पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २५] चक्रदत्तव्याख्यासंवलिता। १२५ नेन, सर्वेपामाहारविकाराणामोपधानां च कर्माभिधातव्यम्'। यानाम्, उदीच्यं निर्वापणदीपनीयपाचनीयच्छ. किंतु, यथाप्रधानमिति दर्शयति । सानुबन्धानीति सप्रयोज- | र्घतीसारहराणां, कट्वङ्गं संग्राहकपाचनीयदीपनी- नानीति, यथा-अजीर्णमुद्धार्याणाम्, इत्यादि; अजीर्णज्व- यानाम्, अनन्ता संग्राहकरक्तपित्तप्रशमनाना, अमृ- रादिकर्मकथनं हि चिकित्सोपयोगि वक्तव्यमेव । द्रव्याणीति | ता संग्राहकवातहरदीपनीयश्लेष्मशोणितविवन्धप्र- महाभूतानि, यथा “जलं स्तम्भनानाम्, चायुः संज्ञाप्रदानहे- शमनानां,बिल्वं संग्राहकदीपनीयवातकफप्रशमना- तूनाम्" इत्यादि । द्रव्याणीत्युपलक्षणम्, तत्र' सानुवन्धानी-नाम् , अतिविषा दीपनीययाचनीयसंग्राहकसर्वदो- त्यस्य विशेषणम्, तेन अद्रव्यमपि सानुवन्धमुच्यते, यथा- | पहराणाम् , उत्पलकुमुदपनाकिंजल्का संग्राहकरक्त- "शास्त्रसहितस्तर्कः साधनानाम्” इति । किंवा, हिताहिताव- पित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, यवमिति कर्मविशेषणम्, तेन, हिताहितैकदेशरूपं कर्माऽऽहार-न्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानां, कुट- विकाराणामिति स्यात् । तत्र हितं कर्म, “अन्नं वृत्तिकराणाम्" | जत्वक् श्लेष्मपित्तरक्तसंग्राहकोपशोपणानां, का- इत्यादि । अहितं कर्म, "आविकं सर्पिरहयानाम्” इत्यादि । मर्यफलं रक्तसंग्राहकरक्तपित्तप्रशमनानां, पृश्नि- औपधानां कर्म, त्रिवृत्सुखविरेचनानामित्यादि । व्याख्यानं | पर्णी संग्राहकवातहरदीपनीयवृष्याणां, विदारि- पूर्ववदेव ॥ ३८॥ अन्नं वृत्तिकराणां श्रेष्ठम्, उदकमाश्वासकराणां, | तहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनि- | गन्धा वृष्यसर्वदोपहराणां, वला संग्राहकवल्यवा- सुराश्रमहराणां, क्षीरं जीवनीयानां, मांसं बृहणी- यानां, लवणमन्नद्रव्यरुचिकराणाम्, अम्लं ह- सश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमना- द्यानां, कुकुटो बल्यानां, नकरतो वृष्याणां, मधु तम्लेष्मप्रशमनानां, यावशूकः संसनीयपाचनीया- नाम्, अम्लचेतसो भेदनीयदीपनीयानुलोमिकवा. लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, | शोभाना, तमाभ्यासो ग्रहणीदोपौ घृतव्याप- तैलं वातश्लेमप्रशसनाना, वसनं श्लेष्महराणां, वि. रेचनं पित्तहराणां, वस्तिर्वातहराणां, खेदो मार्दवक- पार्शोन्नाना, क्षीरघृताभ्यासो रसायनानां; सम- प्रशमनानां, नव्यान्मांसरसाभ्यासो ग्रहणीदोपशो- राणां, व्यायागः स्थैर्यकराणां, क्षारः पुंस्त्वोपघाति- नां, तिन्दुकमनन्नद्रव्यरुचिकराणाम्, आमकपित्थ- तसतमाशाभ्यासो वृप्योदावर्तहराणां, वैलगण्ड- मकण्ठ्यानां, आविकं सर्पिरयानां, अजाक्षार शो- | पाभ्यासो दन्तवलरुचिकराणां, चन्दनोडम्वरं दा- पन्नस्तन्यसात्म्यरक्तसांनाहिकरक्तपित्तप्रशमनानां, हनिर्वाषणलेपनानां, रामागुरुणी शीतापनयनप्र- अविझीरं लेप्मपित्तोपचयकराणां, महिपीक्षीर प्रलेपनानां, कुष्ठं वातहराभ्योपानाहयोगिनां, म- लेपनानां, लामजकोशीरं दाहत्वग्दोपस्खेदापनयन- स्वप्नजननानां, मन्दकं दध्यभिण्यन्दकराणां, गवेधु- कान्नं कर्शनीयानां, उद्दालकान्नं विलक्षणीयानाम् , धुकं चक्षुष्यवृष्यकेश्यकण्ट्यवर्ण्यविरजनीयरोपणी- इक्षुर्मूत्रजननानां, यवाः पुरीपजननानां, (जाम्बवं यानां, वायुः प्राणसंज्ञाप्रदानहेतूनां, अग्निरामस्तम्भ- वातजननानां,) शाकुल्या लेष्मपित्तजननाना, शीतशूलोद्वेपनप्रशमनानाम्, जलं स्तम्भनीयानां, कुलुत्था अम्लपित्तजननानां, मापाः श्लेष्मपित्तजन- मृट्टटलोष्ट्रनिर्वापितमुदकं तृष्णातियोगप्रशमनानां, नानां, मदनफलं वमनास्थापनानुवासनोपयोगिना, अतिमात्राशनमामप्रदोपहेतूनां, यथान्यभ्यवहारोऽ त्रिवृत्सुखविरेचनानां, चतुरङ्गुलं मृदुविरेचनाना, निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारावुपसे- रुनुक्पयस्तीक्ष्णविरेचनाना, (प्रत्यक्युप्पी शिरोधि- व्यानां, कालभोजनमारोग्यकराणां, बेगसन्धारणम- रेचनानां,) विडङ्ग क्रिमिन्नानां, शिरीषो विपनाना, नारोग्यकराणों मद्यं सौमनस्यजननानां, मद्याक्षे. खदिरः कुष्ठनानां, रामा वातहराणाम्, आमलक पो धीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाकाना- वयःस्थापनाना, हरीतकी पथ्यानाम्, एरण्डमूलं प्वतिप्रसङ्गः शोपकराणां, शुक्रवेगनिग्रहः पा. एकाशनभोजनं सुखपरिणामकराणां, स्त्री- वृप्यवातहराणां, पिप्पलीमूलं दीपनीयपाचनीया- नाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदः | ण्ड्यकराणां, पराधातनमन्नाश्रद्धाजननानां, अन- शोथार्शःशूलहराणां, पुष्करमूलं हिकावासकास- | शनमायुषो हासकराणां, प्रमिताशनं कर्षणीयानां, पार्श्वशूलहराणां, मुस्तं संग्राहकदीपनीयंपाचनी- अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवै- १ अभिधानमिति वा पाठः । २ आप्यायनकारणामिति वा १ दीपनीयवातपित्तकफप्रशमनानामिति वा पाठः। २ शो- पाठः। ३ रसस्तर्पणीयानामिति वा पाठः। रसो मांसरसः। ४ सं- | फाशेयतव्यापत्मशमनानामिति वा पाठः । ३ दुर्गन्धनिर्यापणानुले- शमनीयानामिति पाठः। पनानामिति वा पाठः। ४ तृप्तिराहारगुणानामित्यधिक ।