पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २४] चक्रदत्तव्याख्यासंबलिता। मान्यं करोति, अत्युगं व प्रचलन्याजो नितरां प्रचलतां यश्च मद्यमदः प्रोक्तो विपजो रोधिरश्च यः। करोति, तस्मानात्युष्णशीतम् । लघु दीपनीयं चाग्निदीप्त्य- सर्व एते मदा नर्ने वातपित्तकफत्रयात् ॥ ३४ ॥ परुषं मूत इति परुपामापः। मदखरूपमाह-जायत प्रसन्नवणेन्द्रियमिन्द्रियार्थीन् इत्यादि ।मदग्रसन मद्यविपजयोरपि मदयोश्चातुर्विध्यमाह- इच्छन्तमव्याहतपतृगम् । यश्चेत्यादि । वानपित्तकफत्रयादिति वातात् पितात्कफाद्वातपि- सुखान्वितं तुष्टिवलोपपन्नम् तकफाघ । एतेन तेपामप्येतदेव लक्षणं चातादिकृतं भवतीति विशुद्धरतं पुरुपं वदन्ति ॥ २४ ॥ भावः ॥१०-३४ ॥ यदा तु रक्तवाहीनि रससंशावहानि च । नीलं वा यदि वा कृष्णमाकाशमथवारुणम् । पृथक्पृथक्समस्ता वा स्रोतांसि कुपिता मला॥२५॥ पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ॥ ३५॥ मलिनाहारशीलस्य रजोमोहावृतात्मनः । वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च । प्रतिहत्वावतिष्टन्ते जायन्ते व्याधयस्तदा ॥ २६ ॥ कार्य श्यावारुणा छाया मूर्छाये वातसंभवे॥३६॥ मद्रीयसंन्यासास्तेपां विद्याद्विचक्षणः । रक्तं हरितवर्ण वा वियत्पीतमथाऽपि वा। यथोत्तरं बलाधिक्यं हेतुलिझोपशान्तिपु ॥ २७ ।। पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ॥ ३७॥ दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते । सपिपासः ससन्तापो रक्तपीताकुलेक्षणः । मनो विक्षोभयजन्तोः संज्ञां संमोहयेत्तदा ॥ २८ ॥ संभिन्नवर्चाः पीताभो मूर्छाये पित्तसंभवे ॥ ३८॥ पित्तमेवं कफश्चैवं मनोविक्षोभयन्नृणाम् । | मेघसङ्काशमाकाशमावृतं वा तमोधनैः । संशां नयत्याकुलतां विशेपश्चात्र वक्ष्यते ॥ २९ ॥ पश्यंस्तमः प्रविशति चिराञ्च प्रतिवृष्यते ॥ ३९ ॥ संप्रति शोगितादर्शनेनापि विशुद्धरकज्ञानार्थ लक्षणमाह- गुरुभिः प्रावृतैरङ्गैर्यथैवाण चर्मणा । मसनेलादि । अव्याहतो पक्तिश्च वेगच पुरीपादीनां यस्य त सप्रसेकः लहल्लासो मूर्छाये कफसंभवे ॥ ४० ॥ तथा । संग्रति रक्तवाहिधमनीदुष्टया ये व्याधयो भवन्ति सर्वाकृतिः सन्निपातादपस्मार इथागतः । तानाह-यदा वित्यादि । संज्ञावहानीति संज्ञाहेतुमनोवहानि। स जन्तुं पातयत्याशु विना वीभत्सचेष्टितैः ॥ ४ ॥ मनसस्तु केवलशरीरमयनीभूतम् । यदुत्तम् “सलादीनां पुनः मू यलक्षणमाह-नीलवेत्यादि । तत्र चातमूर्छाये झ्या- कैवलं शरीरमयनीभूतम्" इलादि । किंवा रससंज्ञ धातुमा- वारुणा छाया रिटरूपत्वान्मरणाय स्याद् वायव्यत्लादिति चोर्य चहन्तीति रससंज्ञावहानि । रसवहधमनीनां तु हृदयं स्थानम्, कुर्वन्ति । उक्तं हि "चायच्या सा विनाशाय श्लेशाय महते- तदुपघाताच मोह उपपन्न एवं । भला इति दुष्टदोपसंज्ञा, पि वा" इति । तन्न, अनिमित्ता हि छाया रिटं विनाशयति, बटुक्तम् “मलिनीकरणान्मलाः" इति । यथोत्तरं लिशाधिक्यं न तु दृश्यमाननिमित्ता । इह च चातसंवन्धो दृश्यत एव नि- मदमूर्छायसंन्यासेषु मोहरूपं ज्ञेयम् । मदेऽपि हि स्त्रोको मित्तम् । किं वा, "क्केशाय महतेऽपि वा" इति वचनादेव मोहोऽस्ति, उत्तरयोस्तु व्यक्त एव मोहः ॥ २४-२९ ॥ वायव्यच्छायाया मारकरवं व्यभिचरितम् । तमोभिर्घनश्चेति त- सक्तानल्पद्रुताभापं चलस्खलितचेष्टितम् । मोधनः, किंवा तमोभिरेव घनैः । विना वीभत्सचेष्टितरिति विद्याद्वातमदाविष्टं रुक्षश्यावारुणाकृतिम् ॥ ३० ॥ दन्तखादनाशविक्षेपणादिकं विना ।। ३५-४१ ।। सोधपरुपामापं संप्रहारकलिनियम् । दोपेषु मदमूर्छायाः कृतवेगे देहिनाम् । विद्यारिपत्तमदाविष्टं रक्तपीतासिताकृतिम् ॥ ३१ ॥ | खयमेवोपशाम्यन्ति सन्यासो नौपधैर्विना ॥ ४२ ॥ स्वल्पसंयन्धवचनं तन्द्रालस्यसमन्वितम् । वाग्देहमनसा चेप्टामाक्षिप्यातिबला मलाः। विद्यात्कफमदाविष्टं पाण्डु प्रध्यानतत्परम् ॥ ३२॥ संन्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः॥४३॥ - सर्वाण्येतानि रूपाणि सन्निपातकृते मदे। सना संन्याससन्यस्तः काष्ठीभूतो मृतोपमः । जायते शाम्यति त्वाशु मदो मद्यमदाकृतिः ॥३३॥ प्राणैर्चियुज्यते शीघ्र मुक्त्वा सद्यःफलां क्रियाम्॥४४॥ दुर्गेऽससि यथा सजद्भाजन त्वरया बुधः। १ अन्ये तु रससंशं धातुमावहन्तीति रससंशावहानीत्याहुः किंतु गृहीयात्तलमप्राप्तं तथा संन्यासपीडितम् ॥ ४५ ॥ "रसासमवेतनावाहिस्रोतोरोधसमुद्भवाः । मदमूयिसंन्यासा य- अनान्यवपीडाश्च धूमः प्रधमनानि च । थोत्तरवलोत्तराः" इति । तत्रान्तरे मनोयहधमनीदुष्ट्रियता, सा चामिन् व्याख्याने नोपपयते, इति पूर्वव्यास्यैव युक्तति शिक्षा, सूचीभिस्तोदनं शस्त्रैर्दाहः पीडा नखान्तरे ॥ ४६ ॥ २ सक्तानल्पद्रुताभापमिति सक्तं विच्छिन्नवणे, अनल्पं वह इत्तं १ तमः प्रविशति मूच्छंतीत्यर्थः, शीनं च प्रतियुध्यत इति बायोः शीघ्र भायते स तथा, एवं परुपामासमित्यपि व्याख्येयमिति शिः। शीनकारित्वादिति शिः। २ हृतवेगेविति या माठः ।