पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २१] चक्रदत्तव्याख्यासंबलिता। १११ स्थौल्यकाश्य वरं कार्य समोपकरणो हि तो। अरिष्टांश्चानुपानार्थ मेदोमांसकफापहान् । यधुभौ व्याधिरागच्छेत्स्थूलमेवातिपीडयेत् ॥ १७ ॥ | अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत् ॥२७॥ कर्षणैर्वृहणैरिति यथासंख्यम् । वरमिति मनानिष्टम् । स्थू- प्रजागरं व्यवायं च व्यायाम चिन्तनानि च । लमेवातिपीडयेदिति स्थूलस्य दुरुपक्रमसात् । यतः स्थूलस्य स्थौल्यमिच्छन्परित्यक्षु क्रमेणाभिप्रवर्धयेत् ॥ २८ ॥ सन्तर्पणमतिस्थीत्वकरम्, अपत्तर्पणं चायं प्रवृद्धाग्मिलान सोई माक्षिकस्येति मधुनः, नच मधुनो दृष्यप्रयोगेपु दृष्टवाद् क्षमः, अवले तु सन्तर्पणं योग्यमेवेति भावः ॥ १३-१४॥ बृंहणत्वं वाच्यम्, यतः योगवाहि मधु यदा वृष्येण युज्यते सममांसप्रमाणस्तु समसंहननो नरः। तदा वृप्यत्वं करोति, लेखनयुक्तं तु लेखनकरम्, तथा खरूपे. इन्द्रियत्वायाधीनां न बलेनाभिभूयते ॥ १८ ॥ णापि रुक्षादिगुणयोगात्कर्यणं, बचनं हि "नानाद्रव्यात्मकला- क्षुत्पिपासातपसहः शीतव्यायामसंसहः। घ योगवाहि परं मधु"। विडशादिप्रयोगो गौरवनिरपेक्ष एवा- समपक्का समजरःसममांसचयो मतः॥ १९ ॥ तिस्थौल्बहरः प्रभावात् । प्रशातिका उडिकेति प्रसिद्धा। य- संप्रति प्रशस्तपुरुषमाह-समेत्यादि । मांसशदेनेहोपचयो पका खल्पयवाः । चक्रमुद्गका प्रपिमुद्गक इति प्रसिद्धः । आ- विवक्षितः, तेन राममुपचयस्य प्रमाणं यस्य स तथा । संह- ढकी तुवरी ॥ २२-२८॥ ननं मेलकः । अपरमपि सममांसप्रमाणगुणानाह-शुदित्यादि | स्वप्नो हर्पः सुखा शय्या मनसो निर्वृतिः शमः । ॥१८-१९ ॥ चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम् ॥ २९ ॥ गुरु चातर्पणं चेष्टं स्थूलानां कर्पणं प्रति । नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः। कशानां श्रृंहणार्थं च लघु सन्तर्पणं च यत् ॥ २०॥ संस्कृतानि च मांसानि दधि सर्पिः पयांसि च॥३०॥ वात्तनान्यन्नपानानि लेप्ममेदोहराणि च । इक्षयः शालयो मांसा गोधूमा गुडवैकृतम् । रुक्षोपणा वस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च ॥२॥ यस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा ॥ ३१ ॥ एवं स्थूलकृशौ प्रतिपाद्य तयोर्योजनीय भेषजमाह-वि शुक्लवासो यथाकालं दोपाणामवसेचनम् ॥ ३२ ॥ सिग्धमुद्धर्तनं स्नानं गन्धमाल्यनिपेवणम् । खादि । गुरुवातर्पणं च, यथा मधु । एतद्धि गुरुवाद्धमग्निं रसायनानां वृष्याणां योगानामुपसेवनम् । यापयति अतर्पणखान्मेदो हन्ति । एवं प्रशातिकाप्रभृतिनाम- हत्वातिकार्यमादत्ते नृणामुपचयं परम् ॥ ३३ ॥ तर्पणानां संस्कारादिना गुरुत्वं खा भोजनं देयम् । फुशा- अचिन्तनाच्च कार्याणां ध्रुवं सन्तर्पणेन च । नां तु लघुतर्पणं देयम् । तद्धि लाघवादग्निवृद्धिकरं सन्तर्पण- | खप्तप्रसङ्गाय नरो वराह इव पुष्यति ॥ ३४ ॥ खाच पुष्टिकृत् । एतच्च द्वितयमप्यभीष्टतमत्वेनोक्तम् । तेन, मेदखिनो थाहघु चातर्पणं प्रशातिकाप्रियवादि, तञ्च कत. कार्यचिकित्सामाह-स्वम इत्यादि । शमः शान्तिः । ननु व्यम् । तथा कृशस्यापि नवान्नादि गुर्वपि सन्तर्पणं कर्तव्यम्। | नवानादीनां गुरूणां संस्कारादिनाऽगौरवं प्रतिकर्तव्यमग्निमा- परं लाघवं गौरवं च तत्संस्कारादिना प्रतिकर्तव्यम्॥२०-२१॥ न्यभयात्, तत्किमिति लघून्येव रक्तशात्यादीनि तथा न गुडुचीभद्रमुस्तानां प्रयोगफलस्तथा । कियन्ते। तानि हि प्रकृल्या लघूनि तर्पणानि च मधुरयोगात्। न, उभयस्याभिप्रेतलात्, प्रकृतिलघु च तर्पण रक्तशाल्यादि, तक्रारिष्टप्रयोगस्तु प्रयोगो माक्षिकस्य च ॥ २२ ॥ विडङ्गं नागरं क्षारं काललोहरजो मधु । संस्कारादिलघु च नवान्नादि सन्तर्पणकरणमिति । एवं पूर्वो- प्रशातिकादावप्यनुसतव्यम् । अचिन्तनाचेत्यादिना प्रकृष्टं थचामलकचूर्ण च प्रयोगः श्रेष्ठ उच्यते ॥ २३ ॥ विल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुत्तः। बृंहणकारणमुच्यते, स्वप्नप्रसशोनित्यं स्वप्नमतिमानं च॥२९-३४ शिलाजतुप्रयोगस्तु सानिमन्थरसः परः ॥ २४ ॥ यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः । विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ॥ ३५ ॥ प्रशातिका प्रियङ्गश्च श्यामाका यवका यवाः। जूर्णाहाः कोदवा मुद्गाः कुलत्थाश्चक्रमुगकाः ॥२५॥ संप्रति प्रस्तावानुगतं स्थौल्यकायचिकित्साप्रधानभूतं स्वप्न आढकीनां च वीजानि पटोलामलकैः सह । निद्रारूपं सर्वतो निरूपयति-यदावित्यादि ।मनसीसन्तःक- भोजनार्थ प्रयोज्यांनि पानं चानु मधूदकम् ॥ २६॥ रणे । किंवा मनोयुक्तआत्मा मन इत्युच्यते, तस्मिन् क्लान्त इति निष्किये । कर्मात्मान इतीन्द्रियाणि । क्लमान्विताः क्रिया- १ समोपकरणाविति सममुपकरणं चिकित्साविधानं ययोस्तो, रहिताः । विपयेभ्यो रूपादिभ्यः । मनसोऽप्रवृत्त्येन्द्रियाण्यपि तथाच चिकित्स्यत्वेन तुल्यावपीत्यर्थ पति शिः। २ चापयातीति | न प्रवर्तन्त इति भावः । तदा खपितीति स्वमगुणयुक्तो भवति, का पाठः। ३ जूाधारतृणधान्यविशेषा दक्षिणापथे योर्णकः इति | स्वप्नश्च निरिन्द्रियप्रदेश मनोऽवस्थानम् 1 किंवा कर्मात्मान प्रसिद्ध इत्यगण इति शिः।'४ समनुछकाः इति वा पाठः। इति संसार्यात्मानः । मनसि क्लान्ते आत्मानः लान्ता भवन्ति,