पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३ सच्यायः २२] चक्रदत्तव्याख्यासंवलिता। गुणमाह- अलक्षमिसादि । अनभिष्यन्वनिग्धमिलः । आ- णोद्रेकभया, मनःशरीरश्रमसंभया तु निद्रा मनःशरीरयोः सीनचलायितमुपविष्टन्य किंचिनिद्रासेवनम् । यदाहुर्जनाः | श्रमेण कियोपरमे सति नेन्द्रियाणि न च मनो विपयेषु प्रव- प्रधानं बिहारेषु, स्वप्नप्राधान्ये हेतुमाह-देहवृत्तापित्यादि । तन्ते, ततश्च निद्रा स्यात् , श्रमश्चायमनतिवृद्धो भूरिवाताप्रको- पकोऽभिप्रेतः, तेन थमस्य घातजनकत्वेन निद्रानाशः किमिति अभ्यङ्गोत्सादन स्नानं ग्राम्यानूपौदका रसाः। न भवतीति न वाच्यम् । दृष्टं चैतद्यत् श्रान्तानामनिद्रा न भव- झाल्यन्नं सदधि क्षीरं स्नेहो मा मनःसुखम् ॥५२॥ | तीति। आगन्तुकी रिष्टभूता व्याध्यनुवर्तिनी सन्निपातज्वरादि- कार्या रात्रिखभावात्प्रभवतीति रात्रिखभावप्रभवा । दिवा मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च । प्रभवन्ती तु निद्रा तमःप्रतिभ्यस्लिभ्य एव स्यात् ॥ ५८॥ चक्षुपस्तर्पणं लेपः शिरसो वदनस्य च ॥ ५३॥ रात्रिखभावप्रभवा मता या स्वास्तीर्ण शयन घेश्म सुखं कालस्तथोचितः। तां भूतधात्रि प्रवदन्ति निद्राम् । आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः ॥ ५४॥ तमोभवामातुरघस्य मूलं नुखहेतुखप्नजनकं हेतुमाह-अभ्बोलादि । कालरत- शेपं पुनर्व्याधिषु निर्दिशन्ति ॥ ५९ ॥ थोचित्त इति यस्मिन्काले निद्रा पुरुपेणाभ्यस्ता त कालस्तस्यो- चितः । निमित्ततः प्रनप्टेतिवचननरिटजनितनिद्राभावप्रतिपे- प्राणिनो दधाति पुग्णातीति भूतधात्री, धात्रीव धात्री । आसु निद्रासु प्रशस्तां निद्रां बाह-रात्रीत्यादि । भूतानि धार्थम् । आरेष्टं घनिमित्तमुच्यते ॥ ५२-५४ ॥ अघस्य पापस्य मूलमिति कारणम् । तमोगृहीतो हि सदा कायस्य शिरसश्चैव बिरेकश्छर्दनं भयम् । निद्रात्मकत्वेनानुष्ठेय सद्वृत्तं न करोति ततश्चाऽधर्मोत्पादः । चिन्ता क्रोधः कथा धूमो व्यवायो रक्तमोक्षणम् ॥५५॥ व्याधिप्विति शरीरव्याधिपु, श्लेष्मादयो व्याधय एव, तेषु च उपवासोऽसुखा शय्या सत्त्वौदार्य तमोजयः । भूता निद्रा व्याधिरूपैव । आगन्तुकी चासाध्यव्याधिभवा च निद्रामसङ्गमहितं धारयन्ति समुत्थितम् ।। ५६ ॥ खयमप्यसाध्यभूता व्याधिरूपा, तेन तां च व्याधियु मध्ये नि- एत एव च विज्ञेया निद्रानाशस्य हेतवः । दिशान्ति 1 किंवा व्याधिप्वाधारेषु निर्दिशन्तीत्यर्थी ज्ञेयः॥५९॥ कार्य कालो विकारश्च प्रकृतिर्वायुरेव च ॥ ५७ ॥ तत्र श्लोकाः। अन्न निद्राप्रतिषेधहेतुमाह-कायस्येत्यादि । सत्त्वौदार्यम् | निन्दिताः पुरुपास्तेषां यौ विशेषेण निन्दितौ । सबभूरिखम्, तमोजयस्तमोगुणजयः। स च योगाभ्यासादिना निन्दिते कारणं दोपास्तयोर्निन्दितभेपजम् ॥ ६ ॥ भवति । एत एव चेति वस्त्रे क्रियमाणा इति योद्धव्यम् । निद्रा- ये यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा । तिग्रसके सति क्रियमाणा अतिप्रसङ्गनिषेधका भवन्ति । अपरा- अतिनिद्रायाऽनिद्राय भेपर्ज यद्भवा च सा ॥ ६१॥ नपि निद्रानाशहेतूनाह-कार्यमित्यादि । कार्यमिति कार्यासत्तो था या यथाप्रभावा च निद्रा तत्सर्वमत्रिजः । न निद्रां याति । काल इति वार्धक्यम् । वृद्धा हि खभावत एव अष्टौनिन्दितसंख्याते व्याजहार पुनर्वसुः॥ ६२॥ जागरूका भवन्ति । विकारो व्याधिः शूलादिः, प्रकृतिः खभावः, इत्यनिवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने खभावादेव केचिदनिद्रा भवन्ति । विकारग्रहणेनैव वाते अष्टौनिन्दितीयोनामैकविंशोऽध्यायः॥ लब्धे पुनर्वातग्रहणं विशेषेण वायोनिद्रापहारकलप्रतिपाद- संग्रहे अनिद्रायेति अविद्यमाननिद्राय पुरुपाय, यथानभा- नार्थम् ।। ५५----५७ ॥ वा चेति भूतधात्रीलादिधर्णितप्रभावा ॥ ६०-६२॥ तमोभवा लेग्मसमुद्भवा च. इत्यष्टोनिन्दितीयः समाप्तः। मन शरीरश्रमसंभवा च। आगन्तुकी व्याध्यनुवर्तिनी च द्वाविंशोऽध्यायः । रात्रिस्यभावप्रभवा च निद्रा ॥ ५८ ॥ अथातो लवनबृहणीयमध्यायं व्याख्यास्यामः ॥१॥ निद्राविशेपानाह:--तमोभवेत्यादि । तमोभवा इति तमोगु- इति ह माह भगवानात्रेयः ॥ २॥ १ आसीनस्सोपविष्टस्य प्रचलायितमासीनप्रचलायितं, न तु तपास्वाध्यायनिरतानात्रेयः शिष्यसत्तमान् । प्रत्वपनं सर्वसाईकया, येन, लेहनहेतुः स्यादित्यरुणतः । आसी- पडग्निवेशप्रमुखानुक्तवान्परिचोदयन् ॥ ३॥ नाचलायितमिति उपविष्टस्य घूर्णनमित्यर्थः, धूणित 'प्रचलायितमि १ यद्यपि तमोभवापि च्याधिरेव, तथापि सा मानसदोपजन्यति समर शति शिः । २ व्यायाम शति वा पाठः । ३ निद्रानाशस्येति न तस्याः शरीरव्याधिप्वन्तर्भाव इत्यर्थ इति शिः। २ पूर्वाध्याये हितनिद्रानाशस्याप्येते एन सुखनातिप्रसङ्गेन क्रियमाणा हेतको तर्पणवहणैरित्युक्तन् , अतस्तदभिधायक लान_हणीयमाह-अथात भवन्तीत्यर्थ इति शिः। | इत्यादि । इति शिः।