पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २१] चक्रदत्तव्याख्यासंवलिता। १०९ ख्याता । धूमको धूमौद्वमनमिव, लगवदरणं याह्यलयात्रा-उरो विशेपेण" इति वचनेनोरः प्रधानम् । एवमुभयमपि वदरणम् । चर्मावदरणं तु पण्णामपि लचा दरणम् । रक्तपित्त | तुल्यं ज्ञेयम् ॥ २०-२३ ॥३॥ दोपान्तरासंपृक्त रकंपत्तिकं ज्ञेयम् । एवं तृष्णायां च तृष्णा- भवन्ति चात्र। मात्रम् । कक्ष्या कक्षदेशगतमांसदरणम् । स्फोटाः मुश्रुतभु- रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । रोगोक्ताः । गन्धोयिन इल्लामगन्धः । यथान्वमिलामगन्ध- | ततः कर्म भिषक्पश्चाज्ज्ञानपूर्व समाचरेत् ॥ २४ ॥ वर्णसदृशम् , अग्निमद्गृहमनिग्रहम् ॥१६-१९ ॥ यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक् । लेप्मविकारांश्च विंशतिमत ऊर्ध्व व्याख्यास्यामः, अप्यौपधविधानशस्तस्य सिद्धिर्यदृच्छया ॥२५॥ तद्यथा-तृप्तिश्च, तन्द्रा च, निद्राया आधिक्यं च, यस्तु रोगविशेषज्ञः सर्वभैपज्यकोविदः । स्तमित्यं च, गुरुगात्रता च, आलस्यं च, मुखमाधु- देशकालप्रमाणशस्तस्य सिद्धिरसंशयम् ॥ २६॥ यंच मुखस्रायश्चलेप्मोगिरणं च,मलस्याधिक्यं च, संप्रति रोगज्ञानस्य चिकित्सायामुपयोगमाह-रोगमि- बलासकश्च, लेपश्च, कण्ठोपलेपश्च, धमनी- त्यादि । औपधं परीक्षेतेति संबन्धः । औपधपरीक्षा रोगापे- प्रतिचयञ्च,गलगण्डश्च, अतिस्थौल्यं च, शीताग्निता क्षिणी, तेन तदनन्तरमेव सा गवतीति भावः । अतः च, उदर्दश्च, श्वेतावभासता च, श्वेतमूत्रनेत्रपर्च- कर्मेति चिकित्साम् , ज्ञानपूर्वमिति कर्मदर्शनजनितज्ञानपू- स्त्वं चेति विशतिः श्लेष्मविकाराः। श्लेग्मविकारा-चम् ॥ २४–२६ ॥ णामपरिसंख्येयानामाविष्कृततमा व्याख्याता भ- संग्रहः प्रकृतिर्दशो विकारमुखमीरणम् । वन्ति ॥२०॥ असन्दहोऽनुवन्धश्च रोगाणां संप्रकाशितः ॥२७॥ सप्वपि तु खल्वेतेषु श्लेप्मविकारेप्यन्येपु चा- | दोपस्थानानि रोगाणां गणा नानात्मजाश्च ये । नुक्तेपु श्लेष्मण इमात्मरूपमपरिणामि कर्मणश्च रूपं पृथक्त्वाद्दोपाणां कर्म चापरिणामि यत् ॥२८॥ स्खलक्षणम्, यदुपलभ्य तदद्वय चा विमुक्तसंदेहाः पृथक्त्वेन च दोषाणां निादृष्टाः समुपक्रमाः । लेप्मविकारमेवाध्यवस्यन्ति कुशलाः । तद्यथा-- सम्यग्रहति रोगाणामध्याये तत्त्वदर्शिना ॥ २९ ॥ स्नेहशैत्यशक्लियगौरवमाधुर्यमात्ानि लेप्मण इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने आत्मरूपाण्येवंविधत्याच कर्मणः स्वालक्षण्यमिद- मस्य भवति ॥२१॥ महारोगाध्यायोनाम विशोऽध्यायः॥ तं तं शरीरावयवमाविशतः चैत्यशैत्यकण्वस्थ- समाप्त रोगचतुष्कम् । र्यगौरवस्नेहस्तम्भसुप्तिक्लेदोपदेहवन्धमाधुर्यचिरका संग्रहे “संग्रहइति चलारो रोगाः" इत्यादि संक्षेपोक्तिः । रित्वानि श्लेष्मणः कर्माणि, तैरन्वितं श्लेष्मबिकारमे- प्रकृतिरिति “द्विविधा पुनः" इत्यादि । देश इति “द्विविधं चै- चाध्यवस्येत् ॥ २२॥ पामधिष्ठानम्" इत्यादि । विकाराश्च मुखं च विकारमुखम् । तं कटुक्रतिक्तकपायतीक्ष्णोप्णरू:रुपक्रमैरुपक्रमेत् तत्र विकाराः “विकाराः पुनः” इत्यादिना । "मुखानि" स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मा- इत्यादिना मुखम् । “द्वयोस्तु” इत्यादिना ईरणम् । असन्देहः त्रां कालं च प्रमाणीकृत्य, वमनं तु सर्वोपक्रमेभ्यः | "न चान्योन्य” इत्यादिना । “सर्वेषु” इत्यादिना अनुवन्धः । श्लेष्मणि प्रधानतमं मन्यन्ते भिपजः । तद्ध्यादित नानात्मजाः सर्वे दोपान्तरासंपृक्तदोपजन्या उक्ताः ॥ २९ ॥ एवामाशयमनुप्रविश्य केवलं वैकारिक श्लेपममूल- महारोगाध्यायः समाप्तः। मफ्फर्पति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः इति रोगचतुष्कं समाप्तम् । श्लेष्मविकाराः प्रशान्तिमापद्यन्ते यथा भिन्ने केदा- रसेतो शालियवपष्टिकादीन्यनभिष्यन्द्यमानान्यम्भ- एकविंशोऽध्यायः । सा प्रशोपमापद्यन्ते तद्वदिति ॥ २३ ॥ अथातोऽौनिन्दितीयमध्यायं व्याख्यास्यामः॥१॥ तृप्तिर्येन तृप्तमिवात्मानं सर्वदा मन्यते । वलासको यल- | इति ह स्साह भगवानात्रेयः ॥२॥ क्षयः । किंवा श्लेष्मोद्रे कान्मन्दजविलम्, स्थूलाइता वा रोगचतुष्के रोगा उक्ताः, भेषजं च भेपजचतुष्के, रोगमेप- 'बलासकः । धमनीप्रतिचयो धमन्युपलेपः । शीताग्निता मन्दाग्निता । मायं महणता । श्लेष्मकर्मसु सुप्तिर्निष्किय १ इदानी रोगे शातेऽपि येन क्रमेण चिकित्सा कार्या तं क्रम स्वेन, वाते तु स्पर्शाज्ञानेन । अत्रामाशयमनुप्रविश्येति वच- | दर्शयति-रोगमादावित्यादीति शिः । २ देशकालविभागज्ञ इति वा नेन श्लेष्मस्थानेष्वामाशयस्य प्राधान्यम्, पूर्व तु "तत्रापि पाठः । ३ ज्ञानार्थ भिपजांचैव प्रजानां च हितैषिणेति वा पाठः।