पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय::२४] चक्रदत्तव्याख्यासंवलिता। ११७ पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः । तत्र श्लोकः। ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात् ॥ २९॥ सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात् । तेपां सन्तर्पणं तज्ञैः पुनराख्यातमौपधम् । सन्तर्पणीये तेऽध्याये सौपधाः परिकीर्तिताः॥४०॥ यत्तदात्वं समर्थ स्यादभ्यासे वा तदिप्यते ॥ ३०॥ | इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः॥ सन्तर्पणमिति जलालोडितशत्तुरूपतया, तेन सन्तर्पणसं- ज्ञकस्याप्यपतर्पणता ज्ञेया । वैन्यं विनितम् । वैल्यमिति पाठे खादुरम्लेल्यादिना सद्यस्तर्पणमाह-अम्ल इति । अम्लदा- श्वेतावभासता । ऊर्ध्ववातादय इति पूर्वाध्यायोक्ताः “ऊर्ध्व- | डिमादियोगात् । अत्र रूक्षसक्नुकृतस्यापि मन्थस्य द्रवत्लशैत्य- वातास्तमो हाद” इत्यादि । ऊर्ध्वयातः श्वासादियंत्रोचं वायु- देहानुसारित्वैः सद्यस्तर्पकत्वं भवत्येव, अतएव सद्य यांति, किंवा तत्रान्तरोता रोगविशेषा एच, यथा--"अधः | इत्युक्तम् । स्नेहादिवृंहणद्रव्ययोगात्तु कालान्तरतर्पकलमपि प्रतिहतो वायुः श्लेष्मणा कुपितेन च । करोलनिशमुद्गारमू- भवति ।।३९-४० ॥ ध्यवातः स उच्यते" इति ॥ १९-३०॥ सन्तर्पणीयः समाप्तः। सद्याक्षीणो हि सद्यो वै तर्पणेनोपचीयते। चतुर्दिशोऽध्यायः। नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति ॥ ३१॥ अथातोविधिशोणितीयमध्यायं व्याख्यास्यामः ॥१॥ देहाग्निदोपसैषज्यमात्राकालानुवर्तिना। इतिहस्साह भगवानात्रेयः॥२॥ कार्यमत्वरमाणेन भेषजं चिरदुर्चले ॥ ३२॥ विधिना शोणितं जातं शुद्धं भवति देहिनाम् । हिता मांसरसास्तस्मै पयांसि च घृतानि च । | देशकालौकसात्म्यानां विधिर्यः संप्रकाशितः ॥३॥ स्नानानि वस्तयोऽभ्यशास्तर्पणास्तर्पणाश्च ये ॥ ३३ ॥ तद्विशुद्धं हि रुधिरं वलवर्णसुखायुपा । ज्वरकासप्रसत्तानां कृशानां मूत्रकृच्छृिणाम् । युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते ॥४॥ नृप्यतामूलवातानां हितं चंक्ष्यामि तर्पणम् ॥ ३४ ॥ संप्रति वातादिवद्वहुविकारकर्तृत्वेन शोणितत्य शोणितवि- शर्करापिप्पलीमूलधृत्तक्षौद्रसमांशकः। काराणां पूर्वोक्तानेवोपक्रमान्' लङ्घनवृंहणादीन् विशेषेण दर्श- सर्द्विगुणितो वृप्यस्तेषां मन्थः प्रशस्यते ॥ ३५ ॥ यितुं विधिशोणितीयोऽभिधीयते । इयमप्यर्थपरा संज्ञो । सक्तयो मदिरा क्षौद्रं शर्करा चेति तर्पणम् । विधिनेति सभ्यगाहाराचारविधिना । शुद्धं भवतीत्सन भवति पिवेन्मारुतविण्मूत्रकफपित्तानुलोमनम् ॥३६ ॥ विद्यत इत्यर्थः । उत्पादस्य जातशब्देनैवोचावात् । केन वि- फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकालिकम् । धिनेत्याह----देशेलादि । सात्म्यशब्दस्य देशादिभिः प्रत्येकम- न्वयः । ओकसात्म्यमभ्याससात्म्यम् । संप्रकाशित इति ' तर्पणं सूत्रकृच्छ्रनमुदावर्तहरं पिवेत् ॥ ३७ ।। तस्याशितीये। संप्रकाशित इत्यत्र तेनेति शेपः अतो यः संप्र- मन्थः खजूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः । काशितो विधिस्तेन विधिनेति संवन्धः । अन्ये व्याख्यान परूपकैः सामलकैर्युक्तो मद्यविकारनुत् ॥ ३८ ॥ यन्ति शोणितं नातं तावद्भवति, तम्ब कारणान्तरदुष्टंसद्वि- सद्यस्तर्पणतर्पणाभ्यासयोविषयभेदमाह-सद्य इत्यादि । धिना यथोक्तेन पुनःशुद्धं भवतीति योजनीयम् । विशुद्धं अवरमाणेनेति वचनेन चिरदुर्वले खरया क्रियमाणमग्निवधादि- शोणितं किं करोतीत्याह-तद्विशुद्धमिल्लादि । तेन विधिना दोपं करोतीति सूचयति । तर्पणास्तर्पणाश्चेति सन्तर्पणकारकम- विशुद्ध तद्विशुद्धम् , किं वा तदिति शोणितम् । प्राणः शोणितं न्यादयः, तेन इह संज्ञामात्रेण ये तर्पणा अपतर्पणकारकाव्यो- धनुवर्तत इति शोणितान्वयव्यतिरेकमनुविधीयते । यदुक्तम् पादयते न ग्राह्याः। किंतु शर्करापिप्पलीत्यादिग्रन्थवाच्याः | "दशैवायतनान्याहुः प्राणा येपु प्रतिष्ठिताः । शहौ ममंत्रयं शर्करादिमन्योक्तमानेनापरेऽपीह मन्था ग्राह्याः ॥३१-३८॥ कण्ठो रक्तं शुक्रौजसी गुदम्” इति ॥ १-४ ॥ खादुरफ्लो जलकृतः सस्नेहो रूक्ष एच वा। प्रदुष्टवहुतीक्ष्णोष्णैर्मधैरन्यैश्च तद्विधैः। सद्यः सन्तर्पणो मन्था स्थैर्यवर्णवलपद इति ॥ ३९॥ तथातिलवणक्षारैरम्लैः कटुभिरेव च ॥५॥ १ यद्यपि शोणितविकारा अपि वातादिजन्या एव, तथापि १ सन्तर्पणस्य वैविध्यमाह यत्तदात्व इत्यादि । तदात्य इति सद्यः धातुपु यहुविकारकर्तृत्वेन प्राधान्यसूचनार्थ पृथगध्यायेऽभिधानं समर्थमित्यपतर्पणजव्याधिनिराकरणसमर्थ, तेन, सद्यः सन्तर्पणमे-शेयमिति शिः। २ इयमप्यर्थपरसंज्ञा, किं वा विधिनाशोणितमिति- कमभ्यासवशात्सन्तर्पणमपरमित्यर्थः। २ शर्करापिप्पलीतैलधृतक्षी- शब्दमधिकृत्य कृतोऽध्यायो विधिशोणिताच्यायः वर्णागमः" इत्या. गुसमांशकैरिति या पाठः। दिना 'ना' शब्दलोप इति शिः।