पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २५] चक्रदत्तव्याख्यासंवलिता। १२३ तानां च मात्राकालनियाभूमिदेहदोपपुरुषावस्था- मग्निवेश, गुणतो द्रव्यतः कर्मतः सर्वावयवशश्च न्तरेषु विपरीतकारित्वमुपलभामहे इति ॥ ३१ ॥ | मात्रादयो भावाः, त एतदेवमुपदिष्टं विज्ञातुमुत्स- हिताहारोपयोग एक एवेत्यवधारणेनान्याप्राधान्यं दर्शयति, हन्ते । यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्व- नान्यप्रतिषेधम् । आचारस्य स्वप्नादेः कारणत्वेन तथा शब्दादी- भिपजो विज्ञास्यन्ति, तथैतदुपदेक्ष्यामो मात्रादी- नामपि कारणलात् । व्याथिनिमित्तमिति व्याध्यभिवृद्धिनिमित्तं न्मावानुदाहरन्तः, तेषां हि वहुविधविकल्पा भव- मध्यपदलोपाज्ज्ञेयम्, अभिवृद्धिकारणस्यैव पृष्टलात् , तथाऽहि- न्ति । आहारविधिविशेपास्तु खलु लक्षणतश्चावय- ताहारस्य यद्याधिनिमित्तत्वं, तस्य "तेपामेव विपयाधीन्धि- वतश्चानुव्याख्यास्यामः ॥ ३४॥ विधानसमुदीरयेत्" इत्यनेनैवोक्तखात् । किंवा व्याधिनिमित्त एतदेवाऽसर्वभिपरज्ञेयत्वं लक्षणस्याह-येपामित्यादि । गु- शब्देन सामान्येन जनको वर्धकश्च हेतुरुच्यते । अनपवाद- णत इतीह प्रकरणे गुरुलधुलादिगुणतः। द्रव्यत इति कारणतः, मित्सव्यभिचारि । हिताहारदुनिताहेतुमाह-हितसमाख्या- | यथा “इदमाप्यमिदमाग्नेयम्" इत्यादि । किंवा, द्रव्यत इत्या- तानामित्यादि । विपरीतकारिलमिति पथ्यस्याऽपथ्यत्वं मा- हारद्रव्याद्रतशाल्यादेः । कर्मतः कार्यतः, यथा “इदं जीवन- नादिवशाद्भवति, तत्र पथ्या रक्तशात्यादयोऽतिमात्रा हीन- मिदं वृंहणम्" इत्यादि । सर्वावयवशश्चेति रसवीर्यविपाकप्रभा- मात्रा वा मात्रादोपादपथ्या भवन्ति । तथा कालवशात्त एव वेभ्यः । मात्रादयश्चानन्तरोक्ताः पुरुपावस्थान्तरान्ता ज्ञेयाः । शाल्यादयो लंघुलालवदनीनां हेमन्ते न हिताः। काल- आहारतत्वं च गुणादिभ्यो विदितम्, मात्रादयश्च विदिता इति शब्देन चेह नित्य एव कालो गृह्यते, आवस्थिकस्य पुरुपाव- योजना । किंवा गुणशब्देन रसवीयर्यादीनामपि ग्रहणम् । स्थाशब्देन गृहीतवात् । किया तु संस्करणं, तेन च, रक्त- सर्वावयवशश्चेति मात्रादिज्ञानेन संबध्यते । यथेत्यादौ एतदिति शाल्यादिरसम्यक्खिन्नखाऽप्रसृतलादिना ओदनदोषेणाऽहितो | हिताहितम् । भूयिष्ठकल्पा नानाप्रकारा उत्तमाधममध्यमा भवति । तथा, स एव भूमिसंवन्धादानूपदेशजः सन्नपथ्यो इत्यर्थः, भूयिष्ठकल्पा इति कृता सर्वग्रहणमुत्तमादीनामेव भवति, तथा, देहाऽपेक्षया मेदखिनो रक्तशालिलधुतया न | श्रेष्ठश्रेष्ठतमादिभेदग्रहणार्थम् । किंवा शल्याद्यष्टामाध्यायिवै- हितो भवति, तदुक्तम् "गुरु चाऽतर्पणं चेष्टं स्थूलानां द्यग्रहणार्थम् । किंवा भूयिष्ठकल्पा इति विज्ञातभूरिहिताहितो- कर्शनं प्रति" इति । तथा स एव दोपे वायावहितः, दाहरणाः । अग्र्याधिकारेण बहुहिताहितं वक्तव्यम्, तच्चाल्प- दोपशब्देन व्याधिरपि ग्रहीतव्यः । तथा, पुरुषस्य वात्याव- | बुद्धीनां व्यवहाराय भवति, प्रकृष्टवुद्धीनां चानुज्ञानायेति भावः। स्थायां श्लेष्मप्रधानायां तिक्तादि पथ्यम् , तत्तु वार्धक्ये वृद्ध-.