पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० चरकसंहिता। [सूत्रस्थानम् लुंचनं केशलोम्नां च दन्तैर्दशनमेव च । इति मोहहेतुतः । अष्टाविंशत्यौपधस्येति पानीयकल्याणस्य । आत्मगुप्तावघर्षश्च. हितस्तस्याववोधने ॥ ४७ ॥ तिक्तस्य महतस्तथा तिक्तस्य पट्पलस्येति संवन्धः । एते च संमूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च । तितपट्पलमहातिक्तककृते कुष्ठचिकित्सिते वक्तव्ये 1 कौम्भ प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहुः ॥४८॥ दशाब्दिकम् ॥ ४२-५९ ।। मातुलुङ्गरसं तद्वन्महौषधसमायुतम् । विधिशोणितीयः समाप्तः। तत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्चिकैः ॥ ४९ ॥ समाप्तो योजनाचतुष्कः । हिब्रूषणसमायुक्तं यावत्संज्ञाप्रवोधनम् । प्रवुद्धसंज्ञमन्नैश्च लघुभिस्तमुपाचरेत् ॥ ५० ॥ विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च । पञ्चविंशोऽध्यायः । पटुभिर्गीतवादित्रशब्दैश्चिनैश्च दर्शनैः॥५१॥ अथातो यजःपुरुषीयमध्यायं व्याख्यास्यामः ॥ १ ॥ संसनोल्लेखनै—मैरञ्जनैः कवलग्रहैः । इति ह माह भगवानात्रेयः॥२॥ शोणितस्यावसेकैश्च व्याय दर्षणैस्तथा ॥ ५२॥ य इमे योजनाचतुष्के षड्डपक्रमा अभिहितास्तेऽनपानाये- प्रवुद्धसंझं मतिमाननुवंधमुपक्रमेत् । क्षयैव व्याधिहरणे समर्थाः, अतोऽन्नपानचतुष्कोऽभिधीयते । तस्य संरक्षितव्यं हि मनः प्रलयहेतुतः॥ ५३ ॥ तत्रापि संक्षेपेणानपानगुणाभिधायको यजःपुरुपीयोऽमिधी- स्नेहखेदोपपन्नानां यथादोषं यथावलम् । यते । तत्रादौ पुरुपच्याधिकारणनिश्वायकप्रकरणंखाहारगुण- पञ्च कर्माणि कुर्वीत भूछीयेषु भदेषु च ॥ ५४॥ प्रश्नावतारार्थ तथा पूर्वोक्तपडपक्रमणीयरोगकारणज्ञानार्थ च अष्टाविंशत्यौपधस्य तथा तिक्तस्य सर्पिषः। 'यजःपुरुप' इति प्रश्नं प्राधान्येनाधिकृत्य कृतोऽध्यायो यजः- प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा ॥ ५५॥ पुरुपीयो ज्ञेयः । यद्यपि “पुरुषो यजः” इति प्रश्नक्रमः, तथापि त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः । प्रश्नार्थोऽत्र गृहीतः ॥ १-२॥ शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा ॥५६॥ पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम् । पिप्पलीनां प्रयोगो वा पयसश्चित्रकस्य वा। समेतानां महीणां प्रादुरासीदियं का ॥३॥ रसायनानां कोभस्य सर्पिपो वा प्रशस्यते ॥ ५७॥ आत्मेन्द्रियमनोऽर्थानां योऽयं पुरुषसंज्ञकः । रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि । राशिरस्यामयानां च प्रागुत्पत्तिविनिश्चये ॥४॥ लेवनान्मदमूर्छाया प्रशाम्यन्ति शरीरिणाम् । इति तत्र श्लोको। प्रत्यक्षधर्मत्वं तपःप्रभावात् । इयमिलने वक्ष्यमाणा, कथा तत्त्वजिज्ञासार्थमन्योन्यपृच्छा । राशिमेलक आत्मेन्द्रियमनोऽ- विशुद्धं चाविशुद्धं च शोणितं तस्य हेतवः। र्थसमुदय इत्यर्थः । अस्य राशेरामयानां वोत्पत्तिविनिश्चये रक्तप्रदोषजा रोगास्तेषु रोगेषु चौपधम् ॥ ५८ ॥ उत्पत्तिविनिश्चयविषयिणी कथा प्रादुरासीदिति संवन्धः॥३-४॥ मदमूर्छायसंन्यासहेतुलक्षणभेषजम् । तदन्तरं काशिपतिर्वासको वाचमर्थवित् । विधिशोणितकेऽध्याये सर्वमेतत्प्रकाशितम् ॥५९॥ व्याजहारर्षिसमितिमभिसृत्याभिवाद्य च ॥५॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने किन्नु स्यात्पुरुषो यजस्तजास्तस्यामयाः स्मृताः । विधिशोणितीयो नाम चतुर्विशोऽध्यायः । न वेत्युक्ते नरेन्द्रेण प्रोवाची पुनर्वसुः॥६॥ सैन्यासस्य मूर्छादिभ्यो भेदकं लक्षणमाह-दोषेध्वियादि । तामेव परस्परप्रश्नरूपां कथा दर्शयति-तदन्तरमिलादि । कृतवेगेप्विति वेगं कृला क्षीणवलेषु । वेगो हि दोषाणां बलक्ष- अन्तरशब्दः कालवचनः, यथा “अपस्माराय कुर्वन्ति वेग थकारणं भवति । यदुक्तं विषमज्वरे "कृल्ला बेगं गतवला" किंचिदधान्तरम्” इति, किंचित्कालमित्यर्थः । तेन तदन्तर- इत्यादि । संन्यस्यन्त्यचेष्टं कुर्वन्ति । प्राणायतनमित्ति हृदय- | मिति कथारंभकाल इत्यर्थः । काशी वाराणसी तस्याः पतिः म् । मुक्त्वेत्यप्राप्य । सद्यःफलामिति सद्यःप्रवोधनकारिकां | तेषां बहुवाद्विशेपणं 'वामकः' इति । यस्माज्जातो यन्नः; तीक्ष्णाअनादिकाम् । शस्त्रैरिति च तोदनेन संवध्यते । संमू- तत एव पुरुषजनकात्कारणाजातास्तन्नाः। न वेति अन्यतः च्छितानीति सिलितानि । गालयेदिति यत्नेन मुखे प्रक्षिपेत् । पुरुपो जायतेऽन्यतञ्च तस्य रोगा इत्यर्थः । नरेन्द्रेणेति काशि- सौवर्चलं केनित्सौवीरमाहुः । अनुबन्ध सततम् । प्रलयहेतुत्त । पतिनाम्ना राजर्पिणा ॥५-६॥ १तिक्तानीति वा-पाठः।२ सौवीरकमिति वा पाठः । ३ उद्ध- पणैरिति वा पाठः। ४ संन्यस्यन्ति मोहयन्तीति शिः। १ महर्पय उपासीनाः प्रादुश्चक्रुरिमां कथामिति वा पाठः । २ अथ काशिपतिर्वाच्यं वामकोऽर्थवदन्तरेति वा पाठः ।