पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ चरकसंहिता। । सूत्रसार पृथक्त्वम् । लक्ष्यते येन तलक्षणम् “अतस्तु मधुरो रसः" "रसगुणवहुलानि" इलादि, तेन ततापि रसादिभिरेव बहु- इत्यादिना अन्थेन, तथा "लेहनप्रीणनहादन" इत्यादिना | लशब्दो योज्यः । सर्वकार्यद्रव्याणां पाचभौतिकत्वेऽपि पृथिव्या- यद्वाच्यं, तत्सर्व गृह्यते । किं वा, लक्षणशब्देन "मधुररस" धुत्कर्पण पार्थिववादि ज्ञेयम्, सधातः काठिन्यं, स्थैर्यमवि- इत्यादिग्रन्धवाच्यं लक्षणमुच्यते । पृथक्त्वं च रसे भेदज्ञानार्थ चाल्यम्, वन्धनं परस्परयोजनसम्बन्धः, प्राहादःशरीरेन्द्रियत- यद्वक्ष्यते "लेहनप्रीणन" इत्यादि तपते ॥ ९ ॥ पणं, सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि, प्रभा वर्णप्रकाशिनी दीप्तिः, अग्रे तु तावद्रव्यभेदमभिप्रेत्य किंचिद्भिधा- यदुतम्, “वर्णमाकामवि च्छाया प्रभा वर्णप्रकाशिका" इत्या- दि । विचारणं विचारो गतिरित्यर्थः । सौपिर्य रन्ध्रबहुलता । स्यामः॥१०॥ अग्र इत्यादि । रसेपु याच्येषु द्रव्यभेदमभिप्रेस प्रतिपाद- ताकाशत्येन च ज्ञेयम् । यदेव भूरिशुपिरं तन्नामसम् किंवा अत्राकाशवाहुल्वं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्य- नीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वात् द्रव्याभि- धानमग्रे कृतमित्यर्थः। किंचिदिति । आयुर्वेदोपयोगि व्यखरूपं आकाशगुणवहुलत्वे नाभसं द्रव्यमित्युच्यते ॥ ११ ॥ न सर्वमिति । अप्रसझदोपादिति भावः ॥ १० ॥ अनेनोपदेशेन नानौपधिभूतं जगति किंचिद्र- (सर्वद्रव्यं पाञ्चभौतिकमस्मिन्नेवार्थे तञ्चेतनावद- तु केवलं गुणप्रभावादेव कार्मुकाणि भवन्ति । व्यमुपलभ्यते तां तांयुक्तिमर्थं च तं तमभिप्रेत्य। न चेतनं च। तस्य गुणाः शब्दादयो गुर्वादयश्च द्वा-व्याणि हि द्रव्यप्रभावागुणप्रभावाव्यगुणप्रभावाञ्च न्ताः । कर्म पञ्चविधमुक्तं वमनादि । तत्र द्रव्याणि तसिस्तसिन्काले तत्तदधिष्ठानमासाद्य तां तां च गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुण-युक्तिमर्थ च तं तमभिप्रेत्य यत्कुर्वन्ति, तत्कर्म । येन बहुलानि पार्थिवानि; तान्युपचयसङ्घातगौरवस्थै- | कुर्वन्ति, तीर्य । यत्र कुर्वन्ति, तदधिकरणम् । र्यकराणि । द्रवन्निग्धशीतमन्दमृदुपिच्छिलरस- | यदा कुर्वन्ति, स कालः। यथा कुर्चन्ति, स उपायः। गुणवहुलान्याप्यानि, तान्युत्लेदस्नेहवन्धनविष्य- | यत्साधयन्ति, तत्फलम् ॥१२॥ न्दमार्दवप्रह्लादकराणि । उप्णतीक्ष्णसूक्ष्मलघुरूक्ष अनेनेति। प्रतिनियतव्योपदेशेन यत्पार्थिवादि द्रव्यं यद्गुणं, विपद्पगुणवहुलान्याग्नेयानि, तानि दाहपाकप्र-तहणे देहे संपाये भेषजं भवतीत्यर्थः। तत्र पार्थिवादि द्रव्यं न भाप्रकाशवर्णकराणि । लघुशीतरूक्षखरविशदसू- | सर्वथा न च सर्वसिन् व्याधौ भेषजमित्यादि । तां तांन्युक्तिमित्या- क्ष्मस्पर्शगुणवहुलानि वायव्यानि, तानि रौक्ष्यग्ला-दि। युक्तिमित्युपायम्, अर्थमिति प्रयोजनम्, अभिप्रेत्येत्यधिकृ- निविचारवेशद्यलाघवकराणि। मृदुलघुसूक्ष्मश्लक्ष्ण- त्य, तेन केनचिदुपायेन क्वचित् प्रयोजने किंचिद्रव्यमोपचं स्यान्न शब्दगुणवहुलान्याकाशात्मकानि, तानि मार्दवसौ- सर्वत्र तेन यदुच्यते-वैरोधिकानां सर्वदाऽपथ्यत्वेन "नानौषधं पिर्यलाघवकराणि ॥ ११ ॥ द्रव्यम्" इति वचोविरोधि, तन्न स्यात् । वैरोधिकानि संयोगसं- सर्वद्रव्यमिति कार्यद्रव्यम्। अस्मिन्नर्थेऽस्मिन् प्रकरणे द्रवान्ता | स्कारदेशकालाद्यपेक्षाणि भवन्ति, वैरोधिकसंयोगाचभावे तु इति वचनेन पूर्वोकान् विंशतिगुणानाहाअत्र परत्यापरत्वादीना- | पथ्यान्यपि क्वचित्स्युः । यान्यपि सर्वदापि खभावादेव विप- मिहानभिधानेन चिकित्सायां परसादीनामप्राधान्यं दर्शयति, मन्दकादीन्यपथ्यानि, तान्यप्युपाययुक्तानि कचित्पथ्यानि येऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासाअलर्थचिकि- स्युः, यथा “उदरे विपस्य तिलं दद्या"दित्यादि । यत् तृणपां- सोपयोगिनोऽपि, न ते पार्थिवादिद्रव्याणां शब्दादिवत्सांसिद्धि- शुप्रभृतीनि नोपयुज्यन्ते अतो न तानि भेयजानीत्युच्यते, काः, किंतर्हि, आधेयाः, अत इह नैसर्गिकगुणकथने नोकाः। तन्न, तेषामपि भेजस्वेदाधुपायत्वेन भेषजलात् । उक्तमिल्लपामार्गतण्डुलीये 1 एतच्च प्राधान्यादुच्यते, तेन वृह पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद्देपजखमुक्तं, तेन णाद्यपि वोद्धव्यम् । वहुलशब्दो शुर्वादिभिः प्रत्येकं सम्बध्यते, गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्नाह-न तु केवल. किंवा, गन्धेनैव । यतः, गन्धगुणवहुला पृथिव्येव भवति, मित्यदि । द्रव्यप्रभावाद्यथा दन्त्या विरेकत्वं, तथा मणीनां अतएव द्रव्यान्तरलक्षणेऽपि वैशेषिकगुणोऽन्त एव पठ्यते । विपादिहन्तृत्वमिलादि । गुणप्रभावाद्यथा ज्वरे तिक्तको रसः, शीतेऽग्निरित्यादि । द्रव्यगुणप्रभावाद्यथा कृष्णाजिनस्योपरीति, १ पार्थिवानीति पृथिवीभूतबहुलानीत्यर्थः । एवमाप्यानीत्याद्यपि अलापि कृष्णत्वं गुणोऽजिनं च द्रव्यमभिप्रेतम् । तथा च "म- वोध्यमिति शिः। २ गुरुमेदेति पाठस्तु समीचिनः, यथाह वा- ण्डलैर्जातरूपस्य तस्या एव पयःऋतम्" । तत्र मण्डलगुणयुक्त ग्भट:-द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्यणं आप्यम् नवमो- ३(अस्मिन्नर्थ इत्यस्मिन् प्रकरणे, तेन, पांचभौतिकाल स्यैव जातरूपस्य कॉर्मुकत्वम् । कथं कुर्वन्तीत्याह-तमिस्त- यव्याणां तवायुर्वेदसिद्धान्तः, न तु शासान्तरस्येत्यर्थः, नैयायिका १ बन्धन (बन्धः) परस्परसंयोजनमिति शिः। २ अन्न मण्ड- दिभिः पांचभौतिकत्वाचनभ्युपगमादिति शिः।) लथुगुणस्यैव जातरूपस्य कार्मुकत्वमिति शिः। जातरूपं नुवर्णन् । ध्यायः।