पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २५] चक्रदत्तव्याख्यासंघलिता। १२७ मर्थम् , अन ज्वरप्रमेहादयोऽपि वरूपेणातिपीडाकरलानुप- | इति पाठः, तदा अवरत्वं अत्यर्थाभिप्रेतकर्तृतम्, तच “रज- झिकलादिना ज्ञाताः सन्तः चिकित्सायामुपयुक्ता भवन्ति, | खलागमनमलश्नीमुखानाम्" इत्यादि ज्ञेयम्। श्रेष्ठलज्यायस्ला- अतो ज्वरादिज्ञानमपि विकाराणां विघाताय समर्थ भति, भ्यां प्रशस्ताऽप्रशस्तकर्मणामपि ग्रहणं व्याख्येयम् ॥४१-४३॥ अय्याणां च विकारशमकवाभिधानं प्राधान्यादुयते, स्तुत्य- पथ्यं पथोऽनपेतं यद्यच्चोक्तं मनसः प्रियम् । र्थ वा, तेन यदुच्यते-एत एव चेदग्र्याधिकारे विहिता वि- यचाप्रियमपथ्यं च नियतं तन्न लक्षयेत् ॥ ४४ ॥ कारान् शमयन्ति, तत् किमपरचिकित्साभिधानेनेति तन्निर-मात्राकालक्रियाभूमिदेहदोपगुणान्तरम् । स्तम् । विकारविघातवेहोत्पन्नानां चौपधोपयोगेन तथाऽनुत्प- प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथातथा ॥४५॥ नानां स्वास्थ्यपरिपालनेन ज्ञेयः ॥ ४०॥ तस्मात्स्वभावो निर्दिष्टस्तथा मात्रादिराश्रयः। समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम् । तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता ॥ ४६॥ ज्यायस्त्वं कार्यकारित्वे वरत्वं चाप्युदाहृतम् ॥४॥ तदानेयस्य भगवतो वचनमनुनिशस्य पुनरपि वातपित्तकफेभ्यश्च यद्यत्प्रशमने हितम् । भगवन्तमात्रेयमग्निवेश उवाच यथोद्देशमभिनिर्दि- प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम् ॥ १२ ॥ टः केवलोऽयमों भगवताऽऽसवद्रव्याणामिदा- एतन्निशम्य निपुणं चिकित्सां संप्रयोजयेत् । नीमनपवादं लक्षणमनतिसंक्षेपेणोपदिश्यमानं शु- एवं कुर्वन्सदा वैद्यो धर्मकामौ समभुते ॥ ४३ ।। | श्रूपामह इति ॥४७॥ अग्र्याधिकारोक्त संग्रहेण कथयति--समानेत्यादि । स संप्रत्युक्तस्य पथ्यस्य हितापरनानो लक्षणमाह-पथ्यमित्या- मानकारिणस्तुल्यकर्माणः । श्रेष्ठस्य लक्षणमिति प्रशस्तस्य ल- दि । पथःशरीरमार्गात् स्रोतोरूपादनपेतम् , अपेतमपकारमन- क्षणम् , लक्षणविह पाठ एव, पाठेन हि श्रेष्ठ्य लक्ष्यते | पेतमनपकारकमित्यर्थः, पथग्रहणेन पथो बाह्यदोपा थातयश्च, ज्ञायते इत्यर्थः । ज्यायस्त्वं बृहत्त्वम् , तदा प्रशस्तगुणवृहत्त्वं | तथा पयो निवर्तका धातवो गृह्यन्ते । तेन कृत्स्नमेव शरी- चज्ञेयम् , अतएवाऽहिताधिकारकथने श्रेष्ठतमशब्दं त्यक्ता रं गृहीतं स्यात् , ततश्च शरीरानुपघाति पथ्यमिति स्यात् । "अपथ्यतमत्वे प्रकृष्टतमा भवन्ति" इत्युक्तम् , तेन श्रेष्ठस्य | किंवा, खस्थस्वास्थ्यरक्षणमातुरव्याधिपरिमोक्षश्चेति पन्थाः, लक्षणमिति रक्तशात्यादीनां हिताहाराणां ज्ञेयम् ।