पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ चरकसंहिता। [ सूत्रस्थानम् षेधार्थम् । न ते पित्तकफानिलेभ्यः पृथगिति पित्तकफानिला- गन्तोरुक्तस्यापि त्रिशोथीये पुनरिह विशेपेण लक्षणाद्यभिधा- एव ते दूष्यादिविशेपभाज इत्यर्थः । इह पित्तमादौ कृतं | नार्थमभिधानम् । प्रकृतिरिह खभावः। मनःशरीरविशेषादि- छन्दोऽनुरोधात, किंवा प्राधान्यानियमज्ञापनार्थ कृतम् । ति आगन्तोरपि मनः शरीरं चाविष्ठानम् । एवं निजस्यापि । अत्र च धातुवैषम्यमानं विकारो नोक्तः। तस्य वातादिवैपम्य- आगन्तुग्रहणेन च मानसोऽपि कामादिगृह्यते ॥१-३॥ रूपत्वेन सिद्धत्वादेव । यस्तु धातुवैषम्यविशेपो धातुवैपम्य- विकाराः पुनरपरिसंख्येयाः प्रकृत्यधिष्ठानलिं- जातो ज्वरादिरूपः, स इह शिप्यं प्रति विकृतवाताद्यभेदेन | झायतनविकल्पविशेपात्तेपामपरिसंख्येयत्वात् ॥४॥. प्रतिपाद्यते । तत इति पूर्वोक्तविकारसंघात् । विशिष्टा इति एवं चतुर्विधलादि प्रतिपाद्य पुनः प्रकारान्तरेणाऽपरिसं- पित्तकफानिलव्यतिरिक्ताः ॥ १७ ॥ ख्येयतां रोगाणामाह-विकारा इत्यादि । पुनरिति वक्ष्यमा- आगन्तुरन्वेति निजं विकारं णप्रकारान्तरेण । प्रकृतिः प्रत्यासन्नं कारणं वातादि । अधि- निजस्तथागन्तुमपि प्रवृद्धः। ठानं दूष्यं । लिज्ञानि लक्षणानि । आयतनानि बाह्यहेतवो तन्नाऽनुवन्धं प्रकृतिं च सम्यग्- दुष्टाहाराचाराः । एपां विकल्पहपोविशेपो विकल्पविशेषः । ज्ञात्वा ततः कर्म समारभेत ॥१८॥ तेपामपरिसंख्येयवादिति । अत्र दोपाः संसर्गाशांशविकल्पा- इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने- दिभिरसंख्येयाः । दूण्यास्तु शरीरावयया अणुशः परस्परमेव ऽष्टोदरीयोनामोनविंशोऽध्यायः । मेलकेन विभज्यमाना असंख्येयाः । लिशानि कृत्स्नविकारग- संप्रति भिन्नयोर्निजागन्त्वोः संवन्धमाह-आगन्तुरि- | तान्यसंख्येयान्येव, आविष्कृतानि तु तन्ने कथितानि । हेत- त्यादि। निज प्रथमसमुत्पन्न विकारमागन्तुर्भूतादिजन्यो विकारो- बचावान्तरविशेषादसंख्येयाः। प्रत्यक्ता एवं विकाराः। के- ऽन्वेयनुगतो भवति । यथा दोपजएव ज्वरे उन्मादे वा पश्चा- चित्पुनरेपामिति पठन्ति, स तु पाठो नानुमतस्तावत् , यदि द्भूतनिवेशोऽपि भवति, तथाऽऽगन्तुमुत्पन्नमभिघातजं ज्वर भू- च स्यात्तदा देहमनःप्रत्यवमर्पकम् “एपाम्' इति पदम् । बहु- तजं चोन्मादं पश्चाद्धेतुमासाद्य निजोऽपि तत्र दोपलक्षणलक्षितो वचनं तु मनःशरीरयोर्वहुलविक्षया ॥ ४ ॥ गदो भवति । 