पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० चरकसंहिता। [सूत्रस्थानम् मपि मधुरजाताविक्षुगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते, रितर इति पुरुषापेक्षा धमौन रसभेदकार्यावित्यर्थः । पंचमहा- स तु संखादभेदः खसंवेद्य एव, यदुक्तं "भुक्षीरगुटादीनां भूतेत्यादी 'तु' शब्दोऽवधारणे, तेन, आश्रया एव न रसा माधुर्यस्यान्तरं महत् । भेदत्तथापि नाख्यातुं सरखत्यापि इत्यर्थः । किंभूता भीमादयो भूतविकारा आश्रया इलाह-प्रकृ- शक्यते" ॥ ८॥ तिविकृतिविचारदेशकालवशा इति । वशशब्दोऽधीनार्थः, सच पडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुमधुरा- | प्रकृत्यादिभिः प्रत्येकं योज्यः, प्रकृतिवशा यथा मुद्गाः कपा- म्ललवणकटुतिक्तकपायाः, तेषां पपणां रसानां यो-या मधुराश्च सन्तः प्रकृला लघवः । एतद्धि लाघवं न रसवशं, निरुदकम् । छेदनोपशमने द्वे कर्मणी, तयोमिश्री- तथाहि सति, कपायमधुरत्याद्गुरुत्वं स्यात् । विकृतिवशंच भावात्साधारणत्वं । स्वाद्वखादुता भक्तिः, हिता- नीलाजानां लघुत्वं तथा सक्तुसिद्धपिण्डकानां च गुरुत्वम्, हितो प्रभावौ । पञ्चमहाभूतविकारास्त्वाश्रयाः प्र- विचारणा विचारो द्रव्यान्तरसंयोग इसर्थः, तेन विचारणावर्श कृतिविकृतिविचारदेशकालवशाः, तेवाश्रयेपु द्र- यथा मधुसर्पिपी संयुक्त विषम, तथा विपं चागदयुक्तं वकार्य- व्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरक्षाद्याः । व्यतिरिक्तकार्यकारि । देशो द्विविधो भूमिरानुरश्च । तत्र भूमौ क्षरणात् क्षारो नासौ रसः, द्रव्यं तदनेकरससम्वतकपोती च वल्गीकाधिरूडा विपहरी', तथा "हिमवति त्पन्नमनेकरसंकटुकलवणभूयिष्ठमनेकेन्द्रियार्थसम- भेपजानि महागुणानि भवन्ति । शरीरदेशे यथा “साथि- न्वितं करणाभिनिर्वृत्तम् । अव्यक्तीभावस्तु खलु र. मांसाद्गुरुतरं स्कन्धकोडशिरस्पदाम्” इत्यादि । कालयशं तु सानां प्रकृती भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये।। यथा मूलकमधिकृत्योक्तं “तद्वालं दोपहरं वृद्धं त्रिदोषम्”, अपरिसंख्येयत्वं पुनस्तेपामाश्रयादीनां भावानां वि- तथा “यथर्तुपुष्पफलमाददीत" इलादि । अब चैकप्रकरणो- शेषापरिसंख्येयत्वान्न युक्तम् , पकैकोऽपि हि पुन- का येऽनुक्तास्ते चकारात्खभावादेरन्तर्भावनीयाः । यदुक्त- रेपामाश्रयादीनां भावानां विशेपानाश्रयते, विशे-म् "चरः शरीरावयवाः स्वभावो धातवः क्रियाः । लिशं प्रमाण पाऽपरिसंख्येयत्वात् । न च तस्मादन्यत्वमुपपद्यते। संस्कारो मात्रा चास्मिन्परीक्ष्यते” इति । तत्र, परशरीराव- परस्परसंसृष्टभूयिष्टत्वान्न चैपामभिनिवृत्तेर्गुणप्रक- यवधातूनां देशेन ग्रहणं, मात्रा विचारे प्रविशति, शेपं ख- तीनामपरिसंख्येयत्वं भवति । तस्मान्न संसृष्टानां भावे, तयो रसविमाने वक्ष्यमाण चात्राप्रविष्टमाहारविशेपाय- रसानां कर्मोपदिशन्ति बुद्धिमन्तः । तच्चैच कारण- | तनमन्तभवनीयं यथासंभवम् । स्निग्धलक्षाद्या इत्यत्राऽऽदि- सपेक्षमाणाः पण्णां रसानां परस्परेणाऽसंसृष्टानां | ग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः, किंतु द्रव्यगुणाः लक्षणपृथक्त्वमुपदेक्ष्यामः॥