पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सूत्रस्थानम् । त्रयोविंशोऽध्यायः। रसमेपां यथादो प्रातः प्रातः पिवेन्नरः। अथातः सन्तर्पणीयमध्यायं व्याख्यास्यामः॥१॥ सन्तर्पणकृतैः सर्वाधिभिर्विप्रमुच्यते ॥ १३ ॥ इति ह माह भगवानात्रेयः॥२॥ एभिश्चोहर्तनोद्धर्षस्नानयोगोपयोजितैः। सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः। त्वग्दोपाः प्रशमं यान्ति तथा स्नेहोपसंहितैः॥१४॥ नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः॥३॥ कुष्टं गोमेदकं हिड क्रौचास्थि ब्यूपणं बचाम् । गोरसैौडिकैश्चान्नैः पैप्टिकैश्चातिमात्रशः। वृपकैले श्वदंष्ट्रां च खराश्यांचाश्मभेदिकम् ॥ १५॥ चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः ॥ ४॥ तक्रेण दधिमण्डेन बदाम्लरसेन वा। रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः। मूत्रकृच्छ्रे प्रमेहं च पीतमेतद्व्यपोहति ॥ १६ ॥ . तकाभयाप्रयोगैश्च त्रिफलायास्तथैव च। प्रमेहकण्डूपिडकाः कोठपाण्ड्वामयज्वरीः ॥५॥ अरिष्टानां प्रयोगैश्च यान्ति मेहाद्यः शमम् ॥ १७ ॥ कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रसरोचकः। तन्द्राक्लैव्यमतिस्थौल्यमालस्यं गुरुगात्रता ॥ ६॥ ज्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नं साजमोदकम् । सन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः ॥१८॥ इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः । शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः ॥ ७॥ यथादोपमिति दोपप्रमाणापेक्षया गृहीतमात्रम् । उद्वर्त- व्याख्यातपडुपक्रमाणामेव सन्तर्पणापतर्पणभेदेन द्विविधा- नमभ्यापूर्वकम् । उद्धर्यस्वनभ्यापूर्वकः । स्नेहोपसंहितैरिति नां द्विविधविपये प्रवृत्ति दर्शयितुं सन्तर्पणीयोऽभिधीयते नेहसाधनेनोपयुक्तैः । गोमेदको मणिविशेषः, कौंचः पक्षी, सन्तर्पयति सन्तर्पणमाचरति । निग्धैरियादिवचनम्, अनि- | कोच इति ख्यातः पक्षी । खराश्याऽजमोदा । लौहोदकात ग्वादिभिरपि शक्तुप्रभृतिभिस्तृप्तिमात्रकारकत्वेन सन्तर्पणनि- इत्यगुरूदकाप्लुतः । उदककरणं च पडझविधानेन । इह प्रयोगे षेधार्थम् । भवति हि तृप्तिकारके सन्तर्पणशब्दप्रयोगः । ग्र- वक्ष्यमाणन्योपायुक्तप्रमाणेन साहचर्याचूर्णादिमानं शेयम् थात्रैव सन्तर्पणप्रयोगे "शक्तनां पोडशगुणो भागः सन्तर्पणं ॥ १२-१८ ॥ पिवेत्" इति । शय्यासनसुखे रतत्वेनैव चेष्टाद्वेपित्वे लब्धे पु- व्योपं विडङ्गं शिणि त्रिफला कटुरोहिणी। नस्तद्वचनं शय्यासनस्थितस्यापि गीताङ्गचालनादिचेष्टानिषेधा- वृहत्यौ हे हरिद्रे द्वे पाठा सातिविषा स्थिरा ॥१९॥ र्थम् । आभप्रदोषा विसूचिकादयः । प्रमीलकः सततं प्रध्या- | हिङ्गु केवुकमूलानि यवानी धान्यचित्रकम् । नम् ॥ १-७॥ सौवर्चलमजाजींच हपुषां चेति चूर्णयेत् ॥ २० ॥ शस्तमुल्लेखनं तन विरेको रक्तमोक्षणम् । चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः । व्यायामश्वोपवासश्च धूमाश्च खेदनानि च ॥८॥ सक्तूनां पोडशगुणो सागः सन्तर्पणं पिवेत् ॥ २१ ॥ सक्षौश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम् । प्रयोगात्तस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः। चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः ॥९॥ प्रमेहा मूढवाताश्च कुष्ठान्यासि कामलाः ॥ २२ ॥ त्रिफलारग्वधं पाठां सप्तपर्ण सवत्सकम् । प्लीहा पाण्वामयः शोफो मूत्रकृच्छ्रमरोचकः । मुस्तं निम्वं समदनं जलेनोत्कथितं पिवेत् ॥ १०॥ हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः॥२३॥ तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम् । क्रिमयो ग्रहणीदोपाः श्वैन्यं स्थौल्यमतीव च। मात्राकालप्रयुक्तेन सन्तर्पणसमुत्थिताः ॥ ११ ॥ नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते ॥ २६ ॥ सक्षौद्रश्चाभयानाशइति क्षौद्रेण सह हरीतकीप्राशः । किंवा व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः॥ अगस्त्यहरीतक्यादिप्राशः । ये चोक्ता इत्यारग्वधीये । तेनेति | सन्तर्पणकृतदोषैः स्थौल्यं मुक्त्वा विमुच्यते ॥२५॥ काथेन करणभूतेन अभ्यस्यतोऽभ्यासं कुर्वाणस्य, किंवा तेन उक्तं सन्तर्पणोत्थानामपतर्पणमौषधम् । क्वाथेन त्रिफलादीन्यभ्यस्यत इति योजना ॥८-११॥ वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः ॥ २६ ॥ मुस्तमारग्वधः पाठा त्रिफला देवदारु च। देहाग्निवलवर्णीजाशुक्रमांसपरिक्षयः । श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वच वत्सकात् १२ ज्वरः कासानुवन्धश्च पार्श्वशूलमरोचकः ॥ २७ ॥ श्रोत्रदीर्वल्यमुन्मादप्रलापो हृदयव्यथा। १ के ते सन्तर्पणनिमित्तजा रोगा इत्याह प्रमेहेत्यादीति शिः। विण्मूत्रसंग्रहः शूलं जबोरुत्रिकसंश्रयम् ॥ २८ ॥ २ पूर्वाध्याये पडुपक्रमा उक्तास्ते सन्तर्पणापतर्पणभेदेन द्विविधाः, तदुक्तम् , "उपक्रम्यस्य हि द्वित्वाविधवोपक्रमो मतः । एकः सन्त क्रौचास्थीन्यूपणमिति वा पाठः । २ न्योपमित्यादि । अत्र र्पणः प्रोक्तो द्वितीयश्चापतर्पणः” इति । अतस्तेषां द्विविधविपये तेलतक्षौद्राणां प्रत्येकं मिलितचूर्णसमत्वम्, समुदितचूर्णमपेक्षव प्रवृत्ति दर्शयितुं सन्तर्पणीयोऽभिधीयते अथात इत्यादीति शिः । सक्तूनां पोडशगुणो भाग इति शिः।