ज्यायस्त्वंचा- तसादनपेतं पथ्यम् । एवमपि मनोऽनुपधातित्वं न लभ्यत हिताहाराणां यवकादीनामपथ्यतमत्वे प्रकर्पशालित्वम्। कार्य- इलाह-योक्तं मनसः प्रियमिति । मनसोऽतिप्रीयामिलपितं, कर्तृत्वे धरत्वंचेति कर्मणि चोत्कृष्टत्वं, तच "अन्नं वृत्तिकरा- | तेन मनसोहितमिति प्रियार्थः । तेन प्रशमज्ञानाभीष्टवाद- णाम्" इत्यादिनोक्तं ज्ञेयम् । वातपित्तकफेभ्यश्चेयादौ "वस्ति- यो गृह्यन्ते । एतेन, मनःशरीरानुपघाति पथ्यमिति पथ्यल- तिहराणाम्" विरेचनं पित्तहराणाम्" "चमनं श्लेष्महरा- क्षणमनपवादमुक्तं स्यात् । अन्ये तु पथ्यलक्षणद्वयमेतत् णाम्" "आस्थापनं वातहराणाम्" इत्यादि ज्ञेयम् । ययाधि- पठन्ति, वदन्ति च "यद्येवं लक्षणं स्यात्तदा ज्वरादिपु तिक्तं हरभिति “खदिरं कुष्ठहराणाम्" "पुष्करमूलं हिक्कावासपार्श्व- | भेपनं मनसोऽप्रियत्वेन न पथ्यं स्यात, एतच्चानुमतमेव, यद् शूलानाहहराणाम्" इत्यादि ज्ञेयम् । किंवा, अवरसम्" ज्वरे तिकप्रयोगस्य तदात्वे न मनसोऽनुकूलत्वं, न चेताव- १ अन्न ज्वरादीनामपि पीडाकरत्वादि शात्वा गिपगातुरश्च तत्प्र १ क्रिया संस्कारः । २ केवल इति संपूर्ण इति शिः । शमेऽवहितो भवतीति ज्वरादिशानमपि विधाताय समर्थ भवतीति ३ स्रोतोरूपत्वेन मार्गसाधाच्छरीरमेव ग्राह्यम् , तस्मादन- शिः। २ समानकारणा इति पाठः 1 ३ अय्याधिकारे यदुक्तं तत्सं-पेतं शरीरस्यानपकारकं यत्तत्पथ्यमित्यर्थः, एवमपि मानसदोपनिव- गृह्णाति-समानेत्यादि । समानकारिणस्तुल्वकर्माणो येऽर्थाः शाल्या. वर्तकस्य धैर्यज्ञानादेस्तथा मनोऽनुकूलस्य चाभीष्टत्यादेः पथ्यस्य दयस्तेषां मध्ये यः श्रेष्ठो रक्तशाल्यादिस्तस्य लक्षणं उपदर्शनं कृत-संग्रहो न स्यादित्यत उक्त-यचापि मनसः प्रियमिति । एतेन मनः- मिति शेषः, यथा रक्तशालयः शूकधान्यानां मध्ये पथ्यतमस्वेन | शरीरानुपघाति पथ्यम् , एतदिपरीतमपथ्यमिति सिद्धन् । एतलक्ष- श्रेष्ठास्तथा यवका अपथ्यतमत्येन श्रेष्ठा इति । तथा कार्यकर्तृत्वे हित- णं चानुपपन्न, तथा सति, ज्वरादिहरतिक्तभेपजस्य च मनसोऽप्रि- रूपकार्यकर्तुत्वे सति ज्यायस्त्वमुत्कृष्टत्वमुदाहृतं, यथा--अन्नं वृत्ति- | यत्वेनाऽसंग्रहः स्यादितत्यत्र केचिछक्षणद्वयमेवैतदिति वदन्ति । कराणामित्यादि । तथा कार्यकर्तृत्वेऽदितकार्यकर्तृत्वे सत्यवरत्वं अध- | अस्मत्पितृचरणास्तु न्याचक्षते-आयुर्वेदबोधितमार्गः पन्यास्तस्मा- भत्वं च, यथा शुक्रवेगविनिग्रहः पाण्ड्यकराणामित्यादि । वातपित्ते- | दनपेतमायुर्वेदाविरुद्ध यदाहारादि तदेव पथ्यमिति, तेन न त्यादि । प्रशमनरूपकायें यातपित्तकफेभ्यो यद्धितं तदप्युदाटतं, यथा कनिछोपः। तदेतल्लक्षणमुक्त्वा समासेन लक्षणमप्याह-यञ्चोक्तं बस्तितिहराणामित्यादि । ययाधिहरमुक्तमिति खदिरः कुछहराणा- मनसः प्रियम्' इति । प्रियमित्यनुकूलं तद्दोपनिवर्तकमिति यावत्, मित्यादीति शिः । ४ उक्तस्यार्थस्य चिकित्सोपयोगितामाह---एत- | चकारो गनस इत्यनन्तरं द्रष्टव्यः, तेन शारीरदोषनिवर्तकं यदा- निशम्येत्यादीति शिः। हारादि, तदपि पथ्योदाहरणतया सातव्यमित्यर्थ इति शिः।