पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ चरकसंहिता। [ सूत्रस्थानम् 1 मनोऽधीनप्रवृत्तिलादात्मनाम् । ततश्च मनोनिवृत्त्याऽऽत्मा संप्रति दिनेऽपि यैर्निद्रा सेव्या तानाह-गीतेत्यादि । इह नोऽपि न विपयान् गृह्णन्ति । इन्द्रियाणि चात्मनोऽप्रवृत्त्यैव गीतकर्शितानां दिवास्वप्नाद्धातुपुष्टौ सयामारोग्यम् । अतीसा- न प्रवर्तन्ते ॥ ३५॥ रादिपु च प्रभावाद्दिवापि निद्रा हिता। अजीणिनस्वजीर्णपा- निद्रायत्तं सुखं दुःखं पुष्टिः कार्य बलाबलम् । काथै दिवानिद्रा । निद्रा हि स्रोतोऽवरोधेनाग्निवलं कृला वृपता क्लीवता ज्ञानमज्ञानं जीवितं न च ॥ ३६॥ शीघ्रमाहारं पचति । दिवाखानसात्म्यात्सहसा तत्परित्यागे अकालेऽतिप्रसङ्गाच्च न च निद्रा निपेविता ! दोप एव स्यात् । रानौ जागरितानां च तजनितवातक्षोभश- सुखायुषी पराकुर्यात्कालरात्रिरिवापरा ॥ ३७ ॥ मार्थ दिवाखप्तः, स च क्षारपाणिवचनेन कर्तव्यः, यदुक्तम् । सैव युक्ता पुनर्युक्ते निद्रा देहं सुखायुषा । “यावत्कालं न सुप्तः स्याद्रात्रौ खन्नाद्यथोचितात् । ततोऽर्थ- पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता ॥ ३८॥ मानं तत्कालं दिवा स्वप्नो विधीयते।" अयंच दिवास्वप्नोऽभु- संप्रति विधिना सेविताया गुणमविधिना च निद्राया दोष- तवतामेव । यदुक्तं हारीते "भुक्त्वा खप्नं न सेवेत सुस्थोऽप्य- माह-निद्रायत्तमित्यादिना न चेत्यन्तेन । अत्र च सुखादि सुखितो भवेत्" । अन्यत्राप्युक्तं व्यायामादिषु दिवास्वप्नवि- विधिसेवितनिद्राफलम्, दुःखादि त्वविधिनिद्राफलम् । एतदेव धाने “नरान्निरशनान्कामं दिवा स्वापये"दिति । सार्चकालिक- विभजते—अकाल इत्यादि । अकाल इति दिनादौ निद्रां प्रति मिति ग्रीष्मं परित्यज्यापि । 'रात्रीणां चातिसंक्षेपा'दित्यनेना- निपिद्धे काले । अनेन च मिथ्यायोगो निद्राया उक्तः । काल्पनिद्रत्वं च सूचयति ॥ ३९-४२ ॥ लोपा कालरात्रिः, सत्या बुद्धिस्तत्त्वज्ञानम् ॥३६-३८॥ ग्रीष्मे चादानरूक्षाणां वर्धमाने च मारुते । गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्पिताः । रात्रीणां चातिसंक्षेपादिवा स्वप्नः प्रशस्यते ॥४३॥ अजीणिनः क्षताः क्षीणा वृद्धा वालास्तथावला: ३९ तृष्णातीसारशलार्ताः श्वासिनो हिकिनः कृशाः। श्लेष्मपित्ते दिवा स्वप्नस्तस्मात्तेषु न शस्यते ॥ ४४ ॥ ग्रीष्मवर्येषु कालेषु दिवास्वप्नात्मकुप्यतः । पतिताभिहतोन्मत्ताः क्लान्ता यानप्रजागरैः॥ ४०॥ क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये। मेदस्विनः स्नेहनित्याः श्लेष्मलाः, श्लेष्मरोगिणः । सर्व एते दिवास्वप्नं सेवेरन्सार्वकालिकम् ॥ ११॥ दूपीविपार्ताश्च दिवा न शयीरन्कदाचन ॥ ४५ ॥ धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते । हलीमका शिराशूलं स्तमित्यं गुरुगात्रता । श्लेष्मा पुष्णाति चाङ्गानि स्थैर्य भवति चायुपः॥