पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्यायः २५ चक्रदत्तव्याख्यासंघलिता। १२१ सर्व एवामितज्ञानविज्ञानच्छिन्नसंशयाः । रसजानि तु भूतानि व्याधयश्च पृथग्विधाः । भवन्तरछेत्तुमर्हन्ति काशिराजस्य संशयम् ॥ ७॥ आपो हि रसवत्यस्ताः स्मृता निर्वृत्तिहेतवः ॥१३॥ अमिताभ्यां ज्ञानविज्ञानाभ्यां छिन्नः संशयो चेपांते तथा। मन इत्युक्त मन्यतेऽनेनेति व्युत्पत्त्याऽऽत्मापि शङ्कयते, "भवन्तदछेत्तुमर्हन्ति काशिराजस्व संशयम्" इति पाठः मु- तदुतम् " सत्त्वसंज्ञकम्" इति । नर्ते शरीराच्छारीरा वाता- गमः । “भवन्तोऽहन्ति नइच्छेतु काशिराजे च संशयम्" इति | दिजन्याः शोपादयस्तिष्ठन्ति । तथा न मनसः स्थिति तु पाठे, नोऽस्माकं काशिराजेऽन्मन्मध्यगत इत्यर्थः । एतेन | ऋते शरीरादिति योज्यम् । रजस्तमःपरीतस्य हि मनसो नियं अपने काशिराजे न व्यामोहवचने वक्तव्यमिति शिक्षयति । शरीर एव स्थितिः। यत्तु निर्दोपं मनः, तन्तु पुरुपस्य नापि कारेणान्येषां च ऋषीणां संशयं समुचिनोति । अन्ये तु, नोड-च च्याधेः कारणमिति भावः । रसजानीलादौ स्मृता निर्व- स्लाकं संशयं काशिराजे च संशयमिति व्याख्यानयन्ति। संश- | तिहेतव इति व्याधिपुरुपयोः । एतेन व्याधिपुरुषजनकरसका- यद्वय वैकोऽत्र पाणां “आत्मेन्द्रिय" इलादिना लोकेन | रणत्वेनापःकारणकारणतया पुरुपविकारयोः कारणं भवति । दर्शितः संशयः, स च पुरुपस्यामयानां च प्रागुत्पत्तिं प्रथमो- किंवा आपो निवृत्तिहेतव इति रसानां, किंवा यस्माद्रसव- त्पत्ति प्रतीति व्याख्यानयन्ति । द्वितीयस्तु काशिपतेर्यथोक्त । लापः, तस्मात्ता निर्यत्तिहेतव इति योजना ॥ १०-१३ ॥ एव ।। ७॥ हिरण्याक्षस्तु नेत्याह न ह्यात्मा रसजः स्मृतः। पारीक्षिस्तत्परीक्ष्याने मौद्गल्यो वाक्यमत्रवीत् । नातीन्द्रियं मनः सन्ति रोगाः शब्दादिजास्तथा १४ आत्मजः पुरुषो रोगाश्चात्मजाः कारणं हि सः ॥८॥ पटधातुजस्तु पुरुषो रोगाः पट्टधातुजास्तथा । स चिनोत्युपभुक्ते च कर्म कर्मफलानि च । राशिः पडू धातुजः सांख्यैराद्यैः संपरिकीर्तितमा१५ नयते चेतनाधातोः प्रवृत्तिः सुखदुःखयोः ॥९॥ नह्यात्मेलादौ नातीन्द्रियं मनो रसर्ज स्मृतमिति योजना, आत्मजः पुरुप इलाद्यपि प्रश्नद्वयस्योत्तरम्, तत्र पूर्वप्रश्नस्य, | यस्मादतीन्द्रियं मन आत्मा चातीन्द्रियः, तत्मान रसजौ, पुरुपस्यामयानां व कुत उत्पत्तिरित्येवंरूपस्य प्रश्नस्योत्तरं आ- रसादि जायमानं कारणगुणानुविधानादेन्द्रियकं स्यादित्यर्थः । त्मजः पुरुषो रोगाश्चेति, काशिपतिप्रश्नमात्रेऽभ्युत्तरमेतत् यत हेलन्तरमाह-सन्तीलादि । अहितशब्दरूपादिजन्ये विकारे एवात्मतः पुरुपो जायते तत एव रोगा इत्यनुरूपमेव । प्रश्नो-न रसः कारणमित्यर्थः । आत्मा पृथिव्यादीनि च पञ्च त्तरता त्रस्य अन्यस्य सुगमैव । कारणत्वे हेतुमाह-सचिनो- पड् धातवः । यदुक्तम् “खादयश्चेतनापष्ठा धातवः पुरुषः. तीत्यादि । चिनोति कर्म, कर्मफलानि च शरीरारोग्यविकारा- स्मृतः" इति ॥ १४-१५ ॥ दीनि भुंक्त इति योजना । कर्मसहायस्यात्मनः शरीरविकारा- तदुक्तवन्तं कुशिकमाह तन्नेति कौशिकः । देकर्तृलात्कारणलमिति भावः । एतदेय व्यतिरेकेणाह--नघृत | कस्मान्मातापितृभ्यां हि विना पधातुजो भवेत्१६ इत्यादि । चेतनाधातुरात्मा । सुखदुःखयोरिति सुखदुःखसा- पुरुषः पुरुषाद्गौारश्चादश्वः प्रजायते । • धनयोः नीरुशरीरविकारयोरित्यर्थः ॥ ८-९ ॥ पिन्या मेहादयश्चोक्ता रोगास्तावन कारणम् ॥ १७ ॥ शरलोमा तु नेत्याह न ह्यात्मात्मानमात्मना। कुशिक इति हिरण्याक्षस्य नाम । कस्मादित्साक्षेपे । माता- योजयेद्याधिभिर्दुःखैर्दुःखद्वेपी कदाचन ॥ १०॥ पितृनपेक्षित्वे सर्वप्राणिषु पधातुसमुदायस्य विद्यमानत्वेन' रजस्तमोभ्यां तु मनः परीतं सत्त्वसंज्ञकम् । मनसः स्थितिरिति । अनापि शरीरान्यत इति योज्यम, शरीरमन्त- शरीरस्य समुत्पत्तौ विकाराणां च कारणम् ॥११॥ रेण रजस्तमःसम्बन्धस्य मनसः स्थितिरेव नास्ति, गनसि रज- चार्याविदस्तु नेत्याह न ह्येक कारणं मनः । नंत शरीरं शारीररोगा न मनसः स्थितिः॥१२॥ स्तमसम्बन्धस्य शरीराधिनत्वात्, । तथाच, रजस्तमःसम्बन्धे सति शरीरोत्पत्तिः, शरीरसंवन्धे च मनसि रजस्तमत्सम्बन्ध १ परीक्षाने तिचा पाठः। परीक्ष्य विचार्य, यद्वा भावपक्षे परीक्षा इति परस्पराश्रयप्रसाच्छरीरोत्पत्ति प्रति रजस्तमःपरीतस्य मनसः उक्तरूपप्रश्नस्य उपपत्त्यनुपपत्तिभ्यां विचारस्तस्याये प्रथममित्यर्थ कारणत्वं नास्तीति भावः । रसजानीत्यादि । भूतानि पृथिव्यादीनि इति शिः। २ व्यक्तिरेकेणापि कारणतां दर्शयति--नापत । एतेन तेषां रसजत्वेन । तन्मेलकस्य पुरुपस्यापि रसजत्यमिति भाव एखादीति शिः । ३ सुखदुःखयोरिति आरोग्यरोगयोरित्ति शिः। शति शि:1 ४ नोकं कारणं मन इति व्याधिमात्र प्रतीति शेषः । व्या १ हिरण्याक्ष इत्यादी मन इति च्छेदः, अतीन्द्रियमिति हेतुगर्भ- धिमात्रं प्रति कथं मनसः कारणत्वं नास्तीत्याह-नते इत्यादि । विशेषणम्, अतीन्द्रियं सूक्ष्म निरवयवमिति यावत्, यस्मादतीन्द्रिय मानसरोगेष्वेव मनसः कारणत्वं, शारीरा वातादिजन्यव्याधयः आत्मा मनोऽप्यतीन्द्रियं तस्मान्न रसजमिति शिः।२ व्याधीनामपि पुनः शरीरादृते न तिष्ठन्तीति शरीरलैव कारणत्वं, न तु मनस) रसजत्यं निराकरोति-सन्ति रोगाः शब्दादिजास्तथेति शिः । इति भावः । शरीरोत्पत्तावपि मनसः कारणत्वं नास्तीत्साह-३ पितृमातृभवाश्चोक्ता रोगास्तावत्र कारणमिति वा पाठः। १६