पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ चरकसंहिता। [सूत्रस्थानम् पस्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिक- जननानामिति भोज्येषु, शप्कुल्यः पित्तश्लेष्मजननानामिति राणां, प्रशमः पथ्यानां, आयासः सर्वापथ्यानां, न भक्ष्येपु मध्ये । किंवा, त्रयमप्येतत् पित्तश्लेष्मजनन प्रति मिथ्यायोगो व्याधिमुखानां, रजस्वलाभिगमनमल- समानमिति त्रितयमुच्यते । एवमन्यत्रापि तुल्यश्रेष्ठताऽभि- क्ष्मीमुखानां, ब्रह्मचर्यमायुण्यकराणां, सङ्कल्पो बृप्या- धानं तज्जातीयश्रेष्टताभिप्रायेण तुल्यत्वेन च ज्ञेयम् । मन्द- णां, दौर्मनस्यमवृष्याणाम् , अयथावलमारम्भः प्रा- | कमिति मन्दजातम् । उद्दालको वनकोद्रवः । गुदशोथोऽर्शः । णोपरोधिनां, विपादो रोगवर्धनानां, स्नानं श्रम- गन्धप्रियङ्गुः प्रियङ्गुरेव ।क्रव्यं मांसमत्तीति क्रव्यादो व्याघ्रादिः! हराणां, हर्पः प्रीणनानां, शोकः शोपणानां, निवृत्तिः समधृत इत्यत्र समशब्दः सहाथैः । उद्वेपनमिति बेप- पुष्टिकराणां, पुष्टिः स्वप्नकराणां स्वप्नस्तन्द्राकराणां, | नम् । उदकमाश्वासनस्तम्भनानामिति वक्तव्ये, यत्पृथक् - सर्वरसाभ्यासो वलकराणां, एकरसाभ्यालो दौर्व- "उदकमाश्वासकराणां' तथा, "जलं स्तम्भनानाम्" इति ल्यकराणां, गर्भशल्यमनाहार्याणां, अजीर्णसुद्धार्या- करोति, तेन कर्मद्वयेऽपि जलस्यानन्यसाधारणतां दर्शयति । णां, वालो मृदुभेपजीयानां, वृद्धो याप्यानां, गर्भिणी मिलिखा गुणपाठे ह्युभयकर्मकर्तृत्वे ह्येव प्राधान्यं स्यात् । तीक्ष्णोपर्धव्यायामवर्जनीयानां, सौमनस्यं गर्भधार- | एवमन्यत्राप्यनेककर्मकर्तृत्वे यस्य प्राधान्यमुक्तं पिप्पलीमू- काणां, सन्निपातो दुश्चिकित्स्यानां, आमो विपमचि- लादी, तत्र तथाभूतानेककर्मकर्तृत्वे येव प्राधान्यं ज्ञेयम् , कित्स्यानां, ज्वरोरोगाणां, कुष्ठं दीर्घरोगाणां, राज- न तु पृथक् कर्मणि । लामज्जकोशीरं उशीरद्वयं सगन्धम- यक्ष्मा रोगसमूहानां, प्रमेहोऽनुपङ्गिणां, जलौकसो- गन्धं च गृह्यते । एकाशनभोजनमित्येककालभोजनम् , ऽनुशस्त्राणां, बस्तिस्तत्राणां, हिमवानौपधिभूमीना, अनेन सुखपरिणाममात्रमुच्यते, न द्वितीयानप्रतिषेधः क्रिय- मरुभूरारोग्यदेशानां, अनूपमहितदेशानाम्, निर्द- यते, एतेन द्विभॊजनेप्यव्याहताऽग्नितानिद्रादयः सुखपरि- शकारित्वमातुरगुणानां, भिषक् चिकित्साङ्गानां, | णामकारणं ज्ञेयाः । शोपद्वाराणामिति शोपकारणानाम् । प- नास्तिको वानां, लौल्यं क्लेशकराणां, अनिर्देश- राघातनं वधस्थानम् , वध्यमानप्राणिदर्शनाद्धि घृणया नान्ने कारित्वमरिष्टानां, अनिदो वार्तलक्षणानां वैद्य- श्रद्धा स्यात् । “यथा शितम्" इति केचित्पठन्ति, तन्नाति- समूहो निःसंशयकराणाम् , योगो