४२ अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च ॥४६॥ १ काले सैवाऽगता गदानिति पाठे काले आगता निद्रागदा- कोठोऽपिडकाः कण्डूस्तन्द्रा कासो गलामया:४७ शोफारोचकहल्लासपीनसार्धावभेदकाः । न्पराकुर्यादित्यर्थः । २ शूलिन इति पाठस्तु न समीचीनः, शूलार्ता इत्यनेनैव तदर्थगृहीतत्वात् । ३ अपिशब्दावत्र सामान्या स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः । वोच्यौ, तेन रात्रावपि जागरणं सक्षम्, दिवावानेयमय इन्द्रियाणामसामर्थ्य विपवेगप्रवर्तनम् ॥४८॥ रुक्षं कालेनाहितवलत्वात्, तथा प्रखपनं दिवापि लिग्धम्, भवेन्नृणां दिवास्वप्नस्याहितस्य निपेवणात् । रात्रौ तु सौन्यकालेऽतिशयन स्निग्धत्वमवतिष्ठते । अपिशब्दा- तस्माद्धिताहितं स्वप्न वुवा स्वप्यात्सुखं युधः ॥९॥ भ्यामन्तरण तु रात्रावेव जागरणं रूक्षं दिवा तु लिग्धमि- "न शयीरन्कदाचनेति" वचनादीग्मेऽपि दिवाखा मेद- त्यों जायते, व्यवच्छेद्यफलत्वाद्वाक्यानाम् । एवं दिवस एव खिप्रभृतीनां निषेधति । गीतकर्षणादौ तु वलावलं निरूप्य लिग्धं प्रवपनं रात्रौ तु रुक्षमिति, नैतयुज्यते । ततो दिवा जागरणं दिवास्वप्नप्रवृत्तिर्वा विधेया। विषवेगप्रवर्तनमिति दूपीविपातानां सदा रूक्षम् नाभविष्यत्, तत्कथमिदमुपपत्त्यते, "बहुमेदःकफाः चोद्धव्यम् । स्वप्यात्सुखमिति सुखं यथा भवति तथा स्व- स्वप्युः लेहनित्याश्च नाहनि । विषातः कण्ठरोगी च नैव जातु : प्यात् । तचाहितस्वप्नपरित्यागेन हितखप्नसेवया च॥४३-४९ निशात्वपि" इति । येषां सपतर्पणमेव हितम् , बचापतर्पणं तदव- रात्री जागरणं रूक्षं स्निग्धं प्रस्वपनं दिया। श्यं रूक्षम्, तस्मादपतर्पणस्वभावं जागरणमेव सेव्यम् , तथा, अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम् ॥ ५० ॥ "ग्रीष्मे वायुचयादानरौक्ष्यराव्यल्पभावतः । दिवाखनो हितोऽन्य- देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः । सिन्कफपित्तकरो हि सानुक्त्वा तु भाष्ययानाध्वमयस्त्रीभारकर्मभिः। स्वप्नाऽऽहारसमुत्थे च स्थौल्यकार्ये विशेषतः ॥५६ क्रोधशोकमयैः छान्तान् ग्यासहिकातिसारिणः । वृद्धवालवलक्षीणक्ष रात्राविल्लादिना जागरणस्य स्वप्नस्य च रूक्षत्वं निग्धत्वं च ततृट्शुलपीडितान् । अजीयेभिहतोन्मतान्दिवात्वप्नोचितानपि तत्कार्यकर्तृलादुपचयंते । किंच जागरण रात्री दिने वा रुक्ष तदेषां संतपणाहत्वासन्तर्पणमेव हितन्, बच्च सन्तर्पणं तदवश्यं निभेव । परं दिया जागरणं न विलक्षणं शरीरे करोति रात्रिस्य- ग्धन् । तस्मादेतैः सन्तर्पणस्वभावमेव प्रत्वपन सेव्यम् । एवं पूर्व-मप्रस्निग्धत्वात् , रात्री जागरणं तु रौक्ष्यं करोति, तेन तद्रूक्ष- मेव च व्याख्यान युक्तमित्वरुष्णदत्तकृताऽघाइहृदयटीकायाम् । मुचते । एवं दिवास्वप्नेऽपि वाच्यम् । स्वप्नप्रसोन खप्नभेद. 1