पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० चरकसंहिता । [ सूत्रस्थानम् जयोस्तु योजना यथा कर्तव्या तद्वक्तुं योजनाचतुष्कोऽभि-गन्धं भवति । खभावादिति खभावादपि मेदआमगन्धित्वेन धीयते । सा च योजना रोगेण समं भेपजानां प्रायः शरीर- दुर्गन्धम् । स्वेदलत्वाचेति सति च स्वेदे दुर्गन्धतानुभवसि- मेवापेक्षत इति शरीरभेदप्रतिपादकोऽष्टौनिन्दितीयोऽभिधी- द्वैवेत्यर्थः । श्लेष्मसंसर्गादिभ्यो हेतुभ्यः स्वेदावरोधो ज्ञेयः॥४॥ यते ॥१॥२॥ भवन्ति चान।

इह खलु शरीरमधिकृत्याप्टौ पुरुषा निन्दिता भ- मेदसावृतमार्गत्वाद्वायुः कोप्टे विशेपतः।

वन्ति, तद्यथा-अतिदीर्घश्वातिहस्वश्वातिलोमा चरन्सन्धुक्षयत्यग्निमाहारं शोपयत्यपि ॥५॥ चालोमा चातिकृष्णश्चातिगौरश्चातिस्थूलश्वातिक- तस्मात्स शीघ्र जरयत्याहारं चातिकाङ्क्षति । शश्चेति ॥३॥ विकारांश्चाश्नुते घोरान्कांश्चित्कालव्यतिक्रमात् ॥६॥ शरीरमधिकृत्येतिवचनेन मनोऽधिकृत्य ये निन्दिता आ- एतावुपद्रवकरौ विशेपादग्निमारुतौ । धार्मिककर्यादयः तानिहानुपयुक्तानिराकरोति । अतिदीर्घा- एतौ हि दहतः स्थूलं वनदावो वनं यथा ॥ ७ ॥ दयश्च पडिह निन्दितप्रस्तावादुच्यन्ते । निन्दितत्वं च तेपां मेदस्यति च संवृद्ध सहसैवानिलादयः । लोकविगानादेव । अतिदीर्घश्चेत्यादिचकारः कुब्जादिनिन्दित- विकारान्दारुणान्कृत्वा नाशयन्त्याशु जीवितम् ॥८॥ ग्रहणार्थम् ॥३॥ मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः । तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा अयथोपचयोत्साहो'नरोऽतिस्थूल उच्यते ॥९॥ भवन्ति । अतिस्थूलस्य तावदायुपो हासो जरोपरो- इति मेदखिनो दोपा हेतवो रूपमेव च । धः कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदावाधःक्षु- निर्दिष्टं वक्ष्यते वाच्यमतिकार्येऽप्यतःपरम् ॥१०॥ दतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः। सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम् । तदतिस्थौल्यमतिसंपूरणाहरुमधुरशीतस्निग्धोपयो- क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः ॥ ११ ॥ गाव्यायामाव्यवायादिवास्वप्नाद्धर्पनित्यस्वादचि- | रूक्षस्योद्वर्तनस्नानस्याभ्यासः प्रकृतिर्जरा। न्तनाद्वीजस्वभावाञ्चोपजायन्ते । तस्य हि अतिमात्रं | विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम् ॥ १२ ॥ मेदस्विनो मेद एवोपचीयते, न तथेतरे धातवः । मेदसेत्यादौ वायोरनतिवृद्धत्वेनाग्निसन्धुक्षणत्वम्, न वैप- तस्मादस्यायुषो ह्रासः शैथिल्यात्सौकुमार्यागुरुत्वा- भ्यापादकलम्, यतः अतिवृद्धो हि वैपम्यं वहेः करोति च मेदसो जैरोपरोधः, शुक्रावहुत्वान्मेदसावृतमार्ग- वायुः। स इति मेदखी । कालव्यतिक्रमादिति भोजनकाला- त्वात्कृच्छ्रव्यवायता, दौर्वल्यमसमत्वाद्धातूनाम् , तिक्रमात् । अतिस्थूललक्षणमाह-मेदोमांसेत्यादि । वाच्यम- दौर्गन्ध्यं मेदोदोपान्मेदसः स्वभावात्स्वेदलत्वाच्च । मे- भिधेयम्, किंवा वाच्यमिति निन्दितमवद्यमिति यावत् ॥५-१२ दसः श्लेष्मसंसर्गाद्विष्यन्दित्वाद्वहुत्वाद्दुरुत्वाद्याया- व्यायाममतिसौहित्यं क्षुत्पिपासामहौषधम् । मासहत्वाच्च स्वेदावाधः, तीक्ष्णाग्नित्वात्प्रभूतकोष्ठ- कृशो न सहते तद्वदतिशीतोष्णमैथुनम् ॥ १३ ॥ वायुत्वाच्च क्षुदतिमा पिपासातियोगश्चेति ॥ ४॥ प्लीहा कासः क्षयः श्वासो गुल्मा स्युदराणि च । तत्रातिस्थूलकृशयोश्चिकित्सोपयुक्तं विशेष वक्तुमाह-तत्रे. कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः ॥१४॥ त्यादि । भूयएवेत्यतिदीर्घादितुल्यलोकविगानादधिका निन्दि- शुष्कस्फिगुद्रग्रीवो धमनीजालसन्ततः। ताश्च ते विशेषाश्चेति निन्दितविशेषाः । अतिस्थौल्यस्य हेतुमा- त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः ॥१५॥ ह-तदित्यादि । अतिसंपूरणमतिभोजनम् । वीजखभावादिति सततव्याधितावेतावतिस्थूलकृशौ नरौ। स्थूलमातापितृजन्यत्वात् । संप्रति स्थूलस्य साधारणादप्याहा- रारिमेदोजन्माह-तस्य होत्यादि । मेदखिन इति हेतु- सततं चोपचयॊ हि कर्षणहणैरपि ॥ १६ ॥ गर्भविशेषणं, तेन यस्मादतिस्थूलशरीरे मेदोदेहव्यापकत्वेन प्रमितस्य स्तोकस्याशनं प्रमिताशनम् । क्रियातियोगो लॅब्धवृत्त्यतस्तदेव प्रायो वर्धते, नान्ये रसादयस्तदभिभूतत्वा- | वमनातियोगः । प्रकृतिर्देहजनकं बीजम् । अनुशयोऽनुवन्धः। दित्यर्थः। तस्मादिति विषमधातुत्वात् । मेदोदोषादिति दुष्टमेदोदु- | कृशस्य लक्षणम् शुष्केत्यादि । खगस्थिशेष इति दृश्यत इति शेपः । स्थूलपर्वा स्थूलग्रन्थिः ॥ १३-१६ ॥ १एपां च निन्दितत्वे बैरूप्यमेव हेतुः । प्रत्येक चकारकरणमेपां परस्परसांकर्येऽतिशयितविधित्वं बोधयति, तेन अतिदीर्थोऽतिहस्वो १चिकारान्दारुणानिति प्रमेहपिडकाज्वरभगन्दरविद्रधिवातरोगा- वा.पुरुषो यद्यतिलोमादिर्भवति, तदा विशेषानिन्दितो भवतीत्यर्थ इति | णामन्यतमानिति शिः । २ अयथोपचयोत्साह इति शरीरोपच्या- शिः। २ जयोपरोध इति वा पाठः नुरूपवलरहित इत्यर्थ इति शिः। ३ अभिवाधते इति वा पाठः।