९॥ पृथगेवेति दर्शयति । क्षरणादधोगमनक्रियायोगात् क्षारो ट्रॅव्यं सिद्धान्तं पुनर्वसुवचनत्वेनाह-पडेवेत्यादि । पूर्वपक्षोक्तर- क्षारस्य पानीययुक्तस्याधोगमनेन, वदन्ति हि लौकिकाः नासौ रसः, रसस्य हि निष्क्रियस्य क्रियाऽनुपपन्नेत्यर्थः । क्षर- सैकलादिव्यवस्थामाह-तेपां पण्णामित्यादि । योनिराधारका- रणं, कार्यकारणयोश्च भेदात् सिद्ध उदकाद्रसभेदः प्रत्यक्ष एवेति “क्षार वाक्यामः" इति । शास्त्रं च “छित्त्वा छित्त्वाऽऽशयात् भावः। क्षितिव्यतिरिक्तमुदकमेव यथा रसयोनिस्तथा "रसनार्थी क्षारः क्षारखा क्षारयत्यधः" इति। हेलन्तरमाह द्रव्यं त- रसस्तस्य" इत्यादौ विवृतमेय दीर्घजीवितीये । तयोर्मिश्रीभाषा- दनेकरसोत्पन्न मिति, अनेकरसेभ्यो मुष्ककापामार्गादिभ्य उत्प- दिति कर्मणोरमूर्तयोर्मिश्रीभावानुपपत्तौ तदाधारयोर्द्रव्ययोर्मिश्री- नमनेकरसोत्पन्नम्, यतश्चानेकरसोत्पन्नमत एवानेकरसं, कार- भावादिति वोद्धव्यम् । साधारणमिति साधारणकार्ययोगित्वम् । णगुणानुविधायित्वात्कार्यगुणस्येति भावः । अनेकरसत्वं चाह- भक्तिरितीच्छेत्यर्थः । तेन, यो यमिच्छति स तस्य खादुरसादु- | तीति दर्शयति । हेत्वन्तरमाह--अनेकेन्द्रियार्थसमन्वित- कटुकलवणभूयिष्ठमिति । भूयिष्ठशब्देनाप्रधानरसान्तरसम्बन्धो. १ एक एव रस इत्यादि यदुक्तं तनिराकरोति-तेपामित्यादि। पण्णां- मिति । क्षारो हि स्पर्शेन गन्धेन चान्वितः, तेन द्रव्यम् । रसानामित्यनेन रसस्यैकत्वावधारणं प्रत्युक्तं रसभेदस्य प्रत्यक्षसिद्धत्वा रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः। हेलन्तरमाह- दिति भावः, तथा योनिराधारकारणम् । एतेन स पुनरुदकानन्यः' १ एतद्धि लाघवं स्वाभाविकमेव, न तु रसवशं, तथा. सति इति प्रत्याख्यातम् । कार्यकारणयोर्भेदस्य दुरुपपन्नत्वादिति भावः कषायमधुरत्वाद्गुरुत्वं स्यात्, वक्ष्यते "स्वादुर्गुरुत्वादधिकः कपाया- छेदनोपशमने कर्मणी, तयोमिश्रीभावाच साधारणत्वमित्यनेन दितीय-लवणोऽवरः" इति शिः । २ विचारणा विचारो द्रव्यान्तरसंयोग तृतीयपक्षी निराकृतौ । भक्तिरिच्छार्थः; तेन, यो यमिच्छति स तस्य | इत्यर्थः, तद्वशं यथा उष्णवीर्यस्यापि तैलस्ट चन्दनोशीरादिशी- खादः, श्तरः पुनरस्वादुरिति पुरुषापेक्षौ धौं, न रसमेदकारिणा- तवीर्यद्रव्यसंस्काराच्छैत्यं तथा शीतवीर्यस्यापि तस्य तत्तद्न्यसंयो- वित्यर्थ इति शिः। २ वार्यविदमतं निराकरोतिप्रकृतीत्यादि-गुरुल- गादुष्णता, तथा मांसरससिद्धस्य रक्तशालेगुरुत्वमित्यादीति । शिः । ध्वादयः प्रकृत्यादिवशाः, न तु रसा इत्यर्थ इति शिः। २ उपदे- ३ श्वेतकटभीति वा पाठः । ४ सप्तमं रसं निराकरोति-क्षरणा- क्ष्याम इत्यनन्तरं तु संसृष्टानामिति न शेप इति शिः। | दित्यादीति । शिः ।.