पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ चरकसंहिता। [सूत्रस्थानम् तेपु वायोरिदमात्मरूपमपरिणामिकर्मणश्च खल- शाखावरोहकुसुमफलपलाशादीनां निग्रतो विना- क्षणम्, यदुपलभ्य तदद्वयंवं वा विमुक्तसन्देहा शस्तद्वत् ॥ १५ ॥ वातविकारमेवाऽध्यवस्यन्ति कुशलाः। तद्यथा प्रस्तावागतत्वेन चिकित्सामाह-मधुरेल्यादि । आदित रौक्ष्यं लाघवं वैशा शैत्यं गतिरमूर्तत्वं चेति वायो- | एवेति शीप्रभेव, केवलं चैंकारिकमिति सकलविकारकार- रात्मरूपाणि भवन्ति, एवंविधत्वाञ्च कर्मणः खाल- कम् ॥ १५॥३॥ क्षण्यमिदमस्य भवति ॥ १३ ॥ पित्तविकाराः-ओपश्च, लोपश्च, दाहश्च, दवथुश्च, वायोरिदमित्यादौ वायोरिदमात्मरूपं खरूपम्, अपरिणा- धूमकश्च, अम्लकश्च, विदाहश्च, अन्तर्दाहश्च, अङ्ग- गीति सहजसिद्धं नान्योपाधिकृतमित्यर्थः । कर्मणश्चेति विकृ- दाहश्च, उष्मण आधिक्यं च, अतिस्वेदश्च, अस्वे- तस्य वायोः कर्मणः खलक्षणमित्यात्मीयं लक्षणम् । अत्राप्य- दश्च, अङ्गगन्धश्च, अद्भावदरणं च, शोणितक्लेदश्च, परिणामीति पित्तश्लेष्मसंवन्धनिरपेक्ष, न तु शरीरावयवानपे- | मांसल्लेदश्च, त्वग्दाहश्च, मांसदाहश्च,त्वनांसावदर- क्षमिति । यतः, ब्रूते "तं तं शरीरावयवमाविशतः' इति । णं च चर्मदरणंच, रक्तकोठकाश्च, रक्तपित्तं च, रक्तः अतएव च संसादीनां शरीरावयवापेक्षत्वेन न सर्वदा भावः। मण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका एवं च पित्तश्लेष्मणोरपि चात्मरूपादि व्याख्येयम् । अमूर्तल-च, कश्या च, कामला च, तिक्तास्यता च, पूतिमु- मित्यदृश्यत्वम्, एवंविधलादिति रौक्ष्यादियुक्तवाद्वायोरिति खताच, तृष्णाया आधिक्यं च, अतृप्तिश्च, आस्यवि- संवन्धः ॥ १३ ॥ पाकश्च, गलपाकश्च, अक्षिपाकश्च, गुदपाकञ्च, मे- तं तं शरीरावयवमाविशतः संसद्मसव्यासभे- पाकश्च, जीवादानं च' तमप्रवेशश्च, हरितहारि- दसादहर्पतर्पकम्पवर्तचालतोदव्यथाचेप्टाद्यास्तथा द्रनेत्रमूत्रवर्चस्त्वचेति चत्वारिंशत्पित्तविकाराः पि- खरपरुपविशशिराऽरुणवर्णकपायविरसमुख- त्तविकाराणामपरिसंख्येयानामाविष्कृततमा व्या- ख्याताः॥१६॥ शोपशूलसुप्तिसंकुचनस्तम्भनखक्षतादीनि चायोः कर्माणि, तैरन्वितं वातविकारमेवाध्यवस्येत् ॥ १४॥ सर्वेष्वपि खल्वेतेषु पित्तविकारेवन्येषु चानुक्ते पु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्ष- खंसः किंचिदवस्थानसंचलनं, भ्रंशस्तु दूरगतिः । व्यासोवि- णम्, यदुपलभ्य तद्वय वा विमुक्तसंदेहाः पित्तः स्तरणम् । हो वायोरनस्थितत्वेन प्रभावाद्वा क्रियते । वर्तुली-विकारमेवाध्यवस्यन्ति कुशलाः, तद्यथा-औपण्यं करणं वर्तः । चालः स्पन्दः । रसवर्णों वायुना रसवर्णरहिते- | तेक्षण्यं लाघवमनतिरोहो वर्णश्च शुक्लारुणवों ग- नापि प्रभावात् क्रियते ॥ १४ ॥ न्धश्च विस्रो रसौ च कटुकाम्लो पित्तस्यात्मरूपां- तं मधुराम्ललवणस्निग्धोष्णरुपक्रमरुपक्रमेत स्ने- | ण्येवंविधत्वाच्च कर्मणः खालक्षण्यमिदमस्य भ- हस्वेदास्थापनानुवासननस्ताकर्मभोजनाभ्योत्लाद- वति ॥ १७ ॥ नपरिपेकादिभिर्धातहरैर्मानाकालं च प्रमाणीकृत्य, तं तं शरीरावयवमाविशतो दाहोप्पयपाकस्वेद- आस्थापनानुवासनं तु खलु सर्वथोपक्रमेभ्यो वाते क्लेदकोथकण्डस्त्रावरागाः यथास्वं च गन्धवर्णरसा- प्रधानतमं मन्यन्ते भिषजः ।तदादित एव पक्वाशय- भिनिर्वर्तनं पित्तस्य कर्माणि, तैरन्वितं पित्तविका- मनुप्रविश्य केवलं वैकारिक वातमूलं छिनत्ति। रमेवाध्यवस्येत् ॥ १८ ॥ तत्रावजिते वातेऽपि शरीरान्तर्गता वातविकाराः तं मधुरतिक्तरूपायशीतैरुपक्रमैरुपक्रमेत स्नेह- प्रशान्तिमापद्यन्ते यथा वनस्पतेर्मूले छिन्चे स्कन्ध- विरेकप्रदेहपरिपेक्षाभ्यङ्गादिभिः पित्तहरैर्मात्रां का- १ ननु वायोरदृश्यत्वेन तन्त्र रौक्ष्यादयो गुणास्तथा वक्ष्यमाण- लं च प्रमाणीकृत्य, विरेचनं तु सर्वोपक्रमेभ्यः पित्ते संसादीनि च कर्माणि प्रत्यक्षेण नोपलभ्यन्ते तत्काथमेतानि वायो. प्रधानतमं मन्यन्ते भिषजः, तझ्यादितएवामाशयम- रात्मरूपाणि ? इत्यत आह तं तं शरीरावयवमाविशत इति । एतेन नुप्रविश्य केवलं वैकारिकं पित्तमूलं चापकर्षति । यद्यपि वायोरेते गुणास्तथा एतानि कर्माणि प्रत्यक्षेण नोपलभ्यन्ते तनावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकारा: तथापि यं यं शरीरावयवमाविशति विकृतो वायुस्तत्र तत्र रोक्ष्या- प्रशान्तिमापद्यन्ते यथाग्नौ व्यपोढे केवलमग्निगृहं दिक संसादिकं च दृश्या वायोरपि तद्गुणकर्मयोगित्वमवधार्यते तत्तद- च शीतीभवति तद्वत् ॥ १९ ॥ वयवगतरौक्ष्यादीनां विकृतवायुसंबन्धान्वयव्यतिरेकाधिष्ठानादिति ओपः पार्श्वस्थितेनेव वहिना पीडा । लोपः किंचिद्दहन- भाव इति शिः । २ व्यासंगेति वा पाठः । ३ व्यधचेष्टाभंगा इति मिव दाहः । सर्वाङ्गदहनमिव दवथुः धगधगिकेति लोके १जीवादानं जीवनहेतुधातुरूपशोणितनिर्गम इति शिः। !