पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता ।। [ सूत्रस्थानम् लखन हणं काले रूक्षणं स्नेहनं तथा । रूक्षणयोनकता। यत्तु चक्ष्यति "कृतातिकृतलिङ्गं यादहिते खेदनं स्तम्भनं चैव जानीते यः स वै सिपकू Irel | तद्विरूक्षिते' इति, तत् प्रायो वादात् । विलक्षणस्य हि तमुक्तवन्तमानेयमग्निवेश उवाच ह ॥५॥ मुख्यः स्नेहाभावः, लहुनस्य तु गौरवाभाय इति स्फुट एवं भगवॅल्लङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः । भेदः प्रतिभाति ॥ ९.--१४ ॥ बृंहणं बृहणीयाश्च रूक्षणीयाश्च रूक्षणम् ॥ ६॥ द्रवं सूक्ष्म सरं स्निग्धं पिच्छिलं गुरु शीतलम् । स्नेहनं स्नेहनीयाश्च स्वेदाः खेद्याश्च के मताः ॥ मन्दं मृदु च प्रायो यद्रव्यं तत्स्नेहनं मतम् ॥ १५ ॥ स्तंभनं स्तंभनीयाश्च वक्तुमर्हसि तहुरो॥ ७ ॥ उणं तीक्षणं सर स्निग्धं रूक्षं सूक्ष्म द्रवं स्थिरम् । लङ्घनप्रभृतीनां च पण्णामेयां समासतः। द्रव्यं गुरु च यत्प्रायत्तद्धि स्वेदनसुच्यते ॥ १६ ॥ कृताकृतातिरिक्तानां लक्षणं वक्तुमर्हसि ॥ ८ ॥ शीतं मन्दं मृटु लक्ष्णं रूक्षं सूक्ष्म द्रचं स्थिरम् । योजनापेक्षिणीयशरीरमभिधाय लङ्घनादिविपयवाद्योज- यद्रव्यं लघु चोद्दिष्टं प्रायस्तत्स्तंभनं स्मृतम् ॥ १७ ॥ नाया लङ्घनादीन्येव विषयतः खरूपतश्च वक्तुं लङ्घनवृहणी- चतुष्प्रकारा संशुद्धिः पिपासा मारतातपौ। योऽभिधीयते । परिचोदयनिति ज्ञानार्थ प्रेरयन् । कृतेत्यादौ । पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ॥ १८ ॥ कृतं सम्यकृतम् ॥ १८ ॥ खेदगुणकथने स्निग्धं रूक्षमिति निग्धं वा रूक्ष वेत्यर्थः । एवं सरस्थिरावपि चिकल्पेन ज्ञेयौ। पिपासेति पिपासानिग्रहः । वचस्तदग्निवेशस्य निशम्य गुरुरब्रवीत् । मारुतो यद्यपि सोमसंवन्धात्तथा लङ्घनं न भवति, तथापि यत्किचिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥ ९ ॥ स्वरूपेण लखनमेव । पचन्तमनिं प्रतिपक्षक्षपणेन वलदानेन वृहत्त्वं यच्छरीरस्य जनयेत्तञ्च बृंहणम् । च यत्पाचयति तत्पाचनं, तब वाय्वग्मिगुणभूयिष्ठम् । चतुः- रौक्ष्यं खरत्वं वैशद्यं यत्कुर्यात्तद्धि रूक्षणम् ॥ १०॥ प्रकारा संशुद्धिरित्यनुवासनं वर्जयित्रा, तत्य बृहणखात् स्नेहन लेहविष्यन्दमार्दवल्लेदकारकम् । ॥ १५---१८॥ स्तंभगौरवशीतघ्नं खेदनं खेदकारकम् ॥ ११ ॥ स्तंभन स्तंभयति यद्गतिमन्तं चलं ध्रुवम् । प्रभूतश्लेप्मपित्तास्त्रमलाः संस्पृएमारुताः। लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम् ॥ १२ ॥ वृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥ १९ ॥ कठिनं चैव यद्व्यं प्रायस्तल्लङ्घनं स्मृतम् । येपा मध्यवला रोगाः कफपित्तससुस्थिताः । गुरुशीतमृदुस्निग्धं वहलं स्थूलपिच्छिलम् ॥ १३ ॥ विवन्धगौरवोद्गारहल्लासाऽरोचकादयः । वम्यतीसारहद्रोगविसूच्यलसकन्वराः ॥ २० ॥ प्रायो मन्दं स्थिरं लक्षणं द्रव्यं वृंहणमुच्यते । पाचनस्तान् भिषक्तपां प्रायेणादाबुपाचरेत् ॥ २१ ॥ रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छलम् ॥१४॥ एत एव यथोद्दिष्टा येपामल्पवला गदाः। प्रायशः कठिनं चैव यद्रव्यं तद्धि रूक्षणम् । पिपासानिग्रहस्तेपामुपवासैश्च तान् जयेत् ॥ २२ ॥ रौक्ष्यमित्यादौ रौक्ष्यमेव प्रधान चोद्धव्यम् , खरखवैशये रोगान् जयेन्मध्यवलान् व्यायामातपमारुतैः। तु तदनुगते, विष्यन्दो विलयनम् । खेदकारकं धर्मकारकम् । वलिनां किं पुनर्यपां रोगाणामवरं बलम् ॥ २३ ॥ स्तम्भयतीति विरुणद्धि । चलमिति किंचिद्दतिमत् । गतिमन्त उक्तस्य दशप्रकारलङ्घनस्य भिन्नं विपयमाह---प्रभूतेत्यादि । मिति प्रव्यक्तगतिमन्तम् । एतच्चातिसारशोणितस्रुतिविपदाह- आदाविति वचनमन्ते च्छादीनां निरामाणां संशमनीय- वेदनादिषु घोद्धव्यम् । न तु केवलवाते गतिमन्तं प्रति, खात्' । रोगानिति लङ्घनीयरोगान् । बलिनामिति पदं वलवता- स्तम्भकस्य वर्धकलातः । गुर्विलादौ वहलं घनम् । मन्दमिति मेव व्यायामादिसेवाविधानार्थम् । मध्यवलानामप्येतेनाल्पवला चिरकारि । स्थूलं संहतावयब लड्डुकपिष्टकादि । विरूक्षण- | एव गदा व्यायामादिविपया इति भावः ॥ १९–२३ ॥ द्रव्यकथने यद्गुणमेव लङ्घनद्रव्यमुक्तं तद्गुणमेव विरूक्षणं त्वग्दोपिणां प्रमूढाना स्निग्धाऽभिष्यन्दि,हिणाम् । यद्यप्युक्तं, तथापि रुक्षगुणस्यात्र प्राधान्यम् , लङ्घने तु लघु- शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥ २४ ॥ गुणप्राधान्यं ज्ञेयम् । तथा लङ्कनमद्रव्येणोपवासेनापि क्रियते। वृहिणां वृंहणयुक्तानां, लङ्घनं शस्तमिति दशविधमपि । विरूक्षणं तु द्रव्यकार्यतथैव प्राधान्यादुक्तम् , तेन लङ्घनवि- शिशिर इति शिशिरगुणयुक्त हेमन्त शिशिरे च । अत्रं च लखनं बलवत्त्वात्प्राणिनां कार्यम् ॥ २४ ॥ १ लहानमित्यादि । रक्षादीन्यपि लखनवृहणयोरन्तर्भवन्ति, तदुक्तम् "लेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् । भूतानां तच्च अदिग्धविद्धमक्लिष्टं वयस्थ सात्म्यचारिणाम् । दैविध्याद्वितयं नातिवर्तते” इति तथाप्यशेपविशेषज्ञानार्थ तेषामा मृगमत्स्यविहङ्गानां मांसं हणमुच्यते ॥ २५ ॥ ह भेदेनोपादानं मन्तव्यमिति शिः। २ अविज्जलमिति वा पाठः। १संसृष्टमारुता इति वा पाठ:1२ प्रमीढानामिति वा पाठः