पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २२] चक्रदत्तव्याख्यासंघलिता। क्षीयाःक्षताः कृशा वृद्धा दुर्वला नित्यमध्वगाः। मनसि । मनसः संभ्रमो भ्रान्तिरेव, ऊर्चकाये बात स्त्रीमद्यनित्या श्रीप्मे च बृहणीया नराः स्मृताः ॥२६ / अलवातः ॥ ३५-३७ ।। शोपार्शग्रिहणीदोपैाधिभिः कर्शिताश्च ये। वलं पुष्टयुपलम्भश्च कार्यदोपविवर्जनम् । तेषां कन्यादमांसानां धृहणा लघवो रसाः ॥ २७॥ लक्षणं हिते स्थौल्यमति चात्यर्थहिते ॥ ३८ ॥ मानमुत्सादनं खप्नो मधुराः स्नेहवस्तयः। शाकरा क्षीरसपापि सर्वेषां विद्धि बृहणम् ॥ २८ ॥ | कृताकृतस्य लिङ्गं यल्लविते तद्धि रूक्षिते । स्तम्भितः स्याद्वले लब्धे यथोक्तैश्चामयैर्जितैः ॥३९॥ आदिग्धविक्षमिति विपाकशास्त्राविद्धम् । सात्म्यदेशे बर- कार्यदोपविवर्जनमिति कायें ये दोषाः शीतोष्णासहला- न्तीति सात्म्यचारिणः । लघव इति संस्कारेण लघवः । दयः, तेषां वर्जनम् । चले लब्धे इति वलवान्यदा पुरुषो किंवा कन्यादानां ये लघवः श्येनादयः तन्मांसरसा इत्यर्थः । भवति । यथोक्तैरिति "पित्तक्षाराग्निदग्धा ये" इत्याद्यभिधेयः । उद्वेग ऊर्वयातवेगः । किंवा भैषज्यानभिलापः ॥३८-३९॥ कटुतिक्तकपायाणां लेवनं स्त्रीप्यसंयमः। श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसंग्रहः । बलिपिण्याइतक्राणां मध्वादीनां च रूक्षणम् ॥२९॥ हद्व!निग्रहश्च स्यादतिस्तम्भितलक्षणम् ॥ ४० ॥ अभियन्दा महादोपा मर्मस्था व्याधयश्च ये। लक्षणं चाकृतानां स्यात्पण्णामेषां समासतः। ऊरुस्तंभप्रभृतयो लक्षणीया निदर्शिताः॥ ३०॥ तदीपधानां धातूनामशमो वृद्धिरेव च ॥ ११ ॥ लेहाः नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये मताः । नेहाध्याये मयोक्तास्ते खेदाख्ये च सविस्तरम् ॥३१॥ साध्यानां साधने सिद्धा मात्राकालानुरोधिन इति इति पट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः। द्रवं तेनु सरं यावच्छीतीकरणमौपधम् ॥ ३२ ॥ खाटु तिक्तं कपायं च स्तम्भनं सर्वमेव तत् । तोपधानामिति लड़नादिसाध्यानाम् । वृद्धिरेव चेति पित्तारान्निदग्या ये चम्यतीसारपीडिताः ॥ ३३॥ | धातूनामिति दोषाणाम् । “दोपा अपि धातुशब्दं लभन्ते" स्तोकमानतलहनादिक्रियया दोपक्षोभमात्रस्य कृतत्वात् । विपस्वेदातियोगार्ताः स्तम्भनीयास्तथाविधाः। इति वचनात् ॥ ४०-४२॥ वातसूत्रपुरीपाणां विसर्ग गात्रलायवे ॥ ३८ भवति चात्र । सध्यादीनां च सेवनमिति संवन्धः। खलिः सर्पपखलिः। पिण्याकं तिलखलिः, किंवा पिण्याकशाकम् । प्रतिमहणा- दोपाणां बहुसंसर्गात्सङ्कीर्यन्ते शुपक्रमाः। दायवातप्रमेहादयो ग्राह्याः । तन्वबहलं, सरति गलत पत्वं तु नातिवर्तन्ते नित्त्वं वातादयो यथा ॥१३॥ इत्यसिँल्लछनाध्याये व्याख्याताः पडुपक्रमाः । सरं न सरमसरं स्थिरमित्यर्थः ॥ २९-३४ ॥ यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तिता ॥४४॥ हृदयोद्वारकण्ठास्यशुद्धौ तन्द्राक्लमे गते । स्वेदे जाते रुचौ चैच क्षुत्पिपासासहोदये ॥३५॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने कृतं लवनमादेश्यं नियंथे चान्तरात्मनि । लङ्घन हणीयो नाम द्वाविंशोऽध्यायः । पर्वभेदोऽङ्गमर्दश्च कासः शोपो मुखस्य च ॥ ३६ ॥ संप्रत्युक्तलनाापक्रमाणां विकारापेक्षया संसर्गमाह-दो- क्षुत्प्रणाशोऽसचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः । पाणामित्यादि । दोषाणां यस्मात्संसर्गा वहवस्तस्मात्तत्साधना- मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि । थमुपक्रमा अपि सङ्कीर्यन्ते मिश्रतां यान्ति । यथा कचिदन देहाग्निवलनाशश्च लङ्घनेऽतिकृते भवेत् ॥ ३७॥ वनखेदने, क्वचिद॒हणजेदने, एवमादि 1 पटत्वं तु नातिवर्तन्त शुत्पिपासयोरसहः पीडाकरत्वेनोदयः क्षुत्पिसासहोदयः, इति संसृष्टा अपि लङ्घनादिस्वरूपं न जहति । लङ्घनादयः न नु क्षुत्पिपासयोर्युगपदुदयः । अतएव सुश्रुते "सृष्टमारुत- परस्परयुक्ता मधुसर्पिःसंयोगवन्न प्रकृतिगुणानपेक्षिकार्यान्तर- विमूत्रक्षुत्पिपासासह लघुम्” इत्यादि, अन्तरात्मनीति मारमन्त इति भावः । अत्रैव दृष्टान्तमाह-त्रिसमित्यादि। अयं च दृष्टान्तः संसर्गिसंख्याऽपरित्यागमात्रकः ॥ ४३-४४॥ १.कच्यान्मांसरसारतेषां हणं लाघवं सममिति वा पाठः । लखनवृहणीयः समाप्तः। २ तनुरसमिति वा पाठः । ३ पित्तज्वराग्निदग्या ये इति वा पाठः । ४ क्षुत्पिपासयोरसहः पीडाफरत्वेनोदयः क्षुत्पिपासासहोदयः न तु क्षुत्पिपासयोयुगपदुदय शति, सुश्रुते-"सृष्टमारुतविण्मूबधुत्पिपा १ ऊर्ध्वकाये वात ऊर्ध्ववातो हिकाश्वासकर्णस्वनजृम्भादयः, न तासई लघुम्" श्त्युक्तत्वादिति चक्रः । किंतु, "भुत्तृट्सहोदयः | पुनरुद्धार विशेषः, तस्यावरोधककफजन्यत्वात् । प्रकृते तु लङ्घनेन शुद्धहृदयोद्गारकण्ठता । त्याधिमार्दनमुत्साहस्तन्द्रानाशश्च लहिते" कफसंक्षयात, सच यफकोपात्; यदुक्त अधःप्रतिहतो वायुः सेम- ग्भटवानाधुगपदुदय इत्यर्थोऽपि प्रमाणसिद्ध एवेति शिः। णा कुपितेन च। करोति नित्यमुगारमूर्ध्वयातः स उच्यत" इति शिः। 1