पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च्यायः २६) चक्रदत्तव्याल्यासवलिता। लिनिवादि । ता ता युक्तिमासायेति ता ता योजना प्राप्य। | पृथगम्लादियुक्तस्य योगः शरैः पृथग्भवेद। यत् कुर्वन्तोलादाबुदाहरण यथा शिरोविरेपनद्रव्यापि यत् | मधुरस्य तथाम्लस्य लवणस्य कटोस्तथा । शिरोविरेपनं कुर्वन्ति, तत् शिरोविरेचन यम, गेनोप्णलाग्द- | बिरसानि यथासंग्यं द्रव्याण्युक्तानि विगतिः ॥१५॥ कारणेन गिरोविरेचन कुर्वन्ति, तवीर्य, वीर्य शकि, साग निरमनाह-पृथगिलादि । मपुरत्याम्लादिरसयतुष्टयेन द्रव्यत्स गुणस या। यत्र गिरोविरेनन पुर्यन्ति, तदधिकरणं | पृथगित्येन्यो युक्तन्य शेपर्लपणादिभिर्योगो भवति, तत्र मधुर- सिर नान्यत्रा गिरोविरेचनद्रव्य स्वादिल ।य-न्याम्लयुफम्य अपरचणादियोगायखारि, तथा मधुरस लवण- देति सन्तादी गिगेगोरवादियुगे च पाले, एतेन थकाले युपत्य पहारियोमा रोणि, तथा कटुकयुत रस तिकादियोगादे, शीतादी शिरोविरेचनं स्तव्धलान कार्मुकं, किन्तु सकाल एप । तथा तिपयुकन्य रूपायवोगाटेझम्, एव मधुरेणाटिस्थितेन यथा चैन प्रकारेण प्रथमनापपीनादिना तथा "प्रसारिता-दय । एपमम्लन्यादिस्थितम्य रचणयुक्तस कदादियोगानीणि, नत्तानं शयने सस्तरास्तृते । पत्नसम्मशिरत सवेश्वचारते- तथा क्युक्तन्य शेपाध्या योगारे, एवं तिचयुत्तख कपा- भण"मिलादिना फुर्वन्ति, रा उपाय ।यत्ताधयन्ति | ययोगादेक, एवमम्लत्य । अनेनंच न्यायेन लपणस्य शिरोग , तत्फलम्, फलगुद्देश्यम् । कम पार्यम्, त्रीमि, फटोक्मेिव । एव मिलेिवा बिरसानि विशति. ॥१५॥ त यथा, योगनिष्पायो धर्म कार्यतया म, तन्न- | वस्यन्ते तु चतुफेण द्रव्याणि दश पञ्च च । न्यस्तु स्वर्गादिरदेस्य फलम्, एवं पमनादिप्वपि पर्मवीर्याधि- 'साढम्लौ सहितौ योगं लवणायैः पृथग्गतौ ॥१६॥ करणायुनेवम् ॥ १२॥ योग शेपैः पृथग्यातः चतफरससंख्यया। भेदश्चैपां त्रिपष्टिविधविकल्पो द्रव्यदेशकालप- | सहितौ सादुलवणी तद्वत्कवादिभिः पृथक् ॥ १७॥ भावान्भवति तमुपदेत्यांमः॥१३॥ | युक्ती शेपैः पृथग्योगं यातः खाटूपणौ तथा । सप्रति द्रव्यमभिधाव पिछताना रसानामेव भेदमाहे-- कद्दारिम्ललवणी संयुक्तौ सहितौ पृथक् ॥ १८॥ द पानिलादि । प्रभावान्दो ब्वदेशफाले प्रत्येां युज्यते, | यातःगेपः पृथग्योगं शेपैरम्लक तथा । तत्र द्रव्यप्रभायावया "सोमगुणातिरेकान्मार" लादि, है- युज्यते तु कपायेण सतिक्तौ लवणोपणौ ॥ १९॥ शप्रभावायथा “हिनयति द्राधादाडिनादीनि मधुराणि भव- पट तु पप्तरखान्याहुरेकैकस्यापवर्जनात् । न्सन्यत्राम्लानि" इत्यादि । कारप्रभायापथा "धारानं स-पट चैवैकरसानि स्यरेकं पड़समेव त ॥२०॥ क्पाय तरणमम्ल पक मधुर", तथा, रेमन्ते "भोपप्यो म. धुरा खिम्ला " इत्यादि । अग्निसयोगादयो येऽन्ये रगहे. योगादी गेली, फटाक, माटुपपाय २, तिजन्य पपागयोगादे- तन,तेऽपि वाले दन्ये ॥१३॥ क, तिकपपाय पहिदिसानि द्रव्याणि पचदा भवन्तीति खादुरम्लादिभियोग पैरस्तादयः पृथक् । यान्ति पञ्चदौतानिद्रव्याणि दिरसानि तु ॥१४॥ १५दानी निरसद्व्याण विंशनिदानाए-पृथगम्लेत्यादि। मैदमाह-सारिवादि । तत्र सादोरम्लादियोगात्पर, मधुरस्य भग्लादिरसचतुष्टपेन धगित्येकैफशो युक्तस्य शेषणादि- शेपैरिति । आदित्वेनोपयुक्तादन्ये , तेनाम्लस्य स्वणादियोगा-भियों भवति, तस मधुरत्यान्युताय धैर्लदणादिमियोंगावत्वारो भखारि । एवं लनणय कदादियोगात्रीणि, कटुकख तिकक- भेदा ' गधुरान्रलयण ९, गपुराम्लपड २,मधुराम्लतित ३, मधुरा- पाययोगाडे, तिकख कपाययोगादेकम् एव पबदा दिर- म्यपाप ४, तथा गपुरश्य पपयुत्स्य शेषैः पदवित्तापायो- गाय, गधुरलवणपाट १, मधुररवणतिक्त २, पपररवणकपाय ३, तथा गपुरस्य कडयुक्तत्व लिक्तरूपाययोगाही, पुरफटतित १, रोगोरवसूलामुपशमापति वा पाठः। २ तदपदेयाम | मधुरकटफपाय २, एव मधुरस तित्तयुक्तस पपाययोगादेका, रति पाठ। ३ पभेदमभिपाय एमभेदमार-भेदशेपानि- गपुरविताफपाय २७ स्यमन्लस्य लवणयुक्तरप मत्येक कतिक्तरुपा सादीति शिक्षितीजलवाहुल्यान्गपुर "त्यादीति हिः। एत- | ययोगायः, मछलवणपर १, गन्तलयणविसा अम्ललवणा- खोपलक्षण, तेन, अमितयोगादयोऽपि रसभेदहेतवो शेया ति शिपाय ३, तथा सस्पेव कटुकयुक्तल्य तिक्तकणययोगायो, नम्रक- ६ स्वादोरम्लादिपोगात्पच तपथा मपुराग्ल १, गपुरवण २, इतिक्त, सम्रफटकपाय २, तपाऽग्लस तिपयुक्तस्य रुपाययो गपुरफडर, मधुरतिक्त ४, रापुरकपाय ५ शेपेरियादित्वेनोपयुवा- गादेवार, भारतित्तयपाय ९, एक लवणत्य कटयुक्तस्य तित्तापा- दन्ये, अम्लादय. यो पान्ति, तेन, अपरेदा, तपादिगम्लख | ययोगाई, लवणकदतिक्त १, लवणफटकपाय २, तथा लवणरप- प्रत्येक टपणादिचतुष्कयोगाचस्पार., भम्लालगण , चम्कट २, तिचयुक्तत्य कपाययोगादेक लवणतिकरुपाय.१,कटोथ तिरायुक्तस्य अम्लतिक्त ३ चम्लकपाय ,तथा लतपय कटकादियोगात्रय लन- कपाययोगादेक', एवेति मितित्त्या निरसानि द्रव्याणि शति वन्तीति पपाट १, उनपतित, लवणकपाय ३ फडकस्य तिक्तरुपाय-1 शि.। . सानि ॥१॥ "