पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १३१ - करणाभिनिवृत्तमिति । करणेन भत्सलाबादिनाऽभिनिर्वृत्तं कृत- | परसरतंयोगात्तु य आखादविशेषः स कार्यविशेषकरोऽपि, नहि मिल्लः, न रसोऽनेन प्रकारेण क्रियत इति भावः । | यन्मधुराम्लेन क्रियते, तन्मधुरेण वाऽम्लेन वा शक्यम्, अतः अव्यक्तरसपक्ष निषेधयति-अव्यक्तीत्यादि । अव्यक्तीभाव तेन परस्परसंयोगेनाऽपरिसंस्येयत्वं भविष्यतीत्याह--परस्सरे- इत्यभूततद्भावे चिप्रलयेन रसानां मधुरादीनां व्यक्तानामेव सादि । संसृष्टमिति भावे क्तः, तेन संसर्गभूयिष्टवादेषां म- अचिदाधारेऽव्यक्तत्वं, नान्यो मधुरादिभ्योऽव्यक्तरस इत्यर्थः । धुरखादीनामभिनित्तेन च गुणप्रकृतीनामसंख्येयसमिति चो- रसानामिति मधुरादीनां पण्णाम् । प्रकृतावित्यादि। प्रकृती कारणे जना,अयमर्थः-यद्यपि रसाः परस्परसंसर्गणाति भूयसा युक्ताः जल इलर्थः । अव्यक्तत्वं च रससामान्यमानोपलब्धिमधुरादि- | सन्तोऽभिनिर्वृत्ता घृतक्षीरादी' द्रव्ये भवन्ति, तथापि न तेषां विशेषशन्या, सा च जले स्यात्, यत उक्त जलगुणकथने सु- | गुणा गुरुलघ्वादयः, प्रकृतयो वा मधुरादीनां या याऽऽयुष्य- श्रुते "व्यक्तरसता रसदोषः" इति । इहापि च "अव्यक्तर- त्वरसाभिवर्द्धकत्वाद्यास्ताः असंख्यया भवन्ति, किन्तु. व एव संच" इति वक्ष्यति, लोकेऽपि चाऽव्यक्तरसं द्रव्यमाखाद्य व- | मधुरादीनां प्रत्येकं गुणाः प्रकृत्तयश्च उद्दिष्टाः, त एव मिश्रा तारो वदन्ति “जलस्येवास्य रसो न कश्चिन्मधुरादियुक्तः” | भवन्ति । किं वा, गुणप्रकृतीनामिति मधुरादिषड्गुणखल्पा- इति । विशेपमधुराद्यनुपलब्धिश्चानुद्भूतत्वेन, यथा दूरादवि- णामित्यर्थः । तेन, रसस्य रसान्तरसंसर्गे दोपाणामिव दोपा- शायमानविशेषवणे. वस्तुनि रूपसामान्यप्रतीतिर्भवति, न शु-न्तरसंसर्गे रसानां नापरिसंख्येयत्वमित्यर्थः । प्रकृतिशब्देन कर्म क्ललादिविशेषवुद्धिरिति; तथाऽनुरतेऽव्यक्तीभावो भवति, प्र- | वोचते, तेन गुणकर्मणामित्यर्थः । मधुरादीनामवान्तराखा. धान व्यक्तं रसमनुगतोऽव्यक्तत्वेनेलनुरसः, यथा घेणुयवे | दविशेषोऽपि परस्परसंसर्गकृतो ज्ञेयः । मधुरे कपायोऽनुरसः । यदुक्तम् "रुक्षः कपायानुरसो मधुरः यत एव हेतो रसानां संसृष्टानां नान्ये गुणकर्मणी भवतः, कफपित्तहा" इति । अनुरसंसमन्वित इति सर्वानुरसयुक्ते, यथा | अत एव संसृष्टानां रसानां पृथक्कर्म शास्त्रान्तरेऽपि नोक्तमि- विपे, वचनं हि-"उष्णमनिर्देश्यरसम्" इत्यादि। किंवा, अ- | त्याह-तस्मादित्यादि । कर्मशब्देनेह गौरवलाघवादिकारकत्वा- गुरससमन्वित इति पाठः, तेन, अणुरसेनैकेन मरिचेन युक्ते | दयो रसरक्तादिजननादयोऽपि वोद्धव्याः । न केवलमन्यशा- शर्करापानके कटुलमव्यक्तं स्यात् । अपरिसंख्येयपक्षं दूषयति-त्रकार रसानां संसृष्टानां कर्म नोपदिष्टं, किंतु वयमपि नोप- अपरीयादि । तेषामिति रसानामपरिसंख्येयत्वं न युक्त, आश्र- देक्ष्याम इलाह-तचैवेत्यादि । तचैव कारणमिति परस्परसंस- यादीनां