पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता ।। [सूत्रस्थानम् कुलत्थमापनिष्पावतिलतैलनिपेवणैः। | रोगकर्तृत्व निराकरोति । अनुक्तभूरिशोणितरोगग्रहणार्थमाह- पिण्डालुमूलकादीनां हरितानां च सर्वशः ॥ ६॥ शीतोष्णेत्यादि । आद्यग्रहणात्तीक्ष्णमृद्रादीनां ग्रहणम् । सम्य- जलजानूपशैलानां प्रसहानां च लेवनात् । | गितिपूर्वेण योजनीयम् । तत्र शीतोष्णस्निग्धरक्षायैरिति शोणि- ध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च ॥ ७॥ तवृद्धिमनपेक्ष्य वातादिजयार्थमानप्रयुक्तैरिति मन्तव्यम् । येन विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च । शोणितव्याधेरपि शान्तिर्वक्ष्यमाणरक्तपित्तहरक्रियादिभिः शी- भुक्त्वा दिवा प्रवपतां द्रवस्निग्धगुरूणि च ॥ ८॥ | तोष्णस्निग्धादिक्रियाप्रविष्टैव, ततश्च शोणितरोगस्यापि शीता. अत्यादानं तथा क्रोधं भजतां चातपानलौ। दिक्रियाभिरेव शोणितप्रतिकूलाभिः प्रशमो भवति । प्रवृद्ध- छर्दिवेगप्रतीघातात्काले बानवसेचनात् ॥ ९॥ शोणिताश्रयास्तु वातादयः खाश्रयप्रभावाः खचिकित्सामा- श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा। त्रेण न प्रशाम्यन्ति । रक्तपित्तहरक्रियादयो यथायोग्यतया बोद्धव्याः ॥ ११-१८॥ शरत्कालस्वभावाञ्च शोणितं संप्रदुप्यति ॥ १० ॥ चलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा। शुद्धिहेतुमभिधाय दुष्टिहेतुमाह-प्रदुष्टेत्यादि । प्रदुष्टं खप्न- रुधिरं स्रावयेजन्तोराशयं प्रसमीक्ष्य वा ॥ १९ ॥ कृतिविपरीतम् । अन्यैश्च तद्विधैरिति प्रदुष्टपानकादिभिः, किंवा "अनः" इति पाठः । “तथाऽतिलवणक्षारैः” इत्यादि केचि- उक्तशोणितस्रावणप्रमाणमाह-वलेत्यादि । वलदोपप्रमाणा- रेपजविपयं वर्णयन्ति । तद्विधैरिति वचनेनानपानस्यातिल-दिति वलस्य तथा दोपस्य शोणितव्याधिरूपस्य प्रमाणं वीक्ष्य। वणादेर्गृहीतत्वात् । निष्पावः श्वेतशिम्विः । अलादानं तृप्ति- दोपशब्दो ह्ययं रोगे वर्तते । विशुद्ध्या रुधिरस्य चेति यावता लावणेन शोणितं शुद्धं स्यात् । आशयं स्थानं दुष्टशोणिताश- मतिक्रम्य भोजनम् । काले चेति शोणितदुष्टियुक्त शरत्काले । अजीर्णेऽध्यशनमजीर्णाध्यशनं, किं वा अजीर्णस्यापक्वस्याश- यमिति यावत् । यथा खल्पे कुष्ठे स्तोकमेव विशुद्ध्यर्थमुपादे- नम् , अध्यशनं तु पूर्वानशेषे यद्भुज्यते, यदाह "भुक्तस्योपरि | यम्, महति कुष्ठे वहु लावणीयम् । यदुक्तम् “प्रच्छनमल्पे यद्भुक्तं तदध्यशनमुच्यते" ॥ ५-१०॥ कुष्ठे महति च शस्तं सिराव्यधनम् । एषु च पक्षेषु यद्यन्नान- त्ययं भवति तत्तन ग्राह्यम् ॥ १९॥ ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः। मुखपाकोऽक्षिरागश्च पूतिघ्राणास्यगन्धिता ॥ ११॥ अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु । गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः । पित्तात्पीतासितं रक्तं स्त्यायत्यौप्पयाचिरेण च ॥२॥ विद्रधी रक्तमेहश्च प्रदरो वातशोणितम् ॥ १२ ॥ ईषत्पाण्डुकफाढुष्टं पिच्छिलं तन्तुमद्धनम् । वैवर्ण्यमग्निनाशश्च पिपासा गुरुगात्रता। द्विदोपलिङ्गं संसर्गान्निलिङ्गं सान्निपातिकम् ॥२१॥ सन्तापश्चातिदौर्वल्यमरुचिः शिरसश्च रुक् ॥ १३॥ | तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम् । विदाहश्चान्नपानय तिक्ताम्लोद्भिरणं क्लमः। गुजाफलसवर्ण च विशुद्धं विद्धि शोणितम् ॥ २२॥ क्रोधप्रचुरता बुद्धेः संमोहो लवणास्यता ॥ १४ ॥ दुष्टरक्तलक्षणमाह-अरुणाभामित्यादि । स्लायति धनं भव- स्वेदः शरीरदोर्गन्ध्यं मदः कम्पः स्वरक्षयः । ति । विशुद्धरक्तलिश नानावर्णता नानावातादिप्रकृतिलान्म- तन्द्रा निद्रातियोगश्च तमसश्चातिदर्शनम् ॥१५॥ नुष्याणाम् । तपनीयं लोहितसुवर्णम्, इन्द्रगोपः खनामप्र- कण्डूरुक्कोटपिडकाः कुष्टचर्मदलादयः । सिद्धः कीटविशेपः ॥ २०-२२॥ विकाराः सर्व एवैते विशेयाः शोणिताशयाः॥१६॥ नात्युष्णशीतं लघु दीपनीयं शीतोष्णस्निग्धरूक्षाद्यैरुपकान्ताश्च ये गदाः । रक्तेऽपनीते हितमन्नपानम् । सम्यक्साध्या नसिध्यन्ति रक्तांस्तान्विभावयेत् ॥ तदा शरीरं धनवस्थितास- गनिर्विशेपेण च रक्षितव्यः ।। २३॥ कुर्याच्छोणितरोगेपु रक्तपित्तहरी क्रियाम् । विरेकमुपवार वा लावणं शोणितस्य वा ॥ १८ ॥ नात्युप्णादिभोजने हेतुमाह-तदेलादि । अतिशीतमग्नि- उपकुशो मुखरोगविशेयः । यदुक्तं सुश्रुते “वेटेपु दाहो १ सम्यगुपक्रान्ता इत्यन्वय इति शिः। भवति तेषु दन्ताश्चलन्ति च । यस्मिन्नुपकुशो नाम पित्तरक्त- स्वचिकित्सामात्रेण प्रशान्यन्तीति वा पाठः 1 ३ स्निग्धमिति वा पाठः। कृतो गदः" इति । कुष्ठ इत्युक्तेऽपि चर्मदलामिधानं विशेपार्थम्। ४ रक्तस्त्रावानन्तरं वद्धितं तदाह-नात्युप्णेत्यादि । कुत इत्याह । शोगिताश्रया इति भाषया शोणितस्य वातादिवत्स्वातन्त्र्येण तदेत्यादि । अनवस्थितासगिति प्रचलरक्तम् , प्रचलस्याऽनुजो हि. भत्युष्णमन्नपानमत्यर्थ रक्तस्य प्रचलतां करोति, तेन नात्युणम् , १ पूर्वानुनशेप इति वा पाठः । २ अक्षिपाकश्चति वा पाठ तथाऽतिशीतमग्निमान्यजनकत्वेन च नातिशीतन् । तथा लघु दीप- १ कपरवगिति वा पाठः । ४ विरेकमनवानं वेति वा पाठः। नीयं च हितमित्यध इति शिः। २ आश्रयप्रभावान