वैद्यगुणानां, वि. | साधु । प्रमिताशनमतीतकालभोजनम् , स्तोकभोजनं वा । ज्ञानमौपधीनां, शास्त्रसहितस्तर्कः साधनानां, स- विपमाशनं प्रकृतिकरणादिविपमाशनम् । निन्दितव्याधिः प्रतिपत्तिः कालज्ञानप्रयोजनानां, तृतिराहारगुणा- श्वित्रकुष्ठादिः । अलक्ष्मीमुखानामलक्ष्मीकारणानाम् । मिथ्या- नाम् , अव्यवसायः फलातिपत्ति हेतूनां, इष्टकर्मता योगः सम्यग्योगादन्यनिविधो योगः । सङ्कल्पः स्त्रीसङ्गसङ्क- निःसंशयकराणां, असमर्थता भयकराणां, तद्विद्य- | ल्पः । ज्वरो रोगाणामिति रुजाकर्तृणाम् । अनुपनी पुनर्भावी, संभाषा वुद्धिवर्धनानां, आचार्यः शास्त्राधिरामहे- | तन्त्राणामिति कर्मणाम् । सोम ओषधिराजः पञ्चदशपर्वा । तूना, आयुर्वेदोऽमृतानाम् ,सद्वचनमनुष्ठेयानां,अस वार्तलक्षणानामित्यारोग्यलक्षणानाम् । ज्ञानमित्यौषधविज्ञानम् । ब्रहणं सर्वाहित सर्वसन सुखानामिर्ति ३९ | साधनानामिति ज्ञानसाधनानाम् । संप्रतिपत्तिः यथाकर्त- वृत्तिकराणामिति शरीरस्थितिकराणाम्, अन्नद्रव्यरुचिकरा- व्यतानुष्टानम्, तृप्तिराहारगुणानामित्वत्र गुणशब्दः प्रशस्तध- णामिति लवणमन्नेन संयुक्तं सदन्ने रुचिं करोतीत्यर्थः । अम्लं | र्मवचनः । एकरसाभ्यासः कर्शनानामित्यपवादं वर्जयिला, हृद्यानामिति रुच्यानामिति, अम्लं तु खयमेव रोचते । मधु तेन घृताभ्यासो रसायनानामिति न विरुध्यते । अमृतानामिति श्लेष्मपित्तप्रशमनानामिति द्रवद्रव्येषु, दुरालभा त्वौपधद्रव्ये- | जीवितप्रधानहेतूनाम् । सर्वसंन्यासः सर्वक्रियात्यागः, सहि पु, तेन, दुरालभाया मधुनश्च श्लेष्मपित्तप्रशमनश्रेष्ठत्वावधा- परमसुखमोक्षहेतुः शारीरे वक्तव्यः ॥ ३९ ॥ रणं न विरोधि । वस्तिरित्यविशेपादास्थापनानुवासने । अवि- भवन्ति चात्र । क्षीरं पित्तश्लेष्मजननानामिति पेयेषु मध्ये, मापाः पित्तश्लेष्म- अग्र्याणां शतमुद्दिष्टं यद्विपञ्चाशदुत्तरम् । अलमेतद्विकाराणां विधातायोपदिश्यते ॥४०॥ १ निवृत्तिरिति वा पाठः । २ व्यवायव्यायामवर्जनीयानामिति अश्याणमित्यादौ अग्र्यशब्दः श्रेष्ठवचनः। अलमिति स- वा पाठः । ३ सोमऔषधीनामिति वा पाठः। ४ लामज्जकं सगन्धवीरणमूलम् , उशीर निर्गन्धमिति शिः । ५ असंबन्धवचन १ कालानति कमेण कार्यकरणं संप्रतिपत्तिः, अव्यवसायोऽनु- मसगृहणमसद्वचन मिति च विविधः पाठः । ६ केचिदादर्श' | योगः, अध्यवसाय इति पाठे अध्यवसायः कर्तव्यतामात्रेण शान- द्विपंचाशदधिकशतसंख्यातिरिक्तान्यग्रयाणि दृश्यन्ते, निर्दिष्टसंख्या- मिति शिः । २ अनं वृत्तिकराणामिति यदुक्तं तस्य संख्याकाथनपूर्वक तिरिक्तानि तानि तु न निरर्थकानीति मनसि कृत्वा सन्निवेशितानि विहारप्रशमकतामाह-अग्र्याणामित्यादि । अध्याणां बलवत्कर्म- अधिकं तु न दोपायेतिसुधिभिर्विभावनीयम् । कारिणामिति शिः।