'अपि प्रवृद्धः' इति वचनेन आगन्यवस्थाया मुखानि तु खल्वागन्तोः नखदशनपतनाभिचा- मपि निजदोपो वृद्धोऽस्त्येव, परं, प्रवृद्धोऽसौ न भवति खल- राभिशापाभिषाभिघातवधवन्धपीडनरज्जुदहन- क्षणाकर्तृत्वेनेति दर्शयति । अपिशब्देन तु निजस्य निजेन शस्त्राशनिभूतोपसर्गादीनि, निजस्य तु मुखं वात- तथाऽगन्तोरप्यागन्तुना अनुवन्धः सूच्यते । अत्र निजाग- | पित्तश्लेष्मणां वैपम्यम् ॥ ५॥ गन्त्वोरनुकार्यमाह-तत्रेयादि । अनुवन्धः पश्चात्कालजातः। प्रकृतिर्मूलभूतः । सम्यग्ज्ञात्वेति बलवत्त्वावलवत्त्वादिना। न्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति ॥ ६॥ छयोस्तु खलु आगन्तुनिजयोः प्रेरणमसात्स्ये- किंवा, अनुवन्धोऽप्रधानः, प्रकृतिरनुवन्ध्यः प्रधानमित्यर्थः । यदुक्तं "खतनोव्यक्तलिङ्गः खचिकित्साप्रशमश्चानुवन्ध्योऽतो सर्वेऽपि. तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः विपरीतस्वनुवन्धः" इति ॥ १८ ॥ परस्परमनुवघ्नन्ति, न चान्योन्यसन्देहमापद्यन्ते ॥७ अष्टोदरीयः समाप्तः । मुखानि कारणानि, यथा “रजखलागमनमलक्ष्मीमुखा- नाम्” इति । प्रेरणमिति कारणम् , अनेकार्थलाद्धातूनाम् । विंशोऽध्यायः। अनुवघ्नन्यनुगच्छन्ति । न संदेहमापद्यन्त इति न संदेहवि- पयतामापद्यन्ते । मिश्रीभूता अपि प्रतिसंभिन्नैर्लक्षणभैदा शा- अथातो महारोगाऽध्यायं व्याख्यास्यामः॥१॥ यन्त इत्यर्थः ।। ५-७ ॥ इतिह स्माह भगवानात्रेयः॥२॥ चत्वारो रोगा भवन्ति आगन्तुवातपित्तश्लेष्म- आगन्तुहि व्यथापूर्व समुत्पन्चो जघन्यं वातपित्त- निमित्ताः तेषां चतुर्णामपि रोगत्वमेकविधं भवति १ प्रकृत्यधिष्ठानलिंगवेदनाविकल्पविशेषायामपरिसंख्येयत्वादिति रुक्सामान्यात्, द्विविधा पुनः प्रकृतिरेपामागन्तु- वा पाठः । २ पुनरेपामपरिसंख्येयत्वादिति वा पाठः । ३ एते निविभागात्, द्विविधं चैपामधिष्ठानं मनःशारीर-चागन्तवो दोपजाम परस्परं संसृज्यन्ते इत्याह सर्वेऽपीत्यादि । विशेषात् ॥३॥ अनुवनन्त्यनुगच्छन्ति । ननु यदा येपां परस्परसंसर्गस्तदा पूर्व सामान्येन वातादिजन्या उक्ताः, संप्रत्यवशिष्ठान्के-- संसृष्टयोः क्षीरनीरयोरिव भेदेन ज्ञानं न स्यात्, तथाच तदिशेष- वलवातादिजन्यानभिधातुं महारोगाध्यायोऽभिधीयते । आ- | ज्ञाननिवन्धनचिकित्साविशेषोऽपि न संभवतीत्साह न चेतीति शिः। १ महत्त्वंचास्यं पूर्वाध्यायापेक्षया न तु महायाससाधनाना ४ पुनःशब्दः पूर्वोक्तभेदापेक्षयेति शिः । ५ मन्त्राशनिभूतोप- रोगाणामभिधायकोऽध्यायो महारोगाध्याय इति शिः। सादीनीति वा पाठ