| लक्षणत इति । लक्षणं आहारवस्थावरजङ्गमादि,एतच्च, "तद्य- पाते न पथ्यम् । अवस्थान्तरशब्दश्च मात्रादिभिः प्रत्येकं थाऽहारत्वम्" इत्यादिना “करणबाहुल्या"दित्यन्तेन वक्ष्यति । संवध्यते । एवमहितस्यापि मात्रादिपरिग्रहेण हितत्वमुन्नेत- | अवयवत इत्येकदेशतः, एकदेशाश्च लोहितशाल्यादयः, 'व्यम् ॥ ३०-३१॥ ते तु "तद्यथा लोहितशाल्यादयः" इलादिना वक्ष्यन्ते ॥३४॥ तमुवाच भगवानात्रेयः-यदाहारजातमग्निवेश, तद्यथा-आहारत्वमाहारस्यैकविधमर्थाभेदात्, समांश्चैव शरीरधातून प्रकृतौ स्थापयति विपमांश्च | स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात, द्विविध- समीकरोतीत्येतद्धितं विद्धि, अहितं विपरीतमित्ये- | प्रभावो हिताहितोदकविशेषात्, चतुर्विधोपयोगः तद्धिताहितलक्षणमनपवादं भवति ॥ ३२॥ पानाशनभक्ष्यलेहोपयोगात्, पडास्वादो रसभेदतः एचंवादिनंच भगवन्तमात्रेयमग्निवेश उवाच भ-पडूविधत्त्वात्, विंशतिगुणो गुरुलधुशीतोष्णस्त्रि- गवन् , नत्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो ग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छि- विज्ञास्यन्ति ॥३३॥ लालणखरसूक्ष्मस्थूलसान्द्रद्वानुगमात्, अपरि- सिद्धान्तयति यदाहारमित्यादि । अनेन च ग्रन्थेन हिता- संख्येयविकल्पो द्रव्यसंयोगकरणबाहुल्यात् ॥ ३५ ॥ हितत्वं न स्वरूपेण भावानाम्, किंतु, मानादिसन्यपेक्षमिति अर्थाभेदादित्यभ्यवहियमाणलार्थाभेदात् । द्वियोनिरिति दर्शितं स्यात् । नत्वित्यादि । एतदिति हिताहितम् एवमु- | द्विप्रभवः । हितरूपोऽहितरूपो वोदर्को हिताहितोदकः, स एव द्दिष्टमिति “यदाहारजातम्" इत्यादिलक्षणोद्दिष्टम् । विज्ञास्य- | विशेषः । उदक उत्तरकालीनं फलम् । गुरुलाघवादयो युग्माः न्ति नत्विति संवन्धः । एतस्मिन् हिताहितलक्षणे मात्राद्यव- | परस्परविरोधिनो ज्ञेयाः, अनुगमादित्यनुगतलादिति । आत्रेय- स्थान्तरज्ञानं विना न हितखमहितत्वं वा हितानां रक्तशा- भद्रकाप्यीये वक्ष्यमाणाः परखापरखादयो गुणा न तथाऽत्रोप- ल्यादीनामहितानां यवकादीनां च ज्ञातुं पार्यते, मात्राद्यवस्था- कारका इति नेहोच्यन्ते । ये तु तत्र संयोगकरणे आहारविधौ याश्च दुनित्वेन सर्ववैद्या. ज्ञातुमक्षमा इति ॥ ३२-३३ ॥ भूर्युपयोगिनी, ते बहुविधत्वेन खपरिसंख्येयविकल्पहेतुत्वेनैव तमुवाच भगवानात्रेयः येषां विदितमाहारतत्त्व १ सामान्यतरसावयवत इति पाठः । २ लक्ष्यत इति पाठः ।