र्दिष्ट इति ॥ १३॥ तत्वेन दातादिजा एव सर्वविकारा इति वाक्याधः ॥१६॥ भवति चात्र। तत्रलोको। विशकाश्चैककाश्चैव त्रिकाचोक्तात्रयस्त्रयः। स्वधातुवैपम्यनिमित्तजा ये द्विकाश्चाप्टौ चतुष्काश्च दश द्वादश पञ्चकाः॥१४॥ विकारसंघा बहवः शरीरे। चत्वारश्चाप्टका वर्गाः पटको द्वौ सप्तकात्रयः। न ते पृथपित्तकफानिलेभ्य अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिता इति॥१५ आगन्तवस्त्येव ततो विशिष्टाः ॥ १७ ॥ निमीणां संज्ञा प्रायो रूट्या ज्ञातव्या। पिपीलिकालिख्याः। अमुमेवार्थ श्लोकेनाह-वधाविलादि । स्वशब्दोऽने दोपस्य दूप्येण रक्तादिना संसर्गों दोपदूष्यसंवन्धः । प्रकृतिः | वक्ष्यमाणशरीरापेक्षः, तेन शरीरधातुवैपम्यं गृह्यते । मान- कारणम्, तत्र दोपदण्यसंसर्गनिर्देशेन रक्तयोन्यादयः, प्रकृति- संतु प्रतिक्षिप्यते । धातवश्च न खरूपेण रोगकारणमिति निर्देशेन प्राक्चरणादयो योनिव्यापत्तिचिकित्सितं वीक्ष्य | वैपम्यपदं कृतम् । आगन्तवो हि रोगा अभिघातज्वरादयो व्याकर्तव्याः । अन'मदा एव मदालयरूपतां यान्तीति कृत्वा धातुबैपम्यजा भवन्ति, अतस्तयुदासार्थ निमित्तपदम् । आ- मदालयाः पृथड्नोक्ताः । इह चोक्तानां रोगाणां यद्यपि प्रका-गन्तुषु वैपम्यं विद्यमानमपि कारणत्वेन न व्यपदिश्यते, रान्तरेणान्यथापि संख्या स्यात्, तथाहि । अष्टौ ज्वराः, अप्रधानलात् । किंवागन्तुरेव लगुडादिप्रहारतत्र चिकि- द्वाचुन्मादी निजागन्तुकभेदेनेत्यादि । तथापि प्रधानविवक्षया | साविशेषप्रयोजककारणम् । निजे तु वैषम्यगेव चिकित्सान- एत एव भेदा गृहीताः । प्राधान्यं च खाधिकारे रोगाणामनु- योजकम् । 'निमित्तजाः' इति च खधातुवैषम्यपदस्थ कर्म- सरणीयम् ॥ १३-१५॥ धारयत्वेन, बहुव्रीहिपक्षे खनर्थक एव' स्यात् । विकारसंघा सर्व एव विकारा निजा नान्यध वातपित्तकफे- | इत्यष्टाबुदराणीत्यादयः । बहुवचनेनैव बहुत्वे लब्धे पुनः भ्यो निर्वर्तन्ते, यथाहि शकुनिः सर्व दिवसमपि | 'वहवः' इति वचनं बहुवचनस्य त्रिलमात्रेणैव चरितार्थलगि- परिपतन्स्वां छायां नातिवर्तते, तथा स्वधातुवैप- स्यनिमित्ताः सर्वविकारा वातपित्तकफानातिवर्त १ समुत्थानस्थानसंस्थानप्रकृतियेदनायर्णनामनभायचिकित्सिना न्ते । वातपित्तरलेप्मणां पुनः स्थानसंस्थानप्रकृति- विशेपानभिसमीक्ष्येति पाठस्तु न चक्रसंमतः ।। १४