भावानामिलाश्रयगुणकर्मसंखादानां, विशेपाऽपरिसं- | गैऽपि रसानामनधिकगुणकर्मत्वम् । लक्षणेन पृथक्त्वं लक्षण- ख्येयलादित्याश्रयादिभेदस्यापरिसंख्येयत्वात् । अत्र हेतुमाह- एकैकोऽपि हीलादि । एपामाश्रयगुणकर्मसंखादानां विशेषाने-दुच्यते, तन्नयुक्तम्, तत्र हेतुमाह-एककोऽपीत्यादि । एपामा- कैकोऽपि मधुरादिराश्रयते । न च तस्मादाश्रयादिभेदादन्य- श्रयगुणकर्मसंस्वादानां विशेषानेकैकोऽपि मधुरादिराश्यते, न स्वऽ- खमाश्रितस्य मधुरादेर्भवति। एवं मन्यते यद्यपि शालिमु- | सादाअयादिभेदादन्यत्वमानितस्य मधुरादेर्भवति । एतेन, आश्रया- द्वतक्षीरादयो मधुराश्रयाभिन्नास्तथापि तत्र मधुरखजावा- दय एव परं भिन्नाः, मधुरादिस्त्वेक एवेत्यर्थः । तथाहि—यद्यपि फ्रान्त एक एव रसो भवति धलाकाक्षीरकार्पासादिषु शुक्लवर्ण शालिमुद्गृतक्षीरादयो मधुरस्याश्रयामिन्नाः, तथापि तत्र मधुरत्व- इवेति । तथा गुणानां गुरुपिच्छिलस्निग्धादीनां अन्यत्वेऽपि जात्याकान्त एक एव रसो भयति बलाकाक्षीरादिषु शुवर्णवत् । कर्मणां घा रसादिवर्द्धनायुर्जननवर्णकरणादीनां भिन्नत्वे सति- एवं गुणानां गुरुपिच्छिलादीनामन्यत्वेऽपि तथा कर्मणा रसादियई- न मधुररसस्थान्यत्वम्, यतः एक एव मधुरस्तत्तद्गुणयुक्तो | नवलवर्णकरणादीनां भिन्नत्वेऽपि तथा मधुरस्यावान्तरात्वादभेदेऽ- भवति तत्कर्मकारी चेति को विरोधः । तथा मधुरस्यावान्त- | पि न मधुररसस्यान्यत्यं मधुरत्वजात्यनतिक्रमादिति भाव इति शिः। राखादभेदेऽपि मधुरत्वजासनतिक्रमः । कृष्णवांवान्तरभेदे १दिरसादाविति वा पाठः। २ गुणप्रकृतीनामिति परस्परसं- यथाकृष्णत्वानतिक्रमः । ननु मैवं भवत्वपरिसंख्येयत्वं रसानां सर्गहेतुत्वान्मधुराविगुणा एव प्रकृतयः तासां मधुरादिपद्गुण- स्वरूपाणामित्यर्थः । तथा च, परस्परसंसर्गभूयिष्ठत्वादेपा रसा- १ फसिन् कस्मिन्नाधार विशेपेऽव्यक्तत्वं तदोह-प्रकृतावित्यादि । नागभिनिवृत्तेः प्रकृतिभूतानां मधुरादिगुणांनामसंख्येयत्वं न प्रकृती रसकारणे जले तथाऽनुरसे प्रधानरसमनुगते रसे, यथा वेणु-चेति योजना । तेन, रसानां रसान्तरसंसर्गे रसान्तरभे- यवे मधुरे केपायोऽनुरसोऽव्यक्त इति शिः । २ किं वा, अणुरससम- दसंसर्ग वा तत्संसर्गाणामेवापरिसंख्ययत्वं, न पुनः प्रकृतिभूत- न्वित इति पाठः, अणुशब्दोऽल्पवचनः । एतेन, अणुरसेनकेन मरि- मधुरादिपरसानां पट्त्यातिक्रमः, यथा दोषाणां परस्परसं- चेन शर्करापानके युक्ते कटुत्वमध्यक्तं स्यादिति शिः। ३ शर्करापले | सर्गभूयस्त्वेऽपि त्रित्वानतिक्रम इत्यर्थः । यतः संसृष्टानां रसानां इति वा पाठः । ४ अपरिसंख्येयपक्षं दूषयति-अपरिसंख्येयत्वमित्यादि। मधुरादिपरसप्रकृतिकत्वान्न रसान्तरत्वं, अत एव संसृष्टरसानां पृ- आदिशब्देन गुणकर्मसंस्थादानां ग्रहणम् , आश्रयगुणकर्मसंस्वादानां | थक् कर्म शास्त्रान्तरेऽपि नोक्तमित्याह । तस्मान्न संसृष्टानामित्यादी. ये विशेषा भेदास्तेपामपरिसंख्येयत्वात्तेपां रसानामपरिसंख्येयत्वं य ति शिः।