पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १२९ धान्यख्यापनार्थम् । क्रमुकं गुवाकम् । तिल्पकः शावरलोध्रः। रसविनिश्चयः तथाऽपरंचातो विपाकानाम्" इत्यादिराहारवि. आसुतलादिति सन्धानरूपत्वात् । द्रव्यसंयोगविभाग इत्यादौ निश्चयः ॥३-७॥ "एषाम्' इति पदेन प्रत्येकं धान्यादिद्रव्यफूता आसवा उक्ताः। एक एव रस इत्युचाच भद्रकाप्यो यं तं पञ्चाना- तेपात्र विभागोऽनुपपन्न एकरूपलादिति, तन्न, तेपामपि खजा- सिन्द्रियार्थानामन्यतमं जिह्वावैपयिकं भावमाचक्षते तीयद्व्यविभागस्य विद्यमानखात्, किंच संस्कारद्रव्यविभाग- कुशलाः, स पुनरुदकादनन्य इति । द्वौ रसाविति स्यापि तत्र शक्यत्वात् नीकेनैव द्रव्येण सुरादयः क्रियन्ते, शाकुन्तेयो ब्राह्मणाश्छेदनीयञ्चोपशमनीयश्चेति । प्राधान्यात्तु धान्यादयोऽभिधीयन्ते । संस्कारश्च बहुविधवि- यो रसाइति पूर्णाक्षो मौद्गल्यश्छेदनीयोपशमनीयः कल्प इति योजना । संयोगसंस्कारकरणप्रयोजनमाह- साधारणश्चेति । चत्वारो रसा इति हिरण्याक्षः यथाखमित्यादि । यथासमिति थयुज्यते; देशो भमराशिधा- | कौशिकःस्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हिताश्चा- न्यराश्यादिः सन्धानेपु वक्ष्यमाणः । कालस्तु पक्षमासादिः । स्वादुरहितश्चेति । पञ्चरसा इति कुमारशिरा भर- स्थापनमात्रा सन्धानद्रव्यमात्रा। आदिग्रहणाद्रव्यखभाषेति- द्वाजो भौमोदकानेयवायवीयान्तरिक्षाः। पडूसा इति कर्तव्यतासंग्रहणम् । तत्तत्कार्यमिति देशकालशरीरदोषादिभिन्न वार्याविदो राजर्पिः गुरुलघुशीतोष्णस्निग्धरूक्षाः। हितलम् । मनःशरीरेत्यादिना गुणकथनं युक्त्या पीत्तस्यास- सप्तरसा इति निमिदेहो मधुराम्ललवणकटुतिक्त- वस्य ज्ञेयम् ॥ ४८-५०॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्याने धुराम्ललवणकटुतिक्तकपायक्षाराऽव्यक्ताः। अपरि- कपायक्षाराः अष्टौ रसा इति बडिशो धामार्गवो म- यजःपुरुषीयो नाम पंचविंशोऽध्यायः । संख्येयारसा इति काङ्कायनो वाहीकभिपगाश्रयगुण- यजःपुरुपीयः समाप्तः। कर्मसंस्वादविशेपाणामपरिमेयत्वात् ॥ ८॥ एक एवेत्यादि । इन्द्रियार्थानामिति निर्धारणे षष्ठी । अन्य- पड्विंशोऽध्यायः । तममित्येकम्, अन्यशब्दो ह्ययमेकवचनः, यथा “अन्यो दक्षिणेन गतः अन्य उत्तरेण" 1 एक इत्यर्थः । तमशब्दः खा- अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः॥१ र्थिकः । जिह्वावैषयिकमिति जिह्वाग्राह्यम् । रसाभावोऽपि जिया इति ह स्माह भगवानात्रेयः॥२॥ गृह्यते, अत आह भावमिति । उदकादनन्य इति रसोदकयोरे- हिताहितैकदेशमभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थ रस- कलख्यापनार्थ पूर्वपक्षवात् । दृष्टः पूर्वपक्षत्र कापिलमतेन, तेहि वीर्यविपाकाभिधायकात्रेयभद्रकाप्यीयोऽभिधीयते । तत्रापि "सतन्मातं गन्वतन्मात्रम्" इत्यादिवचनेन गुणव्यतिरिक्तद्र- विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वाद्रसप्रकरणमादौ व्यमिति ध्रुवते । छेदुनीय इत्यपतर्पणकारकः उपशमनीय इति कृतम् ॥ १-२॥ हणः साधारण इत्याग्नेयसौम्यसामान्याटुभयोरपि लइनवृंह- आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च । णयोः कर्ता, परस्परविरोधादकर्ता वा । स्वादुरित्यभीष्टः, हित पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः ॥ ३॥ इत्यायसनपकारी । आश्रीयत इत्याश्रयो द्रव्यम् । गुणाः यः कुमारशिरा नाम भरद्वाजः स चानधः । स्निग्धगुर्वादयः, कर्म धातुवर्धनक्षपणादि 1 संखादो रसाना- श्रीमान्वार्योंविदश्चैव राजा मतिमतां वरः ॥ ४॥ मवान्तरमेदः, एषां विशेषाणां भेदामामित्यर्थः । तत्र द्रव्य- निमिश्च राजा वैदेहो बडिशश्च महामतिः। भेदादाधारभेदेनाभितस्यापि रसस्य भेदो भवति, आश्रयो हि कारणं, कारणभेदाम्य कार्यभेदोऽवश्यं भवतीत्यर्थः । गुर्वादिगु- काङ्कायनश्च बाहीको वाहीकभिषजां वरः॥५॥ णभेदास्तथा कर्मभेदाश्च रसकृता एव । ततश्च कार्यभेदादव- एते श्रुतवयोवृद्धा जितात्मानो महर्षयः। श्यं कारणभेद इति पूर्वपक्षामिप्रायः । संखादभेदस्तु एकस्या- वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ॥ ६॥ तेषां तत्रोपविष्टानामियमर्थवती कथा। १ रसनिनिश्चय इति रसविनिश्चयपूर्वक आहारविनिश्चयो रसाहार- बभूवार्थविदां सम्यग्रसाहारविनिश्चये ॥७॥ विनिश्चय इति शिः। तत्र, पाको नास्ति विना वीथ वीर्य नास्ति विना रसा"दिति वीर्यविपाकयोः रसाधीनत्वात् प्रथम रसविनि- मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापन शिष्यव्युत्पत्त्य- र्थम् रसेनाहारविनिश्चयो रसाहारविनिश्चयः, किंवा, “अयं स्वयप्रकरणमाह-एक एवेत्यादि । ३ छेदनीय इति कर्शनीयः, उपशमनीय इति बृहणीयः, साधारण - इति आमेयसौम्यसंवन्धाह- १ तत्तत्कार्यमिति तत्तदोपप्रशमनरूपं कार्यमिति शिः । २ इ-इनहणयोः कर्ता, यथा तैलम् . यदुक्तं वाग्भटे "कृशानां वृंहणायालं दानी पूर्वाध्यायोक्तस्याहारस्य रसवीर्यशानार्थे रसवीर्यामिधायक- स्थूलानां कर्शनाय च"इतीति शिः । ४ धातुवर्धनलक्षणादिति वा मान्नेयभद्रकाप्यीयमाह-अथेसादीति । शिः। 1 .पाठः।