पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ चरकसंहिता । [ सूत्रस्थानम् नरगोऽश्वादिभेदो न स्यादिति भावः । हेलन्तरमाह-पित्र्या भवतः, तदाऽऽरम्भफलं न भवेत्, खाभाविकलाद्भावानाम् । मेहादयश्चोता इति । पितृतोऽपत्यं गच्छन्तीति पित्र्याः। य इमे लोकशास्त्रसिद्धा थागकृप्यध्ययनाद्यारम्भास्ते निष्प्र- आदिशब्देन कुठार्शःप्रभृतयो ग्राह्याः । स्वपक्षं दर्शयति-ता- योजना भवेयुरकारणखादित्यर्थः । सप्टेयादी जगतः मुखदुः- वन कारणमिति । तौ मातापितरौ ।। १७ ॥ योश्च स्रष्टा प्रजापतिरिति योजना । स च ब्रह्मणोऽपत्यम् । भद्रकाप्यस्तु नेत्याह न हन्धोऽधालाजायते । अमितसङ्कल्प इति युगपदपरिमितस्थावरजजमरूपकार्यकर्तृ- त्वेनाऽपरिमिततजननसङ्कल्प इत्यर्थः । असाधुपदिलसाधुरि- मातापित्रोरपि च ते प्रागुत्पत्तिर्न युज्यते ॥ १८ ॥ कर्मजस्तु मतो जन्तुः कर्मजास्तस्य चामयाः । वाऽपत्यद्रोहकारी ॥ २२-२५ ॥ न ते कर्मणो जन्म रोगार्णा पुरुपस्य च ॥ १९ ॥ तथीणां विघदतामुबाचेदं पुनर्वसुः । न हान्ध इत्यादि । मातापितृकारणत्येऽन्धेन जातोऽन्यः मैवं बोचत तत्त्वं हि दुष्पापं पक्षसंश्रयात् ॥ २६ ॥ स्यादित्यर्थः । हेवन्तरमाह-मातापित्रोरपीत्यादि । ते तव वादान्सप्रतिवादान् हि वदन्तो निश्चितानिव । मातापितृकारणवादिनः, प्रागिति सर्गादी निःशरीरिणि मा- पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ ॥ २७ ॥ तापित्रोरुत्पत्तिर्न स्यात्', सर्गादी निःशरीरिण्यादिभूतयोर्माता- मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम् । पित्रोरभावानुत्पादो नोपपन्न इति भावः ॥ १८-१९॥ नाऽविधूततमःस्कन्धे शेये ज्ञानं प्रवर्तते ॥ २८ ॥ भरद्वाजस्तु नेत्याह कर्ता पूर्व हि कर्मणः । येपामेव हि भावानां संपत्संजनयेन्नरम् । दृष्टं न चाकृतं कर्म यस्य स्यात्पुरुपः फलम् ॥ २० ॥ तेपामेव विपद्व्याधीन्धिविधानसमुदीरयेत् ॥ २९ ॥ भावहेतुः खभावस्तु व्याधीनां पुरुपस्य च । पक्षसंश्रयादिति रागतः पक्षसंग्रहात् । निश्चितानिवेति खरवचलोषणत्वं तेजोऽन्तानां यथैव हि ॥२१॥ परमार्थतोऽनिश्चिता एव,. परं पक्षरागाइद्धिप्रकर्षानिश्चिता कर्ता पूर्व हीत्यादि । कर्मणः पूर्व कर्ता भवतीति शेपः । इवाभिधीयन्ते पक्षा इत्यर्थः । पक्षान्तमिति सम्यगावधा- येन कर्मणा स पुरुषः कर्तव्यः, तस्य कर्मणः पुरुपपूर्वभावि- रणरूपं पक्षान्तम् । तिलपीडकस्तैलार्थ यन्त्रोपारे स्थितो मनुष्यः कलात्कारणत्वं खीकर्तव्यम्, ततश्च, स चेद्विना कर्म पुरुषो- तिलपीडको यथा, गतौ गमने सति