पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ चरकसंहिता । [सूत्रस्थानम् निवेशिते । परिमाणं तु मात्रा, सा चेहानुदाहरणीयत्वेन | चिद्दोपप्रशमनं किंचिद्धातुप्रदूषणम् । स्वस्थवृत्ती मतं किंचि- प्रतिज्ञाता “मानादीन्भावाननुदाहरन्तः" इति वचनेन । द्रव्यं त्रिविधमुच्यते" इति । चुल्लकी "शुशु" इति ख्यातः । द्रव्यसंयोगकारणवाहुल्यादिति । द्रव्यं शूकधान्यादिकम् । सं- पाकहंसः श्वेतहंसः ॥ ३७॥ योग आहारद्रव्याणां मेलकः । करणं संस्कारः ॥ ३५ ॥ अहितानप्युपदेश्यामः-यवकाः शुकधान्याना- तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुज्यन्ते, मपथ्यतमत्वे प्रकृष्टतमा भवन्ति; मापाः शमीधान्या- भूयिष्टकल्पानां च मनुष्याणां प्रकृत्यैव हिततमाश्चा-नाम्, वर्णनादेयमुदकानाम्, ऊपरं लवणानाम्, हिततमाश्च, तांस्तान्यथावदनुव्याख्यास्यासः ॥३६॥ सर्पपशाकं शाकानाम्, गोमांसं मृगमांसानाम्, . विकारावयवा इति प्रकारकदेशाः, भूयिष्ठकल्पानामिति काणकपोतः पक्षिणाम् , भेको विलेशयानाम् , चि- किंचिन्न्यूनवस्तूनां, कल्पशब्दो ह्ययमीपदसमाप्त्यर्थः, यथा । लिचिमो मत्स्यानाम् ,आविकं सर्पिःसर्पिपाम् अचि- "राजकल्पः” इति । एतेन प्रायशो वस्तूनां ये हिता अहिताश्च क्षीरं क्षीराणाम्, कुसुम्भस्नेहः स्थावरस्नेहानाम् , त उच्यन्त इत्यर्थः । अन्ये तु भूयिष्ठकल्पानामिति समान- महिपवसा आनूपमृगवसानाम् , कुम्भीरवसा म- धातुप्रकृतीनामिति हुवैते । प्रकृत्येति न संयोगकरणादिना, स्यवसानाम्, काकमद्वसा जलचरविहङ्गवसा- किंतु खभावेन ॥ ३६॥ नाम्, कारण्डववसा विष्किरशकुनिवसानाम् , ह- तद्यथा-लोहितशालयः शूकधान्यानां पथ्यत- स्तिमेदः शाखादमेदसाम्, निकुचं फलानाम् , मत्वे श्रेष्ठतमाः, मुद्गाः शमीधान्यानाम्, आन्तरि- आलंक फन्दानाम् , फाणितमिक्षुविकाराणाम् , क्षमुदकानाम्, सैन्धवं लवणानाम्, जीवन्तीशाकं चटकवसा विष्किरशकुनिवसानामिति प्रकृत्यै- शाकानाम् , ऐणेयं मृगमांसालाम् , लावः पक्षि- वाऽहिततमानामाहारविकाराणां प्रकृष्टतमानि द्र- णाम्, गोधा विलेशयानाम् , रोहितो मत्स्यानाम्, व्याणि व्याख्यातानि भवन्ति, हिताहितावयवमा- गव्यं सर्पिः सर्पिषाम् , गोक्षीरं क्षीराणाम्, तिल- हारविकाराणाम् ; अतो भूय भूयः कपिधानां तैलं स्थावरजातानां स्नेहानाम् , वराहवसा आनू-प्राधान्यतः सानुबन्धानि द्रव्याणि व्याख्यातान्या- पमृगवसानाम् , चुल्लुकीवसा मत्स्यवसानाम्, पा- नुव्याख्यास्यामः ॥ ३८॥ कहंसवसा जलचरविहङ्गवसानाम् कुक्कुटचसा वि प्रकृष्टतम इति तमप्प्रयोगः पूर्ववत् खार्थिकः । यद्यप्य- पिकरशकुनिवसानाम्, अजमेदः शाखादमेदसाम्, | पथ्यतम इति तम प्रयोगेणैव प्रकृष्टत्वं प्रतिपादितम् , तथाप्य- ऋङ्गवेरं कन्दानाम्, मृद्धीका फलानाम् , शर्करेच- पथ्यतमानां वहूनां मध्ये प्रकर्पख्यापनार्थ "प्रकृष्टतमः” इति विकाराणां प्रकृत्यैव हिततमानामाहारविकाराणां पदम् । वर्षासु नादेयं वर्षानादेयम् । ऊपरदेशभवमूपरम् , प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति ॥३७॥ काणकपोत इत्यत्र काणशब्दोऽल्पवचनः यथा “कागो मेघः" लोहितशाली रक्तशालिः, शूकधान्यानामित्यादौ निर्धारणे | इति । चिलिचिमो महाशकली मत्स्यो रोहितभेदः, आत्रेयभ- षष्टी । पथ्यतमब इति तम प्रयोगः। सजातीयेभ्यः प्रकृष्टत्वेन द्रकाप्यीयेऽग्रे रोहितभेदमेव चिलिचिमं वक्ष्यति । काकमद्गुः श्रेष्ठतमा इति तमप्ग्रहणं खार्थिकं, यथा “युधिष्ठिरः श्रेष्ठतमः पानीयकाकिका । चटकः प्रसिद्धः । हिताहितावयवमिलादि। कुरूणाम्" इति, तथा "अन्यतमं जिहावैपयिकम्" इति । अत्रादावितिशब्दोऽध्याहार्यः, तेन इति हिताहितावयवमा- श्रेष्ठतमा इति प्रशस्याः । यद्यपि काकमाची त्रिदोषन्नी रसा- हारविकाराणां व्याख्यातं भवतीति पूर्वेणैव योजनीयम् । अ- यनी च, तथाऽपीह जीवन्ती स्वस्थहितलसकर्मादुच्यते, स्वस्थ- | तोभूय इति, अत इति हेतौ, यस्माद्धिताऽहितायुक्तम्, न तु हितलप्रकर्षश्चैह वचनादेव लभ्यते । एवमन्यत्रापि व्याख्ये- तेपां कर्मेत्यर्थः । भूयःशब्दः पुनरर्थे, कर्मेतिकार्यम्, तेन, यम् । काकमाच्यास्त्वयं विशेषः यत् काकमाची पर्युषिता । अतो भूय आहारविकाराणां कर्म, यथा “अन्नं वृत्तिकराणाम्। मरणाय । यद्यपि गोधारोहितौ कफपित्तवर्धनौ, वचनं हि “उदकमाश्वासकराणाम्" इत्यादि तथौपधानां च कर्म, यथा "भूशया वारिजाताश्च कफपित्तविवर्धनाः” इति, तथापीह | "निवृत्सुखविरेचनानाम्" इत्यादि वक्ष्यामः । प्राधान्यत इत्य- सजातीयेषु पथ्यत्वप्रकर्षणेहोच्येते, तथा किंचिद्दोषकरस्यापि धातुभेदेन पथ्यत्वं भवत्येव, किंचित् खस्थहितत्वं द्रव्यस्य णामिति वा पाठः । ३ हिताहितावयवमित्यादि । अन्न व्याख्यायेति १मूलकमिति वा पाठः। २ हिताहितावयवानामाहारविकारा- पृथगेव गुणः दोपकर्तृत्वं दोपकृत्यं वाऽपेक्षते, यदुक्तम् "किं- | शेपः, औषधानां चेति चकारेणाहारविकाराणामप्यनुकर्पणम् , १ आहारविषिविशेषांलक्षणतो निरूप्य अवयवतो निरूपयितुं | तेन, आहारविकाराणां हिताऽहितैकदेशं व्याख्याय अत ऊर्वं भूयः प्रतिजानीते । तत्य खल्वित्यादीति शिः। २ भूयिष्ठकल्पानामिति । पुनराहारविकाराणां कर्मतस्तथा औषधानां च कर्मत्तस्तथा सानु- प्रायेणापि केषामित्यर्थ इति शिः । ३ शमीधान्यमिति शिवीधान्यम् । बन्धानि द्रव्याण्यनुन्याख्यास्याम इत्यर्थ इति शिः।