पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २०] चक्रदत्तव्याख्यासंवलिता। १०७ भावः॥८॥ श्लेप्मणां वैपस्यमापादयति, निजे तु वातपित्तले खंजत्वं च, कुजत्वं च, वामनत्वं च, त्रिकाहश्च, प्माणः पूर्व वैपस्यमापद्यन्ते जघन्यां व्यथामभिनि- पृष्ठग्रहश्च, पाविमर्दश्च, उदरावेष्टश्च, हृन्मोहश्च, वर्तयन्ति ॥८॥ हुवावध, वक्षउद्धर्पश्च, वक्षउपरोधश्च वाइशोपश्चा आगन्तुनिजयोर्भेदकं लक्षणमाह-आगन्तुहीलादि । आ- श्रीवास्तंभश्च, मन्यास्तंभश्च, कंटोचसश्च, हनुताडश्च: गन्तुरुत्पन्नः सन्, व्यथापूर्वमिति पीगं प्रथमं कृत्या पश्चाहो- ओष्ठभेदश्च, दन्तभेदश्च, दन्तशैथिल्यं च, मूकत्वं च, पाणां वैषम्यमिति दोपवैषम्यलक्षणमुक्तम्, खलक्षणकारकं नु वारसंगश्च, कपायास्यता च,मुखशोपञ्च, अरसज्ञता पम्यमागन्तोरादितः प्रभृति विद्यमानमप्यकिंचित्करमिति | च, अगन्धज्ञता च, घ्राणनाशश्च, कर्णशूलश्च, अश- ब्दश्रवणं च, उच्चैःश्रुतिश्च, वाधिर्य च, वर्क्सस्तंभश्च, तेपां बयाणामपि दोपाणां शरीरे स्थानविभाग वर्मसङ्कोचश्च, तिमिरश्च, अक्षिशूलश्च, अक्षिव्युदा- उपदेत्यते, तद्यथा-वस्तिः पुरीपाधानं कटिः स रोरुक च, केशभूमिस्फुटनंच, अर्दितं च, पंकाङ्गरो- सश्च, भूव्युदासश्च, शहभेदश्च, ललाटभेदश्च, शि- क्थिनी पादावस्थीनि च वातस्थानानि, अत्रापि प. काशयो विशेषेण वातस्थानम्। स्वेदोरसो लसीका गश्च, सर्वाङ्गरोगश्च, पक्षवधश्च, आक्षेपकञ्च, दण्ड रुधिरमामाशयश्च पित्तस्थानानि, अत्राप्यामाशयो- कश्च, श्रमञ्च,भ्रमञ्च, वेपथुश्च, जृम्भा च, विपाश्च, विशेपेण पित्तस्थानम् । उर:शिरोनीवापाण्यामा- वारुणावभासता च, अखप्नश्च, अनवस्थितत्वं चेत्यः अतिप्रलापश्च, ग्लानिश्च, रौक्ष्यं च, पारुष्यं च, श्या- शयो भेदश्च श्लेष्मणः स्थानानि, अत्राप्युरोविशेपेण शातिर्वातविकारा वातविकाराणामपरिसंख्येयाना- श्लेप्मस्थानम् ॥९॥ माविष्कृततमा व्याख्याताः॥१२॥ सागन्तुनिजयोर्भेदक लक्षणमभिधाय निजविकारकराणां सामान्यजा इति वातादिभिः प्रत्येक मिलितैश्च ये जन्यन्ते। वातादीनां भेदज्ञानार्थमाह-पामित्यादि ।-पुरीपादानं नानाऽऽत्मजा इति ये वातादिभिदौपान्तरासंपतर्जन्यन्ते। पक्वाशयः । यद्यपि प्राणादिभेदभिन्नस्य वायोः पृथगेव स्था- बिपादिका पाणिपादस्फुटनं, पादभ्रंशः पादस्यारोपविषयदे- नानि वक्ष्यति, यथा, "स्थानं प्राणस्य शीपरिकण्ठजिह्वास्य- कर्णनातिकाः" इत्यादि । तथापीदं वैशेषिकं स्थानं ज्ञेयं, यतः, शादन्यत्र पतनम् । सुप्तिः पादयोनिष्क्रियत्वं स्पर्शाज्ञता वा । अत्र