गम्यदेशाऽप्राप्त्या चान्तं ऽभूत्, कथं पुरुपस्य कर्म कारणमिति भावः । अथ शल्यते नासादयति, पुनरतत्रैव भ्रमणात् । तथा, पक्षसंश्रयाद्वादिनो- अकृतमेवादौ पुरुपजनक कर्म भविष्यतीलाह-दृष्टं न चेयादि। पीयर्थः । सङ्घद्योऽन्योन्यपीडको मेलकः । अध्यात्म तत्वम् । अकृतं कर्म न दृष्टं प्रमाणेन नोपलब्धमित्यर्थः । यस्माच्छु- स्कन्धः समूहः । पक्षरागश्चेह तत्त्वज्ञानप्रतिवन्धकत्वेन 'तम- भाशुभकर्म क्रियाजन्यमेव धर्माधर्मरूपं सर्व भवतीति भावः। स्कन्ध' उच्यते । सिद्धान्तमाह--चैपामित्यादि । येपामिति भावहेतुरुत्पत्तिहेतुः । स्वाभाविकत्वे दृष्टान्तमाहै—खरेत्यादि। यज्जातीयानां, ते च महाभूतादयः। तेन महाभूतत्वेनैव वा- तेजोऽन्तानामिति "खरद्रवचलोप्णत्वं भूजलानिलतेजसाम्' तादीनां ग्रहणम् । सम्पदिति प्रशस्तगुणता। नरमिति संयो- इत्यादि वक्ष्यमाणक्रमेण भवेत् ॥ २०-२१ ॥ गिपुरुपम् । विपदिति बैगुण्यं, समुदीरयेदिति जनयेत् । एतेषां काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत् । च ऋपिवादानां कथनं पूर्वपक्षसिद्धान्तश्रवणेन शिष्यसन्दे- भवेत्स्वभावाद्भावानामसिद्धिः सिद्धिरेच बा॥२२॥ | हनिवृत्त्यर्थम् ।। २६--२९ ॥ स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः। अथाऽऽत्रेयस्य भगवतो वचनमनुनिशस्य पुन- चेतनाऽचेतनस्यास्य जगतः सुखदुःखयोः ॥ २३॥ रेव वामकः काशिपतिरुवाच भगवन्तमात्रेयं भग- तन्नेति भिक्षुरानेयो न हपत्यं प्रजापतिः। वन्संपनिमित्तजस्य पुरुषस्य विपन्निमित्तजानां रो- प्रजाहितैपी सततं दुःखैर्युज्यादसाधुवत् ॥ २४ ॥ गाणां किमभिवृद्धिकारणमिति ॥ ३०॥ कालजस्त्वेव पुरुषः कालजास्तस्य चामयाः। तमुवाच भगवानानेयः । हिताहारोपयोग एक जगत्कालवशं सर्व कालः सर्वत्र कारणम् ॥ २५ ॥ एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः खभावादित्यत्रादौ “यदि इत्यध्याहर्तव्यम्, तेन, पुनाधिनिमित्त इत्येवंवादिनं भगवन्तमात्रेयम- यदि खभावादेव भावानां विकारशरीरादीनां सिध्यसिद्धी | निवेश उवाच-कथमिह भगवन् हिताहितानामा- हारजातानां लक्षणमनपवाद्मभिजानीयात् । हित- • १ मातापित्रोश्च ते पूर्वमुत्पत्तिनोंपपद्यते इति शिः। २ अनैव समाख्यातानां चैव ह्याहारजातानामहितसमाख्या- दृष्टान्तमाह खरेत्यादि । तेजोऽन्तानामिति भूजलानिलतेजसा क्रमा- खरचलोणत्वं यथा खभावसिद्धं, तथा व्याधिपुरुपयोरपि खभाव १ ब्रह्मणो नारायणस्यापत्यं अंशावतार इति शिः। सिद्धतेत्यर्थ इति शिः। धचित्खलु इति च यस्य प्रसिद्धिः। ३ संयोगपुरुष रति वा पाठः। २ कल