प्रायो वातादिविकारा भवन्ति, भूताश्च दुर्जयाः । अत्र गृहाते । अरस्तम्भेन च ऊरुस्तम्भनमात्रं वातजन्यत्वेन गृह्यते। वात्तखुट्टका चालुक इति प्रसिद्धः । गृध्रसीशब्देन गृध्रसीशल च विजिते वाते सर्ववातविकाराऽवजयः । लसीकोदकस्य- एवं कर्णाक्षिशलयोः शूलमात्रम् । वातजातीसारेऽपि विड्- पिच्छाभागः, पित्तस्थाने आमाशय इति आमाशयाऽधोभा- भेदो वातनः । एवंच न गृध्रस्यादीनां सामान्यजत्वं, यथो- गः, ग्लेष्मस्थानेष्वामाशय आमाशयोध्यभागः॥९॥ क्तातकस्य 'केवलवातजन्यलात् । उदरस्यावेष्टनमिवोदरस्या- सर्वशरीरचरास्तु वातपित्तश्लेष्माणो हि सर्व-| चेष्टः । अशब्दश्रय शब्दाऽभावेऽपि शब्दश्रवणम् । उतैः- सिन् शरीरे कुपिताऽकुपिताः शुभाऽशुभानि कु- | श्रुतिस्तावत्स्वरमानश्रवणम् । अल्पशब्दस्य तु सर्वथैवाऽश्रय- वन्ति-प्रकृतिभूताः शुभानि उपचयवलवर्णप्रसा- णम् । बाधिर्य शब्दमात्रस्यैवाश्रवणम् । तिमिरं तु वातजमेव, दादीनि, अशुभानि पुनर्विकृतिमापन्नानि विकार- दोपान्तरसंबन्धस्तत्रानुयन्धरूपः। एकाझरोगः सर्वाशरोगश्चेति, संज्ञकानि ॥१०॥ ज्वरादिषु उष्णत्वशीतत्वादीनां कदाचिदेकाडरव्यापकत्वेनैका- तत्र विकाराः सामान्यजा नानात्मजाच, तन अरोगः, तेपामेव कदाचित्सव्यापकत्वेन सर्वाङ्गरोगः, सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः । नानात्म: | दोषान्तरसंवन्धोऽपि व्याप्त्यव्याप्ती वातकृते एव, “वायुना जास्त्विहाध्यायेऽनुव्याख्यास्यामः, तद्यथा-अशी-यन नीयन्ते तत्र वर्षन्ति मेघवदिति वचनात् । तथा भ्रमश्च तिर्चातविकाराः, चत्वारिंशत्पित्तविकाराः, चिं. धातिकः स्मृतिमोहरूपः । अत्र कस्यचिदङ्गस्य पादादेः शूला- शतिः श्लेष्मविकाराः ॥११॥ दयोऽभिहिताः, न हस्तादीनां, तत्र येऽभिहितास्ते प्रधान- तत्रादौ वातविकाराननुव्याख्यास्यामः। तद्यथा- भूताः प्रायोभावित्वेन, अनुक्तास्तु वातविकाराणामपरिसंख्ये- नखभेदश्च, विपादिका च, पादशूलश्च, पाभ्रंश- | यत्वेन ग्राह्याः ॥ १०-१२ ॥ श्च, सुप्तपादता च, चातखुड्डका च, गुल्फग्रन्थिश्च, सर्वप्वपि खल्वेतेषु वातविकारेपूक्तेष्वन्येषुचानु- पिण्डिकोद्वेटनं च, गृध्रसी च, जानुभेदश्च जानुवि- श्लेपश्च; ऊरुस्तंभश्च, ऊरुसाश्च, पाडण्यं च; गुद १ यथोक्तांगस्येति वा पाठः। २ इदानीमनुक्तवातविका- भ्रंशश्च, गुदार्तिश्च, वृपणोत्क्षेपश्च, शेफस्तंभश्च, वं. रझानार्थं वायोः सहजसिद्ध स्वरूपं तथा विकृतवायुजन्यकर्मणश्च क्षणानाहश्च, श्रोणिभेदश्च, चिड्भेश्च, उदावर्तश्च, | स्वरूपं निर्देटु भूमिका रचयति सर्ववित्यादि ।